समाचारं

विदेशीयमाध्यमेन युक्रेनस्य “विजययोजनायाः” प्रमुखबिन्दवः प्रकाशिताः: नाटो-सङ्घस्य सदस्यता अपि

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १९ सितम्बर् दिनाङ्के वृत्तान्तःरूसस्य लेन्टा डॉट् कॉम् इत्यस्य १९ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की १८ दिनाङ्के स्वभाषणे घोषितवान् यत् "विजययोजना" निर्मितवती अस्ति। सः अवदत् यत् - "अस्माकं विजययोजना पूर्णतया सज्जीकृता इति वक्तुं शक्यते, (सहिताः) सर्वे खण्डाः, सर्वे मुख्यबिन्दवः, आवश्यकाः परिवर्तनाः कृताः, विवरणानि च निर्मिताः सन्ति सः अवदत् यत् कीवस्य कृते अधुना सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति एतस्याः योजनायोजनायाः कार्यान्वयनार्थम्।
प्रतिवेदने दर्शितं यत् फ्रांसदेशस्य "ले मोण्डे" इत्यनेन सूत्रानाम् उद्धृत्य उक्तं यत् जेलेन्स्की इत्यस्य "विजययोजनायाः" एकः प्रमुखः बिन्दुः युक्रेनस्य नाटो-सङ्घटनम् अस्ति ।
जर्मनीदेशस्य बिल्ड्-पत्रिकायाः ​​अपि उद्धृत्य प्रतिवेदने उक्तं यत् योजनायां केषुचित् युद्धक्षेत्रेषु युद्धविरामं प्राप्तुं, द्वन्द्वं स्थगयितुं सम्झौतां कर्तुं च अन्तर्भवति। युक्रेनस्य राष्ट्रपतिसल्लाहकारः लिट्विन् अस्मिन् विषये टिप्पणीं कृतवान् यत् युक्रेनदेशः रूसदेशेन सह संघर्षस्य स्थगितीकरणस्य आंशिकयुद्धविरामस्य च विषये किमपि सम्झौतां कर्तुं न इच्छति। सः अपि अवदत् यत् ज़ेलेन्स्की वाशिङ्गटन-नगरस्य भ्रमणकाले स्वस्य "विजययोजनायाः" समर्थनं प्राप्तुं योजनां कृतवान्, न तु किमपि प्रकारस्य युद्धविरामस्य । युक्रेनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता तस्य वचनस्य पुष्टिं कृतवान्। राजनयिकः अवदत् यत् - "न, युक्रेन-देशः युद्धस्य विषये स्थगित-करणाय सहमतः न भवितुम् अर्हति" इति ।
प्रतिवेदन/प्रतिक्रिया