समाचारं

किं अमेरिकी-अधिकारिणः चीन-देशस्य भ्रमणकाले "अतिक्षमता" इति पुरातनं चर्चां पुनः पुनः करिष्यन्ति वा? विशेषज्ञः - अमेरिका वैश्विक औद्योगिकविन्यासे हेरफेरं कृत्वा चीनदेशं दमनं कर्तुं प्रयतते

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् रिपोर्टर डिङ्ग याझी] द वाल स्ट्रीट जर्नल् इत्यनेन १७ दिनाङ्के अमेरिकीकोषस्य अधिकारिणां उद्धृत्य उक्तं यत् अन्तर्राष्ट्रीयकार्याणां कोषस्य अमेरिकी उपसचिवः जे चम्बाउ इत्यस्य नेतृत्वे अमेरिकी वरिष्ठानां अधिकारिणां समूहः १९ दिनाङ्के मिलति चीनदेशस्य अधिकारिभिः सह वार्तालापं कर्तुं २० दिनाङ्के बीजिंगनगरं प्रति गन्तुम्। बहुकालपूर्वं बाइडेन् प्रशासनेन चीनदेशस्य आयातितानां उत्पादानाम् शुल्कस्य महती वृद्धिः घोषिता । ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददातृणा साक्षात्कारं कृतवन्तः विशेषज्ञाः मन्यन्ते यत् चीन-अमेरिका-देशस्य आर्थिकसहकार्यं सुचारुतया न प्रवर्तयितुं शक्नोति यदा अमेरिका चीनदेशस्य दबावस्य साधनरूपेण आर्थिकविषयाणां उपयोगं करोति।

अमेरिकीमाध्यमेन उक्तं यत् चीन-अमेरिका-आर्थिककार्यसमूहस्य पञ्चमसमागमः अस्ति, यस्य स्थापना गतवर्षे चीनस्य वित्तमन्त्रालयस्य तथा अमेरिकादेशस्य उपमन्त्रीस्तरीयानाम् अधिकारिणां नेतृत्वे अभवत् कार्यसमूहे फेडरल् रिजर्वस्य अधिकारिणः अपि सन्ति । वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​समाचारः अस्ति यत् चम्बौ इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत्, "अस्माकं चीनीयसमकक्षैः सह आर्थिकविषयाणां श्रेणीं चर्चां कर्तुं अस्माकं लचीलामार्गस्य आवश्यकता वर्तते, यस्मिन् न केवलं तानि क्षेत्राणि सन्ति यत्र पक्षद्वयस्य मध्ये सहमतिः अस्ति, अपितु यत्र सन्ति क्षेत्राणि अपि सन्ति भेदाः” इति ।

समाचारानुसारं नूतने संवादपरिक्रमे शम्बौग् इत्यस्य नेतृत्वे अमेरिकीप्रतिनिधिमण्डलम् अस्मिन् वर्षे एप्रिलमासे चीनदेशस्य भ्रमणकाले अमेरिकीकोषसचिवया येलेन् इत्यनेन उत्थापितानां विचाराणां सुदृढीकरणं कर्तुं प्रयतते, पुनः चीनस्य "अतिक्षमतायाः" खतराम् उद्घोषयिष्यति। . चीनविदेशविश्वविद्यालयस्य प्राध्यापकः ली हैडोङ्गः १७ दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रे अवदत् यत् अमेरिकादेशस्य "चीनस्य अतिक्षमता" इति प्रचारः वस्तुतः विश्वे नूतनानां औद्योगिकविन्यासानां हेरफेरं कर्तुं, प्रक्रियायां चीनं दमनस्य प्रयासे च केन्द्रितः अस्ति नूतनं आर्थिकरूपं आकारयितुं। वस्तुनिष्ठवास्तविकता एषा यत् चीनदेशस्य बैटरी, सौर ऊर्जा, नवीन ऊर्जावाहन इत्यादीनां महती वैश्विकमागधा अस्ति, अतिक्षमतायाः समस्या च नास्ति।

आँकडा-नक्शा : २०२४ तमस्य वर्षस्य एप्रिल-मासस्य ८ दिनाङ्के बीजिंग-नगरस्य अमेरिकी-कोषसचिवः येलेन् चीनदेशे अमेरिकी-दूतावासस्य पत्रकारसम्मेलने भागं गृहीतवान् । (दृश्य चीन) २.

चीनदेशस्य आयातानां शुल्कस्य महतीं वृद्धिं बाइडेन् प्रशासनेन घोषितस्य किञ्चित्कालानन्तरं चम्बौ इत्यस्य यात्रा अभवत्। १४ दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं अमेरिकीव्यापारप्रतिनिधिकार्यालयेन उक्तं यत् चीनीयविद्युत्वाहनानां शतप्रतिशतम् शुल्कं, सौरकोशिकानां ५०% शुल्कं, ५०% शुल्कं च सहितं बहवः शुल्काः २७ सितम्बर् दिनाङ्कात् प्रभावी भविष्यन्ति इस्पातस्य एल्युमिनियमस्य च % शुल्कं , विद्युत्वाहनस्य बैटरीषु प्रमुखखनिजपदार्थेषु च २५% शुल्कं भवति ।

ली हैडोङ्ग इत्यस्य मतं यत् चीन-अमेरिका-देशयोः परस्परं लाभप्रदस्य आर्थिकसहकार्यस्य सुचारुविकासाय शुल्कं प्रमुखविषयेषु अन्यतमम् अस्ति अमेरिकादेशेन समागमात् पूर्वं शुल्कस्य उच्चस्तरीयवृद्धेः घोषणा कृता, यत् चीनदेशे दबावं निरन्तरं स्थापयितुं तस्य उपयोगं प्रारम्भबिन्दुरूपेण वा साधनरूपेण वा करिष्यति इति आशास्ति यत् चीनदेशः निःसंदेहं आर्थिकविषयेषु विशेषतः शुल्कविषयेषु राजनीतिकरणं न कर्तव्यः इति। ली हैडोङ्गः विश्लेषितवान् यत् "एकतः अमेरिका चीनविरुद्धं कठोरं वृत्तिम् प्रदर्शयितुं घरेलु अभिजातवर्गस्य आवश्यकतां पूरयितुं च शुल्कं वर्धयति। तत्सहकालं संयुक्ते आन्तरिक-आर्थिक-रोजगार-समस्यानां कृते चीन-देशस्य दोषं दातुं राजनैतिक-हेरफेर-कार्यं करोति राज्यानि परन्तु अन्ते अमेरिकनग्राहकाः बिलम् अदास्यन्ति ”

रायटर्-पत्रिकायाः ​​अनुसारं चीनदेशे बाइडेन्-प्रशासनस्य शुल्कस्य तीव्रवृद्ध्या ग्रेफाइट्-मुख्यखनिजयोः शुल्कं न्यूनीकर्तुं अमेरिकी-वाहननिर्मातृणां अनुरोधानाम् अवहेलना बहुधा कृता, अतः उद्योगात् शिकायतां आकर्षिताः तेषां मतं यत् अधिकशुल्केन अर्धचालक-गहन-उत्पादानाम् अपि आपूर्ति-शृङ्खलाः बाधिताः भविष्यन्ति । प्रतिवेदनानुसारं अमेरिकीसूचनाप्रौद्योगिकीउद्योगपरिषदः अध्यक्षः जेसन ऑक्समैन् इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् तेषां कार्यान्वयनात् आरभ्य चीनदेशस्य उपरि शुल्कानां कृते अमेरिकीकम्पनीनां उपभोक्तृणां च कुलम् २२१ अरब डॉलरं व्ययः अभवत् “अद्य अमेरिकीव्यापारप्रतिनिधिकार्यालयः अस्ति पुनः शुल्कस्य उपरि अवलम्ब्य कठिनं अप्रभावी च साधनम्।"