समाचारं

doctor of law’s legal popularization micro classroom:issue 64: इलेक्ट्रॉनिक-धोखाधडस्य “उपकरण-व्यक्तिः” मा भवतु, सर्वेषां जनानां कृते धोखाधड़ी-विरुद्धं युद्धं कुर्वन्तु तथा च “कानून” सह गच्छन्तु

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

08:15
कवर न्यूज रिपोर्टर यू टिंग्
वीडियो निर्माणम् : वी वी, वांग सिवेई, लिआंग जियाकी, लुओ बिनुए चेंग जिआबेई, लियू लुकियन, वू काई प्रशिक्षु
पोस्टर डिजाइनः याओ हैताओ
ऑनलाइन सामाजिकसंजालस्य, ऑनलाइन-शॉपिङ्गस्य च निरन्तरविकासेन आभासी-अन्तरिक्षे घटमानं दूरसञ्चारजाल-धोखाधड़ी अपि दिने दिने परिवर्तते बहवः जनाः शोचन्ति स्म यत् वस्तुतः “रक्षणं कर्तुं असम्भवम्” इति! नित्यं परिवर्तनशीलपरिवर्तनानां प्रतिक्रियारूपेण वयं कथं अपरिवर्तिताः तिष्ठामः, अस्माकं धोखाधड़ीविरोधी कौशलं सुधारयितुम्, दूरसंचारजालस्य धोखाधड़ीतः दूरं तिष्ठामः च?
कानूनस्य डाक्टरस्य कानूनलोकप्रियीकरणसूक्ष्मवर्गस्य अस्मिन् अंकस्य मध्ये वयं सिचुआनप्रान्तीयजनसुरक्षाविभागेन सह मिलित्वा सर्वान् "दूरसञ्चार-अन्तर्जाल-धोखाधड़ी-विरोधी-कानूनम्" ज्ञातुं मार्ग-धोखाधड़ी-विरोधी-चुनौत्यस्य, धोखाधड़ी-विरोधी-युक्तीनां च लघु-वीडियो-माध्यमेन नेतुम् अस्मत् , नूतन-धोखाधड़ी-विधिभ्यः सावधानाः भवन्तु, इलेक्ट्रॉनिक-धोखाधड़ीं च परिहरन्तु ।
01
धोखाधड़ीविरोधी चुनौती
महाविद्यालयस्य छात्राः २००० युआन्-रूप्यकाणां धोखाधड़ीं कृत्वा निष्क्रिय-बैङ्क-कार्ड्-पत्राणि "विक्रयितवन्तः"
जीवने सर्वत्र धोखाधड़ीविरोधी प्रचारः दृश्यते अतः सर्वेषां धोखाधड़ीविरोधी जागरूकता का अस्ति ? डॉक्टरेल् लीगल एजुकेशन माइक्रो क्लास इत्यस्य अस्मिन् अंके वयं चेङ्गडु लोकसुरक्षाब्यूरो इत्यस्य ज़िन्दुजिल्लाशाखायाः धोखाधड़ीविरोधी पुलिसपदाधिकारिणः अधिकारी लियू इत्यस्मै आमन्त्रयामः यत् सः अस्माभिः सह सड़क-धोखाधड़ी-विरोधी-चुनौत्यं आरभत यत् सर्वे अपि सहितुं शक्नुवन्ति वा परीक्षा।
"अद्य अस्माकं लक्ष्यं व्यस्तव्यापारिकवीथिकायां कञ्चित् अन्वेष्टुम् अस्ति यत् सः न उपयुज्यते। एकदा कोऽपि कार्डं विक्रेतुं सहमतः भवति तदा वयं तस्य वञ्चनं करिष्यामः यत् सः सार्वजनिकसुरक्षाअङ्गः इति अभिनयं करिष्यामः पुलिस, लंगरः चेङ्गडु सप्तम् आगतः एकस्य चतुष्कस्य समीपे। एतत् सिण्डुमण्डलस्य चञ्चलव्यापारमण्डलम् अस्ति, अपि च एषः क्षेत्रः अस्ति यत्र समीपस्थाः महाविद्यालयस्य छात्राः प्रायः "चेक् इन" कुर्वन्ति ।
"नमस्ते, क्षम्यतां, अनुमानं करोमि यत् भवान् अद्यापि महाविद्यालयस्य छात्रः अस्ति। किं भवन्तः ग्रीष्मकालीनावकाशे किञ्चित् जेबधनं प्राप्तुम् इच्छन्ति?"
राहगीराः चिन्तिताः इति दृष्ट्वा लंगरः अग्रे व्याख्यातवान् यत् "इदं अतीव सरलम् अस्ति। भवतः समीपे किमपि बैंककार्ड् अस्ति वा यस्य उपयोगं भवतः न भवति? भवतः बैंककार्डं क्रेतुं वयं भवतः कृते द्विसहस्रं युआन्-रूप्यकाणि दास्यामः, ततः भवतः सर्वाणि रिक्तानि करिष्यामः तस्मिन् धनम्। अस्माकं केवलं कार्डस्य आवश्यकता अस्ति।" ”
"विस्मरतु, विस्मरतु, कष्टप्रदं ध्वन्यते, मम समीपे च किमपि बैंककार्डं नास्ति यत् अहं न उपयुञ्जामि।" चेन् लंगरस्य " "रूटीन्स्" इत्यत्र गतः ।
छात्रः स्वस्य सर्वं बैंककार्डशेषं स्थले एव स्थानान्तरितवान्, बैंककार्डं एंकरस्य हस्ते दत्त्वा स्वस्य गुप्तशब्दं, नाम इत्यादीनि व्यक्तिगतसूचनाः च सूचितवान्। लंगरः समीपस्थं पुलिस-स्थानकं प्रति प्रत्यागत्य पुलिस-साक्ष्या अन्यस्य मोबाईल-फोनस्य उपयोगेन पीडितायाः कृते आह्वानं कृतवान् । कथ्यते यत् सहपाठिनः बैंककार्डः अवैधविदेशव्यवहारे सम्मिलितः आसीत् यदि भवान् धनस्य सुरक्षां सुनिश्चितं कर्तुम् इच्छति तर्हि भवान् सर्वाणि खाताशेषं तथाकथिते "सुरक्षाखाते" स्थानान्तरयितुं प्रवृत्तः।
अचिरेण एव छात्रः स्वस्य बैंककार्डे १०,००० युआन्-अधिकं शिक्षणव्ययस्य पूर्णराशिं तथाकथिते "सुरक्षाखाते" स्थानान्तरितवान् पुलिसैः सह एंकरः सहपाठिना सह सम्पर्कं कृत्वा प्राप्तं स्थानान्तरणं पूर्णतया प्रतिदत्तवान्, तस्य विरुद्धं धोखाधड़ीविरोधी प्रचारं च कृतवान् ।
02
वक्तव्यम्‌
जनानां घोटालेन “बहवः युक्तयः” सन्ति स्मर्यतां यत् तेषु सहजतया विश्वासं न कुर्वन्तु, धनं न स्थानान्तरयन्तु।
यथार्थजीवने यदि सः "द्वौ कार्ड्" क्रीणाति वा विक्रयति वा तर्हि xiao chen कीदृशस्य कानूनी दायित्वस्य सामनां करिष्यति?
जिओ चेन् स्वस्य बैंककार्डं अन्येभ्यः अज्ञातप्रयोजनार्थं सस्तेन विक्रीतवान्, अपराधिनां कृते "उपकरणं" अभवत् ।
वयं यत् सामान्यतया "द्वौ कार्ड्" इति वदामः तत् मोबाईल्-फोन-कार्ड्, बैंक-कार्ड् च निर्दिशति । "द्वौ कार्ड्" इत्यस्य अवैधरूपेण भाडेन विक्रयणं च "वास्तविकनामानि मिथ्यापरिचयानि च" युक्तानि मोबाईल-फोन-कार्ड्-बैङ्क-कार्ड्-इत्यादीनां बहूनां संख्यां प्राप्नुयुः ।
कार्डक्रेतुकस्य कार्डस्य उपयोगं आपराधिकपरिणामान् च, तथैव कार्डविक्रेतुः व्यक्तिपरकबोधं च गृहीत्वा, "द्वौ कार्ड्" इत्यस्य अवैधभाडेन विक्रयणं च सूचनाजालस्य आपराधिकक्रियाकलापस्य सहायतां, आच्छादनं, गोपनं च इति अपराधस्य शङ्का भवितुं शक्नोति अपराधिकं आयम् इत्यादिषु, चीनगणराज्यस्य प्रावधानानाम् गम्भीररूपेण उल्लङ्घनं करोति चीनगणराज्यस्य आपराधिककानूनस्य कानूनीप्रावधानाः चीनगणराज्यस्य दूरसञ्चारविरोधी-अन्तर्जाल-धोखाधड़ी-विरोधी-कानूनस्य च कानूनी प्रावधानाः।
मध्यशरदमहोत्सवे, राष्ट्रियदिवसस्य च समये यात्रायाः जनानां संख्या वर्धते, विमानटिकटस्य "रद्दीकरणं पुनः बुकिंगं च" इत्यादीनि धोखाधड़ीः अपि बहुधा भवन्ति, यथा महाविद्यालयस्य छात्रैः अंशकालिककार्यधोखाधड़ी इत्यादीनि धोखाधड़ी अपि "नवीनानि" भवन्ति .पुलिस-प्रकरणानाम् निबन्धनप्रक्रियायां अन्ये के के सामान्याः धोखाधड़ीः सन्ति ?
अवैध-कब्जा-प्रयोजनार्थं तथ्यं कृत्वा सत्यं गोपयित्वा वा सार्वजनिक-निजी-सम्पत्त्याः धोखाधड़ीं कृत्वा धोखाधड़ी इति अभिप्रायः । यदि राशिः ३००० युआन् अधिकं भवति तर्हि भवन्तः जेलं गत्वा धोखाधड़ीयाः अपराधं कर्तुं शक्नुवन्ति । यतो हि धोखाधड़ीयां हिंसायाः धमकी न भवति, अपितु शान्तवातावरणे अथवा "सुखद"वातावरणे अपि क्रियते, अतः सावधानतायाः विषये दुर्बलजागरूकाः जनाः प्रायः पीडिताः भवन्ति, अज्ञात्वा तस्य परिणामं प्राप्नुवन्ति
यथार्थतः धोखाधड़ीयां बहवः "दिनचर्या" अपि सन्ति ।
छूट धोखाधड़ी;
नकली ऑनलाइन निवेशः वित्तीयप्रबन्धनस्य च धोखाधड़ी;
नकली ऑनलाइन ऋण धोखाधड़ी;
पुनर्विक्रेता इति अभिनयं कृत्वा, रसदग्राहकसेवायां धोखाधड़ी;
लोक अभियोजकस्य अनुकरणं तथा कानून धोखाधड़ी;
मिथ्या ऋण-रिपोर्टिंग् धोखाधड़ी;
नकली शॉपिंग तथा सेवा धोखाधड़ी;
धोखाधड़ीं कर्तुं नेतारः परिचिताः च अनुकरणं कुर्वन्ति;
ऑनलाइन गेम उत्पाद मिथ्या लेनदेन धोखाधड़ी;
विवाहः डेटिंग् च घोटालाः।
एतेषां सामान्यघोटालानां कृते केचन उत्तमाः धोखाधड़ीविरोधी, धोखाधड़ीविरोधी च पद्धतयः सन्ति?
दूरसंचारजालस्य धोखाधड़ी निवारणीयः अपराधः अस्ति । कियत् अपि परिष्कृताः ऑनलाइन-धोखाधड़ी-विधयः सन्ति चेदपि ते मानवीय-दुर्बलतायाः लाभं लभन्ते ।
"सप्त धोखाधड़ीविरोधी साधनानि" सर्वेषां कृते धोखाधड़ीं प्रभावीरूपेण निवारयितुं साहाय्यं कर्तुं शक्नुवन्ति। प्रथमं राष्ट्रिय-धोखाधड़ी-विरोधी-केन्द्रस्य एपीपी अस्ति, वास्तविक-नाम-प्रमाणीकरणस्य अनन्तरं, भवान् धोखाधड़ीं प्रभावीरूपेण निवारयितुं शीघ्र-चेतावनी-कार्यं चालू कर्तुं शक्नोति; be sure to answer it; एकं धोखाधड़ी-विरोधी-कॉल-कार्डं, यत् पूर्व-चेतावनी-निवर्तन-कॉल-प्राप्तेः समये एकत्रैव शीघ्र-सन्देशं पॉप-अप करिष्यति, येन सर्वे सङ्ख्यानां प्रामाणिकताम् प्रभावीरूपेण चिन्तयितुं शक्नुवन्ति
सर्वेषां कृते स्वनाम्ना दूरभाषपत्राणां, बैंककार्डखातानां, अन्तर्जालखातानां च संख्यां अधिकसुलभतया शीघ्रं च ज्ञातुं, अपराधिभिः व्यक्तिगतसूचनाः न उपयोक्तुं शक्यन्ते इति कृते धोखाधड़ीविरोधी साधनमपि प्रारब्धम् अस्ति - राष्ट्रियम् मोबाईल फ़ोन कार्ड "एक-पास चेक", राष्ट्रीय अन्तर्जाल खाता एक-कार्ड चेक 2.0, union quick pass app "एक-क्लिक् कार्ड चेक"।
अधुना बहवः जनाः अन्तर्जालद्वारा अवदन् यत् बैंकेषु धनं निष्कासयितुं स्थानान्तरयितुं च प्रक्रियाः बोझिलाः सन्ति वा एतानि धोखाधड़ीविरोधी कार्येण सह सम्बद्धानि सन्ति?
दूरसञ्चारविरोधी धोखाधड़ीयां स्वस्य विशिष्टदायित्वं दायित्वं च निर्वहणार्थं बङ्काः एतत् कुर्वन्ति ।
२०२२ तमस्य वर्षस्य सितम्बर्-मासस्य २ दिनाङ्के १३ तमे राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः ३६ तमे सत्रे "दूरसञ्चारजाल-धोखाधड़ी-विरोधी कानूनम्" पारितं कर्तुं मतदानं कृतम् दूरसंचारजाल धोखाधड़ी .
तेषु अध्यायः ३ वित्तीयक्षेत्रे दूरसञ्चारधोखाधडस्य शासनविषये विशेषः अध्यायः प्रददाति अनुच्छेदः १६, १७, ३० च दूरसञ्चारजालधोखाधड़ीविरुद्धं निवारणे बैंकवित्तीयसंस्थानां विशिष्टदायित्वं दायित्वं च स्पष्टतया निर्धारितं भवति दूरसंचार धोखाधड़ी प्रणाली दूरसंचारजाल धोखाधड़ीयाः आन्तरिकनियन्त्रणतन्त्रं सुरक्षादायित्वप्रणाली च, नवीनव्यापारेषु धोखाधड़ीजोखिमानां सुरक्षामूल्यांकनं सुदृढं करणं इत्यादि।
प्रायोजकाः : चीनस्य साम्यवादीपक्षस्य सिचुआनप्रान्तीयसमितेः व्यापककानूनशासनप्रान्तीयसमितेः कार्यालयः, सिचुआनप्रान्तीयन्यायविभागः
आयोजकः : कवर न्यूज
अस्य कार्यक्रमस्य सहनिर्माता : सिचुआन् प्रान्तीयजनसुरक्षाविभागः
इस लघु विडियो के लिए विशेष धन्यवाद: चेंगदू नगरपालिका जन सुरक्षा ब्यूरो xindu जिला शाखा qionglai नगर न्याय ब्यूरो "ग्राम आधिकारिक लाई के वक्तव्य" कानूनी लोकप्रियता दल
प्रतिवेदन/प्रतिक्रिया