समाचारं

मलेशियादेशस्य चीनीयछात्राः "विदेशीयचीनीयुवानां गृहनगरभ्रमणं" इति क्रियाकलापं कर्तुं फुजियान्-नगरम् आगच्छन्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन ओवरसीज चाइनीज नेटवर्क, फुकिङ्ग्, फुजियान्, १९ सितम्बर (झेङ्ग सोङ्गबो) १७ दिनाङ्के मलेशियादेशस्य मञ्जोङ्ग नान्हुआ स्वतन्त्र उच्चविद्यालयस्य २९ जनानां समूहः (४ शिक्षकाः, २५ छात्राः, येषु फुकिङ्ग्नगरस्य १७ छात्राः अपि सन्ति) भगिनीविद्यालयस्य फुकिंग् इत्यस्य भ्रमणं कृतवान् युआनहोङ्ग वरिष्ठ उच्चविद्यालयः विदेशेषु चीनीयानाम् नूतनपीढीयाः कृते स्वगृहनगरं प्रति प्रत्यागन्तुं "विदेशीयचीनीयुवानां गृहनगरभ्रमणं" इति क्रियाकलापानाम् श्रृङ्खलां कर्तुं फुजियान् प्रान्तस्य फुकिङ्ग्-नगरं आमन्त्रितः। शिक्षकाः छात्राः च अन्यस्थानानां भ्रमणं कृत्वा विचारविनिमयं कृतवन्तः यथा शि कै कुओ, ओवरसीज चाइनीज होमटाउन म्यूजियम, फूकिंग् सिटी, नान्लिंग् टाउन इत्यस्मिन् युआन्होङ्ग् मध्यविद्यालयः।
तस्मिन् एव दिने मध्यशरदमहोत्सवे सह संयोगः अभवत् यदा मलेशियादेशस्य शिक्षकाः छात्राः च चीनीयविदेशीयचीनीजनानाम् अन्तर्राष्ट्रीयसांस्कृतिकविनिमयस्थानस्य फुकिंग्-विदेशीय-चीनी-महोत्सवस्य दर्शनं कृतवन्तः तदा ते न केवलं निःश्वासं दत्तवन्तः। गभीरता अवगमनं फूकिंग्-नगरे विदेशेषु चीनीयानाम् ऐतिहासिक-सांस्कृतिक-मूलानां, परन्तु परिचितं मलेशिया-देशस्य " "फू किङ्ग्यांग" गृहनगरतत्त्वानि अपि दृष्टवन्तः, चीनदेशं प्रति प्रत्यागत्य, ते यत् पश्यन्ति, प्राप्नुवन्ति, चिन्तयन्ति च तत् स्वबन्धुभिः मित्रैः च सह साझां करिष्यन्ति, विदेशेषु चीनदेशस्य नूतनपीढीयाः स्वगृहनगरेण सह भावनात्मकसम्बन्धं अधिकं वर्धयन्।
तस्याः रात्रौ फुकिङ्ग्-नगरस्य युआन्होङ्ग-वरिष्ठ-उच्चविद्यालयेन आयोजिते मध्य-शरद-महोत्सव-गाला-समारोहे मलेशिया-देशस्य मञ्जोङ्ग-नान्हुआ-स्वतन्त्र-उच्चविद्यालयस्य २४ छात्राः न केवलं एकस्वर-रूपेण चालितवन्तः, अपितु मूलकार्यक्रमं "चतुर्विंशति-महोत्सव-ढोलकं" अपि भव्यतया प्रदर्शितवन्तः युद्धकला नृत्यं च समाविष्टानि आन्दोलनानि उपस्थितान् सर्वान् चकाचौंधं कृतवन्तः । "चतुर्विंशति-ऋतु-ढोल" इति पारम्परिक-चीनी-चतुर्विंशति-सौर-पदानां रूपान्तरणं कृतम् अस्ति, तथा च प्रदर्शनं चीनीय-वर्णैः परिपूर्णम् अस्ति । २००९ तमे वर्षे मलेशियादेशस्य संस्कृतिमन्त्रालयेन "चतुर्विंशतिमहोत्सवढोलकानि" इति राष्ट्रियअमूर्तसांस्कृतिकविरासतां घोषितवती, "चतुर्विंशतिमहोत्सवढोलकाः" च चीनीयैः निर्मितौ मलेशियादेशस्य एकमात्रौ राष्ट्रियौ अमूर्तसांस्कृतिकविरासतां मध्ये अन्यतमः अभवत् .
कथ्यते यत् "विदेशीय-चीनी-युवानां गृहनगर-भ्रमणम्" इति क्रियाकलापस्य उद्देश्यं अधिकाधिक-विदेशीय-फुकिङ्ग्-सङ्घटनानाम्, चीनीय-विद्यालयानाम्, विदेश-देशस्य चीनी-जनानाम् च बहुधा फुकिङ्ग्-नगरं गन्तुं प्रोत्साहयितुं वर्तते, येन विदेशेषु चीन-देशस्य नूतन-पीढीयाः तेषां गृहनगरस्य च भावनात्मक-सम्बन्धः वर्धते, तथा च फूकिंग्-नगरे विदेशेषु चीनीयविद्यालयानाम्, तत्सम्बद्धानां विद्यालयानां च मैत्रीपूर्ण-आदान-प्रदानं तेषां मध्ये सहकार्यं च प्रवर्तयितुं, मैत्रीपूर्ण-सम्बन्धान् स्थापयितुं, समेकयितुं च, भविष्यस्य सहकार्यस्य आदान-प्रदानस्य च ठोस-आधारं स्थापयितुं च।
फुजियान्-नगरे प्रवासस्य समये मलेशिया-देशस्य मञ्जोङ्ग-नान्हुआ-स्वतन्त्रविद्यालयस्य प्रतिनिधिमण्डलं क्वान्झौ-हुआकियाओ-विश्वविद्यालयं, फूझौ-नगरं च अन्येषु स्थानेषु आदान-प्रदानार्थं, भ्रमणार्थं च गमिष्यति (उपरि)
प्रतिवेदन/प्रतिक्रिया