समाचारं

सैनफेङ्ग खाद्य उद्योगः : उपभोक्तृभ्यः अधिकं उच्चगुणवत्तायुक्तं, स्वादिष्टं, सुरक्षितं च मध्याह्नभोजनस्य मांसं प्रदातुम्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु जनानां जीवनस्तरस्य सुधारेण, उपभोगसंकल्पनासु परिवर्तनेन च मध्याह्नभोजनमांसविपण्ये प्रफुल्लितप्रवृत्तिः दृश्यते ऐमेई इन्फॉर्मेशन इत्यस्य आँकडानुसारं घरेलुमध्याह्नभोजनमांसविपण्यस्य विस्तारः निरन्तरं भवति, चीनदेशस्य मध्याह्नभोजनमांसउद्योगस्य विपण्यस्य आकारः २०२६ तमे वर्षे ५१.३३१ अरब युआन् यावत् भविष्यति इति अपेक्षा अस्ति

त्रयः पीढयः यावत् उत्तराधिकाररूपेण प्राप्तं सूत्रं चीनीयरुचिं पूरयितुं उन्नयनं कृतम् अस्ति ।

द्वितीयविश्वयुद्धकाले मध्याह्नभोजनस्य मांसस्य प्रचारः वैश्विकरूपेण सैन्यसामग्रीरूपेण अभवत् । अधुना उपभोगपरिदृश्यानां उपभोक्तृसमूहानां च विविधतायाः कारणात् प्रमुखाः नवीनाः पुराणाः च ब्राण्ड्-संस्थाः स्व-उत्पादानाम् उपरि "कठिनं कार्यं" कर्तुं आरब्धवन्तः ।

सानफेङ्ग खाद्य उद्योगः, एकः घरेलुब्राण्डः यः ४० वर्षाणाम् अधिककालं यावत् मध्याह्नभोजनमांसउद्योगे गभीररूपेण संलग्नः अस्ति, सः पारम्परिकस्वादं धारयितुं आधारेण, स्वादं सूत्रं च उन्नयनं कृतवान्, तथा च चीनीयजनानाम् खाद्यं अधिकं उपयुक्तं गृहेषु मध्याह्नभोजनस्य मांसं प्रारब्धवान् यत् उपभोक्तृभिः सर्वसम्मत्या प्रशंसितं प्राप्तवान्।

सानफेङ्ग-बृहत्-धान्य-मध्याह्न-भोजन-मांसस्य समग्र-स्वादं पोषण-सामग्री च सुधारयितुम्, सानफेङ्ग-खाद्य-उद्योगेन कच्चामालस्य चयनं सख्यं नियन्त्रितम्, उच्चगुणवत्तायुक्तं शूकर-मांसस्य पृष्ठपद-मांसस्य चयनं कृतम्, वसा-दुबला-अनुपातस्य सटीकं नियन्त्रणं कृतम्, तथा च उत्पादनप्रक्रिया मांसस्य बृहत्खण्डाः अवशिष्यन्ते, येन समग्रः स्वादः अधिकं चर्वणीयः चर्वणीयः च भवति, येन प्रत्येकं दंशं मांसस्य महत् दंशं खादनस्य सन्तुष्टिः भवति

△sanfeng बिग मीट लंच मांस काला पोर्क स्टाइल

स्वादं समृद्धं कर्तुं अतिरिक्तं, सैनफेङ्ग खाद्य उद्योगेन सूत्रस्य समायोजनं उन्नयनं च कृत्वा लवणं न्यूनीकृतं मध्याह्नभोजनमांससंस्करणं विकसितं यत् चीनीयस्वादस्य कृते अधिकं उपयुक्तं भवति। अवगम्यते यत् सानफेङ्ग खाद्य उद्योगस्य कृष्णशूकरस्य मध्याह्नभोजनमांसस्य सोडियमस्य मात्रा प्रति १०० ग्रामं ५८९ मिग्रा भवति, येन लवणस्य मात्रा प्रायः ३०% न्यूनीभवति, तत्सह, शूकरमांसस्य मात्रा ९०% अधिकं भवति, यत् प्रोटीनस्य मात्रां बहु वर्धयति, तथा च... आधुनिक उपभोक्तृणां आवश्यकताः पोषणस्य स्वास्थ्यस्य च अन्वेषणम्।

△स्पष्टतया दृश्यमानाः मांसस्य बृहत्खण्डाः

अस्माकं मूलआकांक्षेषु दृढाः तिष्ठन्तु, नवीनतायाः माध्यमेन मूलप्रतिस्पर्धायाः निर्माणं कुर्वन्तु

यस्मिन् मार्केट्-वातावरणे नूतनाः मध्याह्नभोजन-मांस-ब्राण्ड्-संस्थाः निरन्तरं प्रवहन्ति, पारम्परिक-ब्राण्ड्-संस्थाः च निरन्तरं परिवर्तन्ते, तत्र सैनफेङ्ग-खाद्य-उद्योगः जानाति यत् केवलं उत्पाद-सूत्रेषु सुधारः पर्याप्तः नास्ति, उत्पाद-नवीनीकरण-क्षमता, उत्पादन-प्रक्रिया-प्रौद्योगिकी च ब्राण्डस्य निरन्तर-उन्नति-समर्थनार्थं आधारः अस्ति । एकम्‌।

कनिष्ठ उपभोक्तृबाजारस्य प्रतिक्रियारूपेण सैनफेङ्ग खाद्य उद्योगः नूतनानां स्वादानाम् विकासं निरन्तरं कुर्वन् अस्ति तथा च अधिकांशग्राहकानाम् आवश्यकतां पूरयन् डिब्बाबंद हैम मध्याह्नभोजनमांसम्, डिब्बाबंदगोमांसमध्याह्नभोजनमांसम्, डिब्बाबन्देषु गरमपात्रेषु मध्याह्नभोजनमांसम् इत्यादीनां उत्पादानाम् एकां श्रृङ्खलां विकसितवती अस्ति तथा नवीनबाजाराणां तालान् उद्घाटयितुं।

△sanfeng big meat luncheon meat श्रृङ्खलायाः उत्पादानाम् एकः

किं अधिकं उल्लेखनीयं तत् sanfeng food industry इत्यस्य निरन्तरं उन्नयनं उत्पादनप्रक्रियाः प्रौद्योगिकीश्च । कथ्यते यत् सानफेङ्ग खाद्य उद्योगेन २००९ तमे वर्षे आधुनिकं नूतनं कारखानम् निर्मितम्, यत्र उन्नत-उत्पादन-रेखाः परीक्षण-उपकरणाः च सन्ति, येन कच्चामाल-क्रयणात् समाप्त-उत्पाद-वितरणं यावत् पूर्ण-प्रक्रिया-गुणवत्ता-नियन्त्रणं प्राप्तुं शक्यते अधुना डेङ्ग-परिवारस्य त्रयाणां पीढीनां नेतृत्वे सानफेङ्ग-खाद्य-उद्योगेन मध्याह्नभोजन-मांसस्य मुख्य-उत्पादरूपेण नूतनं सज्जीकृत-शाक-उद्योग-आधारं निर्मितम्, स्मार्ट-कारखानम् उद्घाटितम्, उत्पादन-दक्षतां सुधारयितुम् उत्पादस्य गुणवत्तां सुनिश्चित्य च डिजिटल-प्रौद्योगिक्या सशक्तं कृतम् अस्ति .

विपण्यप्रतिस्पर्धायाः तीव्रतायां सम्मुखीभूय सानफेङ्ग खाद्य उद्योगः उपभोक्तृणां आवश्यकतानां अवगमनार्थं विपण्यां गभीरं गतः, निरन्तरं उत्पादवर्गान्, उन्नतसूत्रान्, प्रक्रियाप्रौद्योगिकीश्च, स्वस्य सामर्थ्येन सिद्धं च कृतवान् यत् उत्तमाः उत्पादाः अन्ततः विपण्यद्वारा दृश्यन्ते इति। वर्तमान समये, sanfeng big meat luncheon meat इत्यस्य निर्यातं दक्षिणपूर्व एशिया, मध्यपूर्वं, आफ्रिका, काङ्गो, मलेशिया, प्रशान्तद्वीपदेशेषु अन्येषु च क्षेत्रेषु कृतम् अस्ति, अस्य देशे विदेशे च बहूनां निष्ठावान् प्रशंसकाः प्राप्ताः, येन वार्षिकविक्रयः प्राप्तः ३ कोटिभ्यः अधिकानि डिब्बानि सन्ति ।

△sanfeng large meat luncheon meat इत्यस्य विदेशेषु बिक्री मानचित्रम्

सुविधायाः द्रुतभोजनस्य च तीव्रवृद्धेः वास्तविकतायां मध्याह्नभोजनस्य मांसं आपत्कालीनसुरक्षाभोजनं न भवति, अपितु बहुभोजनपरिदृश्यानां कृते उपयुक्तं "कठोरमुद्रा" अभवत् भविष्ये सानफेङ्ग खाद्य उद्योगः "चीनीजनानाम् खाद्यं गृहे मध्याह्नभोजनस्य मांसं निर्मातुं", उत्पादस्य गुणवत्तायां निरन्तरं सुधारं करिष्यति, उत्पादस्य स्वादं नवीनं करिष्यति, विक्रयमार्गस्य विस्तारं करिष्यति, उपभोक्तृभ्यः अधिकानि उच्चगुणवत्तायुक्तानि, स्वादिष्टं सुरक्षितं च मध्याह्नभोजनस्य मांसपदार्थाः .

प्रतिवेदन/प्रतिक्रिया