समाचारं

जालस्य घोषणा अभवत् ! सेवानिवृत्तेः पुष्टिः अभवत् ! अलविदा, एनबीए-सङ्घस्य बलिष्ठतमः डङ्क् राजा

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सेप्टेम्बर् दिनाङ्के बीजिंगसमये नेट्स्-क्लबः आधिकारिकतया घोषितवान् यत् -२०२५ तमस्य वर्षस्य जनवरी-मासस्य २५ दिनाङ्के (स्थानीयसमये) हीट्-विरुद्धे क्रीडायाः समये विन्स्-कार्टर्-इत्यस्य १५ क्रमाङ्कस्य जर्सी-इत्यस्य निवृत्तिः भविष्यति ।नेट्स्-क्लबस्य स्वामी जो त्साई इत्यनेन प्रतिक्रिया दत्ता यत् - "कार्टर् इत्यस्मै श्रद्धांजलिम् अर्पयितुं वयं प्रसन्नाः स्मः। सः नेट्स्-इतिहासस्य महत्त्वपूर्णः भागः अस्ति, दलस्य कृते महत् योगदानं च दत्तवान् च।"

नेट्स्-क्लबस्य सम्प्रति ६ निवृत्ताः जर्सीः सन्ति : १.क्रमाङ्कः ३ द्राझेन् पेट्रोविच्;नेट्स्-क्लबस्य इतिहासे बहवः सुपरस्टार-क्रीडकाः न सन्ति, अपि च निवृत्ताः जर्सी-क्रीडकाः अपि अल्पाः सन्ति येषां विषये सर्वेषां परिचयः सम्भवतः किड्, डॉ. जे.

सद्वस्तूनि युग्मरूपेण आगच्छन्ति, .कार्टर् २०२४ तमे वर्षे नैस्मिथ् मेमोरियल् बास्केटबॉल हॉल आफ् फेम् इत्यत्र अपि सम्मिलितः, तस्य अनुशंसकः च मैक्ग्रेडी आसीत् ।अस्मिन् अन्तर्ऋतुकाले नेट्स्-सङ्घस्य स्व-माध्यमेन दल-इतिहासस्य सर्वोत्तम-पञ्चक चयनं कृतम् : किड्, कार्टर्, डुराण्ट्, डॉ. जे, लोपेज् च । कार्टर् इत्यस्य नेट्स्-क्रीडायाः कार्यक्षेत्रं पञ्चवर्षेभ्यः न्यूनं यावत् अभवत्, परन्तु सः अनेकेषां शास्त्रीयदृश्यानां योगदानं दत्तवान् ।