समाचारं

नवीनचैम्पियन्सलीगस्य अभिलेखविध्वंसकस्य केनस्य चतुर्णां गोलानां मध्ये ३ पेनाल्टीः बायर्न ९-२ डायनामो ज़ाग्रेब् इति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के बीजिंग-समये प्रातः ३ वादने यूईएफए-चैम्पियन्स्-लीग्-क्रीडायाः प्रथम-परिक्रमे बायर्न्-क्लबस्य गृहे डायनामो-जाग्रेब्-क्लबस्य सामना अभवत् ।

प्रथमे अर्धे केन् पेनाल्टी-शॉट्-द्वारा गतिरोधं भङ्गं कृतवान् किम्मिच्-इत्यनेन ओलिस्-क्लबस्य सहायतां कृत्वा अर्धसमये ३-० इति स्कोरेन अग्रतां प्राप्तवान् विकल्परूपेण आगतः तथा च बायर्न २ निमेषेषु २ गोलानि स्वीकृतवान् ततः केन् चतुर्थं गोलं सम्पन्नवान्, यत्र त्रीणि पेनाल्टी किक्स् पूर्णानि अभवन्, साने, गोरेत्ज्का च अपि गोलं कृतवन्तौ ।

अन्ते बायर्न-क्लबः स्वगृहे डायनामो-जाग्रेब्-इत्येतत् ९-२ इति स्कोरेन पराजितवान्, २०२० तमे वर्षे बायर्न-क्लबस्य ८-२ इति स्कोरेन बार्सिलोना-क्लबं अतिक्रान्तवान्, १९७२ तमे वर्षे बायर्न-क्लबस्य ९-२ इति स्कोरेन ओमोनिया-क्लबस्य द्वितीयं बृहत्तमं विजयं च अभवत्

बायर्न म्यूनिख बनाम डायनामो ज़ाग्रेब, 1999।कोम्पनी ४२३१ गठनस्य व्यवस्थां कृतवान्, यस्य आरम्भिकमूल्यं ५६० मिलियन यूरो आसीत्, तस्य पृष्ठतः मुसियाला, उभयतः ओलिस्, ग्नाब्रि च, किम्मिच्, पावलोविच् च द्विगुणं मध्यक्षेत्रं च निर्मितवन्तौ पृष्ठचतुष्टयं निर्मितवान्, यत्र न्युर् गोलस्थाने आसीत् ।;