समाचारं

रूसीमाध्यमाः : जेलेन्स्की इत्यनेन उक्तं यत् "विजययोजना" सज्जा अस्ति, सः योजनां बाइडेन् इत्यस्मै अमेरिकादेशस्य भ्रमणकाले प्रस्तौति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[रूसदेशे ग्लोबल टाइम्स् इत्यस्य विशेषसम्वादकः जिओ ज़िन्क्सिन् ग्लोबल टाइम्स् इत्यस्य विशेषसम्वादकः लियू युपेङ्गः] "जेलेन्स्की इत्यनेन उक्तं यत् तस्य 'विजययोजना' पूर्णतया सज्जा अस्ति १८ दिनाङ्के सायं सामाजिकमाध्यमेषु एकस्मिन् वीडियोभाषणे उक्तवान् यत् योजनायाः उद्देश्यं युक्रेनदेशे शान्तिं आनेतुं वर्तते। जेलेन्स्की इत्यनेन उक्तं यत् सः अमेरिकादेशस्य भ्रमणकाले अमेरिकीराष्ट्रपतिं जो बाइडेन् इत्यस्मै योजनां प्रस्तुतं करिष्यति। परन्तु ज़ेलेन्स्की इत्यनेन योजनायाः विशिष्टा विषयवस्तु न प्रकाशिता, रूस-युक्रेन-देशयोः बहवः विशेषज्ञाः योजनायाः साकारीकरणे संशयिताः सन्ति ।
युक्रेनदेशस्य राष्ट्रपतिस्य जेलेन्स्की इत्यस्य आँकडानक्शस्य स्रोतः : दृश्य चीनम्
ज़ेलेन्स्की प्रतिदिनं विजययोजनायाः सज्जतां अद्यतनं करोति
ब्लूमबर्ग् इत्यनेन १९ दिनाङ्के ज्ञापितं यत् ज़ेलेन्स्की प्रतिदिनं "विजययोजनायाः" सज्जतां अद्यतनं करिष्यति, परन्तु सः योजनायाः विशिष्टा सामग्रीं दुर्लभतया एव प्रकटयति स्म, केवलं योजनायाः उद्देश्यं युक्रेनदेशस्य कृते स्वीकार्यशर्ताः प्रस्तावितुं इति एव अवदत्
समाचारानुसारं ज़ेलेन्स्की आगामिसप्ताहे अमेरिकादेशस्य भ्रमणकाले युक्रेनदेशं नाटो-युरोपीयसङ्घयोः सदस्यतां प्राप्तुं अमेरिकीसर्वकाराय अनुरोधं करिष्यति तस्मिन् एव काले तस्य "विजययोजनायाः" भागत्वेन पश्चिमदेशः निरन्तरं कर्तव्यः युक्रेनदेशे अधिकानि उन्नतानि शस्त्राणि प्रदातुं। जेलेन्स्की अमेरिकीराष्ट्रपतिं बाइडेन् इत्यनेन सह मिलित्वा स्वयोजनां प्रस्तौति। तस्मिन् एव काले जेलेन्स्की अपि क्रमशः अमेरिकीराष्ट्रपतिपदस्य उम्मीदवारौ हैरिस्, ट्रम्प च सह मिलित्वा स्वस्य "विजययोजना" विषये चर्चां कर्तुं आशास्ति ।
रूस टुडे टीवी इत्यनेन १९ दिनाङ्के प्रकाशितं यत् रूसीराज्यस्य ड्यूमा सदस्यः बेलिक् इत्यनेन उक्तं यत् ज़ेलेन्स्की इत्यनेन प्रस्तावितायाः युक्रेनदेशस्य तथाकथितायाः "विजययोजनायाः" वर्तमानसङ्घर्षस्य समाधानार्थं वास्तविकपदार्थैः सह किमपि सम्बन्धः नास्ति। अपितु अग्रपङ्क्तौ युक्रेनदेशस्य सशस्त्रसेनानां असफलतायाः विषये जनसञ्चारं विचलितुं कीवशासनस्य अपरः प्रयासः अस्ति रूसीराज्यस्य ड्यूमायाः अन्तर्राष्ट्रीयकार्यसमितेः प्रथमः उपाध्यक्षः चेपा अपि अवदत् यत् जेलेन्स्की इत्यस्य "विजययोजनायाः" सर्वथा सम्भावना नास्ति, ज़ेलेन्स्की अपि स्वयमेव जानाति यत् "युक्रेनदेशे विजयः" असम्भवः इति एषा योजना केवलं आशास्ति यत् पाश्चात्त्यदेशाः युक्रेनदेशाय असीमितसैन्यवित्तीयसहायतां निरन्तरं प्रदास्यन्ति इति। रूसीसङ्घपरिषदः (संसदस्य उच्चसदनस्य) अन्तर्राष्ट्रीयकार्यसमितेः प्रथमः उपाध्यक्षः जबरोवः अवदत् यत् जेलेन्स्की इत्यनेन प्रस्ताविता "विजययोजना" आश्चर्यजनकः अस्ति सः एतावत्पर्यन्तं गतः यदा युक्रेनदेशे एतादृशी महती प्राणहानिः भूभागः च अभवत् तदा सः "विजययोजना" प्रस्तावितवान् ।
युक्रेनदेशस्य केचन विशेषज्ञाः अपि ज़ेलेन्स्की इत्यस्य "विजययोजना" इत्यत्र अल्पविश्वासं कुर्वन्ति इति दृश्यते । रूसस्य "दृष्टिकोणः" १९ तमे दिनाङ्के ज्ञापितवान् यत् युक्रेनदेशस्य राजनैतिकविश्लेषकः स्कच्को इत्यनेन उक्तं यत् जेलेन्स्की इत्यस्य योजनायाः साकारतायाः सम्भावना अतीव अल्पा अस्ति। कीवदेशः केवलं पश्चिमे शस्त्राणां धनस्य च माङ्गल्याः आंशिकरूपेण पूर्तये एव गणयितुं शक्नोति । ज़ेलेन्स्की इत्यस्य कृते सैन्यसङ्घर्षस्य निरन्तरता तस्य शक्तिं निर्वाहयितुम्, स्वस्य स्थितिं, धनं, सुरक्षां च रक्षितुं च एकः उपायः अस्ति ।
यूरोपीयसङ्घः युक्रेनदेशाय दानं दातुं जनान् संगठयितुं शक्नोति
अमेरिकादेशः अपि अस्याः योजनायाः प्रतिक्रियाम् अददात् । युक्रेनदेशस्य स्वतन्त्रसमाचारसंस्थायाः १९ दिनाङ्के ज्ञापितं यत् अमेरिकीविदेशविभागस्य प्रवक्ता मैथ्यू मिलरः १८ दिनाङ्के अवदत् यत् अमेरिकीविदेशविभागस्य अधिकारिणः गतसप्ताहे जेलेन्स्की इत्यनेन प्रस्तावितायाः "विजययोजनायाः" विषये ज्ञातवन्तः। सः अवदत् यत् - "यथा राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् सः आगामिषु दिनेषु सप्ताहेषु च राष्ट्रपति बाइडेन् इत्यस्मै योजनायाः विवरणं दातुं उत्सुकः अस्ति, अहं मन्ये योजनायाः विषये अधिकनिष्कर्षं कर्तुं पूर्वं वयं एतस्याः सभायाः प्रतीक्षां करिष्यामः। इत्यस्य कार्यान्वयनस्य समयस्य विषये योजना, सः अवदत् यत् zelenskyy एव विवरणं प्रकाशयितव्यं यतः एषा एव तस्य योजना अस्ति।
रूस-युक्रेनयोः युद्धे अपि यूरोपदेशः ध्यानं ददाति । आरआईए नोवोस्टी इत्यनेन १९ तमे दिनाङ्के ज्ञापितं यत् यूरोपीयसंसदः एकं प्रस्तावं पारयितुं योजनां करोति यत् यूरोपीयसङ्घस्य देशाः कीवस्य कृते शस्त्राणि क्रेतुं जनसमूहस्य स्वैच्छिकदानस्य आयोजनं कुर्वन्तु इति अनुशंसति। यदा यूरोपीयसङ्घस्य सदस्यराज्याः युक्रेनदेशाय सैन्यसाहाय्यार्थं धनं कटयन्ति तदा एतत् कदमः कृतः। संकल्पे युक्रेनसहायताप्रक्रियायां एकतां सुदृढं कर्तुं यूरोपीयसङ्घस्य जनसहभागितायाः च आवश्यकतायाः उपरि अपि बलं दत्तम् अस्ति। यूरोपीय-आयोगस्य अध्यक्षः वॉन् डेर् लेयेन् १९ तमे दिनाङ्के अवदत् यत् यूरोपीयसङ्घः युक्रेन-देशस्य ऊर्जा-अन्तर्गत-संरचनायाः समर्थनाय १६ कोटि-यूरो-रूप्यकाणि आवंटयिष्यति, यस्मात् १० कोटि-यूरो-रूप्यकाणि रूस-देशस्य जमेन-सम्पत्त्याः लाभात् आगमिष्यन्ति |. यदा रूसदेशः स्वस्य विशेषसैन्यकार्यक्रमस्य आरम्भं कृतवान् तदा आरभ्य यूरोपीयसङ्घः कीवदेशाय ऊर्जामूलसंरचनासाहाय्यं २ अर्ब यूरो प्रदत्तवान् ।
युक्रेनदेशस्य स्थितिः अपरिवर्तनीयः भविष्यति वा ?
रूसस्य "इज्वेस्टिया" इत्यनेन १९ तमे दिनाङ्के ज्ञापितं यत् सी.आय.ए. यदि रूस-युक्रेन-योः मध्ये द्वन्द्वस्य शीघ्रं समाप्तिः कर्तुं न शक्यते तर्हि युक्रेन-देशस्य स्थितिः शीघ्रमेव अपरिवर्तनीय-बिन्दुं प्राप्स्यति । अस्मिन् सन्दर्भे अमेरिकादेशस्य केवलं द्वौ विकल्पौ स्तः - एकः अस्ति यत् युक्रेनदेशः अधिकाधिकं क्षेत्रं नष्टं करिष्यति, तस्य अर्थव्यवस्था, आधारभूतसंरचना च क्रमेण पतति इति स्वीकुर्वन्तु द्वितीयं अमेरिका-रूसयोः प्रत्यक्षयुद्धम् ।
रूसस्य "दृष्टिकोणः" १९ तमे दिनाङ्के ज्ञापितवान् यत् रूसस्य रक्षामन्त्रालयेन तस्मिन् दिने घोषितं यत् युक्रेनदेशस्य सेना कुर्स्क-प्रान्ते आक्रमणं प्रारब्धात् तदा आरभ्य युक्रेन-सशस्त्रसेनायाः १४,९५० तः अधिकाः सैनिकाः, बृहत् परिमाणेन शस्त्राणि, उपकरणानि च नष्टानि सन्ति तदतिरिक्तं विगत २४ घण्टेषु रूसीसशस्त्रसेनाः युक्रेनस्य रक्षामन्त्रालयस्य गुप्तचरब्यूरो इत्यस्य महत्त्वपूर्णं रेडियोगुप्तचरसञ्चारकेन्द्रं नष्टवन्तः, युक्रेनस्य अत्यन्तं महत्त्वपूर्णं विमानस्थानकमूलसंरचना च, यत्र कार्मिकसैन्यसामग्रीस्थानेषु आक्रमणं कृतवन्तः यत्र युक्रेन-सेना १४२ क्षेत्रेषु समागतवती , ४१ ड्रोन्-यानानि पातितवती ।
प्रतिवेदन/प्रतिक्रिया