समाचारं

म्यान्चेस्टर सिटी ०-० इण्टर मिलान, उभयदलं ३५ शॉट् मध्ये गोलं कर्तुं असफलौ अभवताम्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, सितम्बर् १९ दिनाङ्कः : यूईएफए चॅम्पियन्स् लीग् इत्यस्य प्रथमपरिक्रमे म्यान्चेस्टर-नगरस्य गृहे इन्टर-मिलान्-क्लबस्य सामना अभवत् । प्रथमे अर्धे हालाण्ड्-क्लबः संकटं जनयति स्म, सीट् बी-इत्यनेन च उत्तमः अवसरः त्यक्तः । पक्षं परिवर्त्य पुनः युद्धं कृत्वा डी ब्रुयन् चोटकारणात् निवृत्तः अभवत्, डेमियनः फोडेन् च क्रमेण उत्तमौ अवसरान् त्यक्तवन्तौ । अन्ते म्यान्चेस्टर-नगरस्य ०-० इण्टर-मिलान्-क्रीडासमूहः ।

[क्रीडायाः प्रमुखाः घटनाः] ।

५२ तमे मिनिट् मध्ये इण्टर मिलान-क्लबस्य प्रतिहत्यायाः अवसरः प्राप्तः यदा इन्जाघिः पार्श्वे उन्मत्तः अभवत्↓

[क्रीडायाः ध्यानं क्षणम्] ।

२० तमे मिनिट् मध्ये गोलस्य पुरतः स्थानं गृह्णन् हार्लैण्ड् दक्षिणतः कन्दुकं पारितवान्, उच्चैः कूर्दितवान्, कन्दुकं च अत्यन्तं सम्यक् कोणे शिरः कृत्वा गोलकीपरेण जप्तः↓

२४ तमे मिनिट् मध्ये सविन्हो इत्यस्य उत्तमः अवसरः प्राप्तः यतः पेनाल्टी-क्षेत्रे कोऽपि चिह्नं न कृतवान् सः प्रत्यक्षतया वॉली-क्रीडां कर्तुं चितवान् परन्तु तत् दमनं कर्तुं असफलः अभवत्↓

३१ तमे मिनिट् मध्ये कल्हानोग्लुः कन्दुकं पेनाल्टी-क्षेत्रे स्थापयति स्म, थुरामः शिरः कृत्वा एडर्सन्↓ इत्यनेन रक्षितः

३६ तमे मिनिट् मध्ये चापस्य उपरि स्थितः हालैण्ड् बिसेक् इत्यस्य रक्षणस्य सम्मुखीभूय निम्नशॉट् कृतवान्, परन्तु दुर्भाग्येन कन्दुकः बहिः स्खलितः↓

३७ तमे मिनिट् मध्ये डी ब्रुयन् गोलस्य पुरतः वामतः निम्नकन्दुकं स्वीकृत्य सीट् बी मध्ये तं बहिः कृत्वा अवसरं चूकितवान्↓

४३ तमे मिनिट् मध्ये लघुकोणात् कृतः शॉट् अवरुद्धः अभवत्↓ इति डि ब्रुयन् किञ्चित् आहतः अभवत्

६९ तमे मिनिट् मध्ये ग्रेलिश् वामतः कन्दुकं क्रीडितुं अग्रे गतः, परन्तु मध्ये तं अतिक्रान्तवान् फोडेन् सम्यक् अवसरं ग्रहीतुं असफलः अभवत्↓

७४ तमे मिनिट् मध्ये इण्टर मिलान-क्लबस्य दक्षिणभागे प्रतिहत्यायाः अवसरः प्राप्तः, मध्ये बहिः गच्छन् म्हितायाः उड्डयनस्य उत्तमः अवसरः प्राप्तः↓

८७ तमे मिनिट् मध्ये फोडेन् इत्यस्य बहिः दूरतः शॉट् अपि सोमर्↓ इत्यनेन निरुद्धः अभवत्

८९ तमे मिनिट् मध्ये ग्वाडियोल् इत्यनेन रक्षणं बाईपासं कर्तुं सटीकं क्रॉस् प्रेषितम्, तत् निकटतः गुण्डोगनस्य शिरः अत्यन्तं सीधा आसीत्, तस्य समाधानं सोमर↓ इत्यनेन कृतम्

९० + चतुर्थे मिनिट् मध्ये डोकुः दक्षिणतः पासं कृतवान्, गुण्डोगनः शीर्षं प्रति कूर्दनं कृत्वा विजयं प्राप्तुं त्रुटिं कृतवान्↓

द्वितीयपर्यन्तं ४ निमेषाः अतिरिक्तसमयः। क्रीडायाः अन्ते म्यान्चेस्टर-नगरं ०-० इण्टर-मिलान्-क्लबः ।

[उभयपक्षस्य आरम्भपङ्क्तिः प्रतिस्थापनं च विषये सूचना]।

म्यान्चेस्टर-नगरस्य आरम्भः : ३१-एडरसनः, ८२-लुईस्, २५-अकान्जी, ३-डायस्, २४-ग्वाडियोल्, १६-रोड्री, १७-डी ब्रुयन् (४६' ४७-फोडेन् ), २०-बी-सीट् (८०' ११-डोकुः ), 26-साविन्हो (46' 19-गुण्डोगन), 10-गलिश, 9-हार्लैण्ड

म्यान्चेस्टर-नगरस्य विकल्पाः : १८-ओर्टेगा, ३३-कार्सन्, २-वाकर, ५-स्टोन्स्, ८-कोवासिच्, २७-नुनेज्, ८७-मैककार्टी

इण्टर मिलानस्य प्रारम्भिकपङ्क्तिः : १-सोमर, १५-एसेर्बी, ३०-अगस्टो, ३१-बिसेक् (७५' २८-पावर्ड), ३६-डेमियन (७५' २-डम्फ्रीज) , ९५-बास्टोनी, ७-जेलिन्स्की (६६' २२ -म्खितार्यन), 20-कलहानोग्लु (81' 16-फ्रातेसी), 23-बरेला, 9-लिटिल थुरम (65' 10-लौतरो), 99-तारेमी

इण्टर मिलान विकल्पः १२-डी गेनारो, १३-जोसेप् मार्टिनेज्, २१-अस्लानी