समाचारं

"जीवने नियमाः सन्ति" मम मातुलपुत्रः श्रमिकक्षतिपूर्तिं प्राप्तुं सफलतया साहाय्यं कृतवान् किं मम भ्रातुः दातव्यम्?

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

huasheng online सर्वमीडिया संवाददाता huang xinran संवाददाता wang wenda xia xinyu
【कथा】
यदि भवान् विधिशास्त्रज्ञः नास्ति तर्हि अन्येषां कृते विवादानाम् मध्यस्थतां कर्तुं, मध्यस्थतायां भागं ग्रहीतुं, अन्येषां रक्षणं कर्तुं च शक्नोति वा? मम देशस्य न्यायिकव्यवहारे त्रयः प्रकाराः जनाः यथा वकिलाः, तृणमूलकानूनीसेवाकर्मचारिणः, पक्षानां निकटबन्धुजनाः वा कर्मचारीः, तथा च समुदायैः, यूनिटैः, प्रासंगिकसामाजिकसमूहैः च अनुशंसिताः नागरिकाः यत्र पक्षाः सन्ति, ते मध्यस्थतायां मध्यस्थतायां च भागं ग्रहीतुं शक्नुवन्ति नागरिकप्रतिनिधित्वस्य, मुकदमानां च माध्यमेन।
निङ्गक्सियाङ्ग-नगरस्य चेन् क्षियाओकाङ्ग् नामकः युवकः स्वस्य मातुलस्य लियू यू इत्यस्य साहाय्येन कार्यसम्बद्धस्य चोटस्य क्षतिपूर्तिं सफलतया प्राप्तवान् ।
२०२० तमस्य वर्षस्य सितम्बरमासे चेन् क्षियाओकाङ्गः दुर्भाग्येन एकस्मिन् निर्माणस्थले कार्यं कुर्वन् घातितः अभवत् श्रमसेवाकम्पनी तस्मै ६०,००० युआन् क्षतिपूर्तिं दास्यति इति प्रतिज्ञां कृतवती, परन्तु २२,००० युआन् दत्त्वा तस्य कोऽपि वार्ता नासीत् । निराशः चेन् क्षियाओकाङ्गः स्वस्य मातुलभ्रातुः लियू यू इत्यस्य समीपं गतः यस्य कानूनी ज्ञानम् आसीत्, शेषं ३८,००० युआन् इत्यादीन् दावान् पुनः प्राप्तुं सः तस्य साहाय्यं कर्तुं शक्नोति इति आशां कुर्वन्
तदनन्तरं द्वयोः सम्झौते हस्ताक्षरं कृतम् यदि क्षतिपूर्तिः एकलक्षयुआन्-अन्तर्गतं भवति तर्हि लियू यू किमपि शुल्कं न गृह्णीयात् परन्तु यदि तत् एकलक्ष-युआन्-अधिकं भवति तर्हि अतिरिक्तं लियू यू-महोदयस्य श्रमवेतनरूपेण व्ययरूपेण च उपयुज्यते
अतः लियू यू चेन् क्षियाओकाङ्गस्य श्रमविवादप्रकरणस्य निबन्धने एजेण्टरूपेण भागं गृहीतवान् । परिणामः अप्रत्याशितः आसीत् मध्यस्थतायाः अनन्तरं चेन् क्षियाओकाङ्गः कुलम् २४०,००० युआन् अधिकं क्षतिपूर्तिं प्राप्तवान्, यत्र छंटनीकालस्य वेतनं, एकवारं विकलाङ्गतारोजगारसहायता, मूल्याङ्कनशुल्कम् इत्यादयः आसन्
परन्तु चेन् क्षियाओकाङ्ग् इत्यनेन सम्झौतेन अनुरूपं लियू यू इत्यस्मै १,४०,००० युआन् न दत्तम् । सः मन्यते स्म यत् तस्य मातुलः केवलं अतिरिक्तक्षतिपूर्तिरूपेण प्रायः २,००,००० युआन् पुनः प्राप्तुं साहाय्यं कृतवान् सः पूर्वमेव ९०,००० युआन् अधिकं दत्तवान्, अवशिष्टं धनं दातुं आवश्यकता नास्ति ।
भ्राता पुनः प्रतिज्ञां कृतवान् इति चिन्तयन् लियू यू दुःखितः अभवत्, सः परिश्रमं कृतवान् परन्तु फलं न प्राप्तवान् इति ।
अन्ते मामा भ्राता च न्यायालयं गतवन्तौ ।
(लेखे ये वर्णाः सन्ति ते सर्वे छद्मनामः)
【वक्तव्यम्‌"】
ली zhixiu, अध्यक्ष huangcai जनन्यायालय के ningxiang नगरीय जनन्यायालय
लियू यू चेन् क्षियाओकाङ्गस्य निकटसम्बन्धी अस्ति तथा च चेन् जिओकाङ्गस्य श्रमविवादप्रकरणे न्यस्त एजेण्टरूपेण भागं गृहीतवान्, यत् सिविल एजेन्सी इत्यस्य कार्यम् अस्ति मम देशे नागरिक-एजेन्सी-व्यवस्थायाः स्थापनायाः मूल-अभिप्रायः अस्ति यत् सामाजिक-सांस्कृतिक-स्तरयोः विशाल-अन्तर-युक्ते न्यायिक-सन्दर्भे मुकदम-पुञ्जस्य अभावं येषां मुकदम-पुञ्जस्य अभावः भवति, तेषां कृते सुविधां प्रदातुं, येन तेषां मुकदम-व्ययस्य न्यूनीकरणं भवति, तस्मात् कार्यक्षमतायां सुधारः भवति | न्यायिकविचाराणां च पक्षयोः मुकदमाधिकारस्य रक्षणं च परस्परसहायतां प्रोत्साहयन्तु न तु तस्मात् लाभं प्राप्नुवन्ति।
लियू यू न तु वकीलः, न तृणमूलकानूनीसेवाकर्मचारिणः, न च ग्राहकस्य चेन् जिओकाङ्गस्य समुदायेन, कार्य-एककेन, अथवा प्रासंगिकसामाजिकसमूहेन अनुशंसितः नागरिकः कार्यसम्बद्धेषु चोट-क्षतिपूर्ति-विषयेषु द्वयोः हस्ताक्षरितः सम्झौता जोखिम-एजेन्सी अस्ति, यस्य अर्थः सामान्यतया मुकदमे विजयः इति अवगम्यते, परन्तु अन्यथा दातुं न प्रयोजनम्, स्पष्टतया सामाजिकव्यवस्थायाः सद्संस्कृतेः च उल्लङ्घनं करोति " तथा "चीनगणराज्यस्य नागरिकप्रक्रियाकानूनम्" इति अवैधः अनुबन्धः अस्ति ।
अतः न्यायालयेन कानूनानुसारं निर्णयः कृतः यत् लियू यू इत्यस्य दावाः अमान्यः अस्ति, चेन् क्षियाओकाङ्ग इत्यस्य अन्यं पारिश्रमिकं दातुं आवश्यकता नास्ति इति। यथा ९०,००० युआन् अधिकं भुक्तं, लियू यू वस्तुतः सेवाप्रदानार्थं उचितव्ययः कृतवान् इति विचार्य, चेन् क्षियाओकाङ्गः धनवापसीं न याचितवान्, न्यायालयेन अस्य भागस्य व्यवहारः न कृतः
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वान् सम्बद्धान् निवेशजोखिमान् पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया