समाचारं

इटलीदेशस्य प्रधानमन्त्री यूरोपीयसङ्घस्य "ग्रीन न्यू डील्" इत्यनेन असन्तुष्टः।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ तमे स्थानीयसमये इटलीदेशस्य प्रधानमन्त्री मेलोनी इटालियन-उद्योगिनां संघे वदन् २०३५ तमे वर्षे अनन्तरं नूतनानां वाहन-आन्तरिक-दहन-इञ्जिनानां विक्रयणं प्रतिबन्धयितुं यूरोपीय-सङ्घस्य योजनायाः आलोचनां कृत्वा "स्व-विनाशकारी" नीतिः इति उक्तवान् सा "एतान् विकल्पान् सम्यक् कर्तुं" ब्रुसेल्स्-नगरं दबावितुं प्रतिज्ञां कृतवती । सा अवदत् यत् दशवर्षेभ्यः अन्तः सम्पूर्णं यूरोपीयसङ्घस्य लघुकारविपणनं विद्युत्प्रवाहं कर्तुं बाध्यं करणं "अति स्मार्ट-रणनीतिः नास्ति" इति ।
ब्रिटिश-"फाइनेन्शियल टाइम्स्"-पत्रिकायाः ​​१९ तमे दिनाङ्के ज्ञापितं यत् मेलोनी यूरोपस्य "ग्रीन न्यू डील्" इत्यस्य "विनाशकारीप्रभावस्य" तस्य "वैचारिकदृष्टिकोणस्य" च निन्दां कृतवान्, यत् "हरितरूपान्तरणस्य अर्थः सहस्राणि कार्याणां विनाशः न भवितुम् अर्हति । न च सम्पूर्णः भवितुम् अर्हति धनं, रोजगारं च सृजन्ति ये औद्योगिकक्षेत्राणि तेषां निरसनानि भवेयुः” इति ।
यूरोपीयमाध्यमानां समाचारानुसारं इटली, जर्मनी, केचन पूर्वीययूरोपीयदेशाः च अद्यैव यूरोपीयसङ्घस्य वाहननिर्गमननियमानां शीघ्रसमीक्षां कर्तुं स्वप्रयत्नाः वर्धितवन्तः एते नियमाः वस्तुतः २०३५ तमे वर्षे नूतनानां आन्तरिकदहनइञ्जिनानां विक्रयणं प्रतिबन्धयितुं समकक्षाः सन्ति २०२३ तमे वर्षे स्वीकृताः नियमाः यूरोपीयसङ्घस्य महत्त्वाकांक्षिणः "ग्रीन न्यू डील्" जलवायुनीतेः विवादास्पदतत्त्वेषु अन्यतमः इति दृश्यन्ते । कारनिर्मातृभिः, तथा च येषु देशेषु तेषां उत्पादनं भवति तेषु सर्वकारेषु प्रतिबन्धस्य स्थगनं वा नियमेषु अधिकं लचीलतां प्रवर्तयितुं वा आह्वानं कृतम्, यत्र कार्बन-तटस्थ-ई-इन्धनस्य उपयोगस्य अनुमतिः अपि अस्ति
फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​समाचारः अस्ति यत् इटलीदेशः आगामिवर्षात् पूर्वमेव समीक्षाप्रक्रियाम् आरभ्यतुं धक्कायति यतः देशस्य वाहन-उद्योगः विद्युत्-वाहनानां मन्द-उपभोक्तृ-माङ्गल्याः मध्ये उत्पादन-पतनस्य तीव्र-संकटस्य सामनां करोति। मेलोनी १८ दिनाङ्के स्वभाषणे अवदत् यत् यूरोपीयसङ्घेन प्रौद्योगिकी तटस्थतायाः सिद्धान्तस्य अनुसरणं कर्तव्यम् आसीत् तथा च प्रत्येकं सदस्यराज्यं विद्युत्वाहनेषु व्यापकं परिवर्तनं न कृत्वा कार्बनडाय-आक्साइड् उत्सर्जनस्य न्यूनीकरणाय स्वकीयां रणनीतिं निर्मातुं अनुमतिं दातव्यम् आसीत्। (भारदायित्वम्)▲#百家快播#
प्रतिवेदन/प्रतिक्रिया