समाचारं

जर्मनीदेशस्य सीमानियन्त्रणविस्तारेण यूरोपीयसङ्घस्य प्रतिवेशिनः क्रुद्धाः अभवन्, पोलैण्डदेशस्य प्रधानमन्त्री सार्वजनिकरूपेण एतस्य कदमस्य “अस्वीकार्यम्” इति आलोचनां कृतवान् ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[जर्मनीदेशे ग्लोबल टाइम्स् विशेषसंवाददाता आओकी ग्लोबल टाइम्स् विशेषसम्वादकस्य भारी दायित्वम् अस्ति] अस्मिन् सप्ताहे सोमवासरात् आरभ्य जर्मनीदेशः सर्वेषु स्थलसीमासु नियन्त्रणपरिहारं कार्यान्वितं करिष्यति तथा च अवैधप्रवासीनां प्रवेशं प्रतिबन्धयितुं पासपोर्टनिरीक्षणं पुनः आरभेत। सीएनएन-संस्थायाः कथनमस्ति यत् जर्मनीदेशस्य एतेन अन्ये यूरोपीयसङ्घस्य सदस्यराज्याः क्रुद्धाः अभवन्, पोलिश-प्रधानमन्त्री टस्क् इत्यस्य मतं यत् एतेन शेन्गेन्-सम्झौतेः “वास्तविकरूपेण बृहत्-प्रमाणेन निलम्बनं” भवितुम् अर्हति इति परन्तु चेकदेशस्य आन्तरिकमन्त्री लाकुसान् भविष्यवाणीं करोति यत् यतः अधिकांशः नियन्त्रणपरिपाटाः यादृच्छिकनिरीक्षणाः सन्ति, अतः जर्मनीदेशस्य कदमः अनेके सारभूतपरिवर्तनानि न आनेतुं शक्नोति। विदेशीयमाध्यमाः बर्लिनस्य दृष्टिकोणं आप्रवासविषये स्वस्य वृत्तौ "प्रमुखं मोक्षबिन्दुः" इति उक्तवन्तः, तथा च चिन्तिताः यत् एतेन "खतरनाकः डोमिनो प्रभावः" प्रवर्तयितुं शक्यते इति । जनानां मालस्य च स्वतन्त्रगतिम् अनुमन्यते इति शेन्गेन्-क्षेत्रं केभ्यः "यूरोपीयसङ्घस्य महतीषु उपलब्धिषु अन्यतमम्" इति प्रशंसितम्, परन्तु अधुना शेन्गेन्-सम्झौतेः २९ सदस्यराज्येषु अष्टौ सीमानियन्त्रणं कार्यान्वितवन्तः “कुत्र अन्त्यबिन्दुः?”- इति यूरोपीय-चिन्तन-समूहस्य एकः शोधकः अपृच्छत् ।

स्थानीयसमये १६ तमे दिनाङ्के जर्मनपुलिसः जर्मनी-लक्जम्बर्ग्-देशयोः सीमायाः समीपे मार्गे वाहनानि अवरुद्ध्य नियन्त्रणपरिपाटान् कार्यान्वितवान् (दृश्य चीन) २.

पोलिशप्रधानमन्त्री : अस्वीकार्यः

जर्मनीदेशस्य आन्तरिकभूमिमन्त्री फेसेर् इत्यनेन पूर्वं निर्गतस्य आदेशानुसारं जर्मनीपुलिसः अस्मिन् सप्ताहात् आरभ्य लक्जम्बर्ग्, बेल्जियम, नेदरलैण्ड्, डेन्मार्क इत्यादिभिः सह देशस्य सीमाबन्दरेषु सीमानिरीक्षणस्य उपायान् कार्यान्वयिष्यति। अस्थायी नियन्त्रणपरिपाटाः ६ मासान् यावत् भवन्ति, तेषां अवधिः समाप्तेः अनन्तरं विस्तारः भवितुम् अर्हति । एजेन्स फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् अस्य अर्थः अस्ति यत् जर्मनीदेशस्य वर्तमाननियन्त्रणपरिपाटेषु नवभिः समीपस्थैः देशैः सह तस्य सीमाः सन्ति । पूर्वं पोलैण्ड्, चेक् गणराज्य, आस्ट्रिया, स्विट्ज़र्ल्याण्ड्, फ्रान्स् च देशैः सह सीमापारस्थानेषु एतत् उपायं कार्यान्वितम् अस्ति ।

जर्मनीदेशस्य अधिकारिणः वदन्ति यत् सीमापरीक्षायाः उद्देश्यं अनियमितप्रवासं सीमितं कर्तुं आतङ्कवादीसमूहानां सीमापार-आपराधिकसङ्गठनानां च धमकीनां प्रतिकारः भवति। यदा गत अक्टोबर् मासे जर्मनीदेशस्य पूर्वसीमायां नियन्त्रणं प्रवर्तते तदा आरभ्य केचन ३०,००० अवैधप्रवासिनः प्रवेशं न दत्तवन्तः। परन्तु "ड्यूचे वेले" इत्यस्य अनुसारं जर्मनपुलिससङ्घस्य अनुमानं यत् देशस्य स्थलसीमा प्रायः ३,९०० किलोमीटर् दीर्घः इति दृष्ट्वा नूतनानां उपायानां कार्यान्वयनानन्तरं "निर्विघ्ननिरीक्षणं" प्राप्तुं न शक्यते, केवलं स्पॉट्-परीक्षा एव भवितुम् अर्हति

सीएनएन इत्यनेन उक्तं यत् जर्मनीदेशस्य सीमानियन्त्रणविस्तारेण यूरोपीयसङ्घस्य प्रतिवेशिनः क्रुद्धाः अभवन् एतत् कदमः अन्तिमेषु वर्षेषु आप्रवासविषये देशस्य वृत्तौ महत् परिवर्तनं चिह्नयति। २०१५ तमे वर्षे २०१६ तमे वर्षे च मर्केल् इत्यस्य नेतृत्वे जर्मनी-सर्वकारेण १० लक्षाधिकाः शरणार्थिनः स्वीकृताः । अधुना बर्लिन्-देशः आप्रवासननियन्त्रणं कठिनं कर्तुं अन्येषां यूरोपीयसङ्घस्य देशानाम् "अनुसरणं" कुर्वन् अस्ति ।

रेडियो फ्रांस् इन्टरनेशनल् तथा ब्रिटिश "गार्डियन" इत्येतयोः १६ दिनाङ्के प्राप्तानां समाचारानुसारं पोलिशप्रधानमन्त्री टस्क् इत्यनेन जर्मनीदेशस्य कार्याणि "अस्वीकार्यम्" इति सार्वजनिकरूपेण आलोचना कृता, जर्मनीदेशस्य अन्यैः प्रतिवेशिभिः सह "तत्कालपरामर्शः" करिष्यामि इति च उक्तम् पोलिश-देशस्य आन्तरिकमन्त्री सेमोनियाक् इत्यनेन उक्तं यत् यूरोपीयसङ्घस्य “महान सफलताकथा” शेन्गेन्-क्षेत्रं एतादृशेन निर्णयेन क्षीणम् अस्ति । ग्रीकप्रधानमन्त्री मित्सोटाकिस् इत्यस्य मतं यत् आप्रवाससमस्यायाः निवारणस्य मार्गः "एकपक्षीयरूपेण शेन्गेन् सम्झौतेः रद्दीकरणं न भवितुम् अर्हति" इति । एजेन्सी फ्रांस्-प्रेस् इत्यनेन तस्य उद्धृत्य उक्तं यत् जर्मनीदेशस्य सीमानियन्त्रणस्य सुदृढीकरणेन "मूलतः यूरोपस्य बाह्यसीमानां समीपे स्थितेषु देशेषु उत्तरदायित्वं स्थानान्तरितम्" इति

आप्रवासविषये कठोरतरं वृत्तं स्वीकृत्य हङ्गरी-इटली-देशयोः भिन्नाः प्रतिक्रियाः अभवन् । हङ्गेरीदेशस्य प्रधानमन्त्री ओर्बन् इत्यनेन सामाजिकमाध्यमेषु श्कोल्ज् इत्यस्मै उद्घोषः कृतः यत्, "क्लबं प्रति स्वागतम्" इति गार्जियनपत्रिकायाः ​​कथनमस्ति यत् इटलीदेशस्य प्रधानमन्त्री मेलोनी इत्यस्य नेतृत्वे इटालियन् ब्रदर्स् पार्टी जर्मनीदेशस्य निर्णयस्य स्वागतं करोति।

एजेन्सी फ्रांस्-प्रेस् इत्यनेन उल्लेखितम् यत् यूरोपीयसङ्घस्य बहवः देशाः सम्प्रति आप्रवासस्य विषयेषु निबद्धाः सन्ति, यत्र पोलिश-सर्वकारः अपि अस्ति, यः अस्मिन् समये जर्मनी-देशस्य आलोचनां कृतवान् तदतिरिक्तं डच्-देशस्य प्रधानमन्त्री स्कोफ् इत्यनेन अद्यैव देशस्य अद्यपर्यन्तं कठोरतमं आप्रवासननीतिः घोषिता ।

"दुर्भाग्यपूर्णः समयः"?

"सीमानिरीक्षणं यूरोपीयसङ्घस्य एकतायाः परीक्षणं करोति।" सम्प्रति अस्मिन् सम्झौते २९ हस्ताक्षरकर्तारः सन्ति, येषु २५ यूरोपीयसङ्घस्य सदस्यराज्यानि, तथैव आइसलैण्ड्, लीक्टेन्स्टीन्, नॉर्वे, स्विट्ज़र्ल्याण्ड् च देशाः सन्ति ।

"ड्यूचे वेले" इत्यनेन उक्तं यत् नियमानाम् अनुसारं सदस्यराज्यानि "असामान्यपरिस्थितौ" सीमानिरीक्षणं कार्यान्वितुं शक्नुवन्ति, परन्तु "अन्तिमविकल्परूपेण" केवलं "अस्थायीरूपेण" एव परन्तु अवैधप्रवासं सीमितं कर्तुं, आतङ्कवादं निवारयितुं, रूस-युक्रेन-सङ्घर्षेण उत्पन्नधमकीनां प्रतिक्रियां दातुं च अपवादाः सामान्याः अभवन् यूरोपीय-आयोगः सदस्यराज्येभ्यः चेतावनीम् अदातुम् अर्हति परन्तु तस्य वीटो-शक्तिः नास्ति । सम्प्रति अष्टौ शेन्गेन् सदस्यराज्यानि सीमानिरीक्षणं कार्यान्वन्ति, यत्र आस्ट्रिया, इटली, फ्रांस्, डेन्मार्क, स्वीडेन् इत्यादयः सन्ति ।

यूरोन्यूज्स् इत्यनेन जर्मनीदेशस्य विदेशसम्बन्धपरिषदः विशेषज्ञस्य नेड् फ्रैङ्क् इत्यस्य उद्धृत्य उक्तं यत् अध्ययनेन ज्ञातं यत् सीमानिरीक्षणपरिपाटैः प्रायः "लघुमत्स्यान् एव गृहीतुं शक्यते" तथा च एतेषां निरीक्षणानाम् अनेके प्रतिकूलप्रभावाः भविष्यन्ति, विशेषतः यदा परिवहनस्य विषयः आगच्छति उद्योगः सीमां गच्छन्तः च ये यात्रिकाणां कृते “प्रतिदिनं सीमानिरीक्षणस्थाने अटन्ति इति कष्टप्रदम्” इति । स्पेनदेशस्य "एल पेस्" इत्यस्य अनुसारं यूरोपीयसङ्घस्य आँकडानुसारं प्रतिदिनं प्रायः १७ लक्षं जनाः यूरोपीयसङ्घस्य आन्तरिकसीमाः पारं कृत्वा अन्येषु देशेषु कार्यं कुर्वन्ति ।

जर्मन थोकविदेशव्यापारसङ्घस्य अध्यक्षः जान दुला अद्यैव जर्मन-हण्डेल्स्ब्लैट्-वृत्तपत्राय अवदत् यत् सर्वकारस्य निर्णयेन "रसदव्यवस्थायां बाधा भविष्यति, आपूर्तिशृङ्खलायां अराजकता च भविष्यति" इति रायटर्स् इत्यनेन १७ तमे दिनाङ्के अर्थशास्त्रज्ञानाम् उद्धृत्य उक्तं यत् आर्थिकमन्दतायाः सह संघर्षं कुर्वतीनां कम्पनीनां कृते जर्मनीदेशस्य वर्तमानसीमानियन्त्रणपरिपाटाः बृहत्परिमाणे न सन्ति, अतः अधिकविलम्बं जटिलतां च सृजति इत्येतस्मात् परं व्यापारे महत्त्वपूर्णः प्रभावः न भविष्यति। परन्तु कैपिटल इकोनॉमिक्सस्य मुख्यः यूरोपीय अर्थशास्त्री केनिङ्घम् इत्यनेन उक्तं यत् यदि एतत् यूरोपीयसङ्घस्य मुक्तगतिप्रतिबन्धार्थं सारभूतपरिहारस्य पुनः आरम्भस्य आरम्भः सिद्धः भवति तर्हि एतस्य "अति महत्त्वपूर्णं महत्त्वं" भविष्यति, न केवलं परिवहनं प्रभावितं भविष्यति, अपितु कृते अपि the eu राजनीतिकदृष्ट्या अपि एकः प्रमुखः उत्तेजकः अस्ति। हैम्बर्ग्-कॉमर्ज्बैङ्क्-संस्थायाः मुख्या अर्थशास्त्री रुबिया इत्यनेन उक्तं यत्, मन्दतायाः धारायाम् डगमगामाणायाः जर्मन-अर्थव्यवस्थायाः कृते एतत् कदमः "दुर्भाग्यपूर्णसमये" आगतः।

"एतत् अतीव महत्त्वपूर्णं राजनैतिकसंकेतं"।

जर्मनीसर्वकारेण सीमानियन्त्रणपरिपाटानां कार्यान्वयनम् मुख्यतया राजनैतिकविचारानाम् आधारेण भवति इति बहवः विदेशीयमाध्यमाः उल्लेखं कृतवन्तः । गतमासे देशस्य सोलिङ्गेन्-नगरे छूरेण आक्रमणं जातम्, यस्मिन् शङ्कितः सीरियादेशस्य आप्रवासी आसीत् । एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् जर्मनी-अधिकारिणः अस्य शङ्कितं निर्वासयितुम् इच्छन्ति स्म, यस्य अतिवादीनां समूहैः सह सम्बन्धः अस्ति इति कथ्यते, परन्तु सः पलायितः । "प्रवर्तनविफलतायाः" कारणेन पूर्वीयजर्मनीराज्यद्वये निर्वाचनेषु आप्रवासनविरोधि-सुदूरदक्षिणपक्षीयस्य अल्टरनेटिव् फ़ॉर् जर्मनी-पक्षस्य "अपूर्व-परिणामानां" पृष्ठभूमितः उष्ण-विमर्शः उत्पन्नः जर्मनीदेशस्य कुलपतिः श्कोल्ज् प्रवासिनः शरणार्थिनः च प्रति प्रतिक्रियायाः विषये तीव्रराजनैतिकदबावस्य सामनां कुर्वन् अस्ति यतः आगामिवर्षस्य राष्ट्रियनिर्वाचनं समीपं गच्छति। आप्रवासनविशेषज्ञः नीडर फ्रैङ्क् यूरोन्यूज इत्यस्मै अवदत् यत् जर्मनीसर्वकारः दर्शयितुम् इच्छति यत् ते कार्यवाही कुर्वन्ति, "यत् अतीव महत्त्वपूर्णं राजनैतिकसंकेतम् अस्ति" इति ।

नीडर फ्रैङ्क् इत्यनेन उक्तं यत् यूरोपीयसङ्घस्य शरणव्यवस्थायाः सुधारविषये चर्चासु जर्मनीदेशः प्रगतिशीलं स्वरं कृतवान्, "किन्तु इदानीं किञ्चित् पश्चात्तापं कृतवान्" इति "जर्मनसर्वकारस्य वर्तमाननीतिः स्पष्टा नास्ति, येन यूरोपीयसङ्घस्य बहवः भागिनः निराशाः अभवन्" इति " " . आस्ट्रियादेशस्य "न्यूज" इति पत्रिकायां टिप्पणी कृता यत् सोलिन्गेन् आतङ्कवादी आक्रमणं जर्मनीदेशस्य कृते गहनं मोक्षबिन्दुः अभवत् । यदि जर्मनीदेशः केवलं स्वस्य कृते एव पश्यति तर्हि मूल्यं अधिकं भविष्यति - सर्वे यत् इच्छन्ति तत् कर्तुं शक्नुवन्ति, "ततः च सुदूरदक्षिणपक्षः सम्पूर्णे यूरोपे शासनं करोति।"

"एल पेस्" इत्यनेन १६ तमे दिनाङ्के उक्तं यत् यूरोपीयसङ्घस्य वास्तुकलानां एकः प्रमुखः स्तम्भः - शेन्गेन् क्षेत्रे जनानां मालस्य च स्वतन्त्रगतिः - अधुना संकटग्रस्तः अस्ति, तथा च "दाग-सदृशैः" विभाजनरेखाभिः आकृष्टः अस्ति यूरोपीयसङ्घस्य एकः महती उपलब्धिः पतितुं शक्नोति इति विशेषज्ञाः आशङ्कयन्ति। पेरिस् व्यापारविद्यालये यूरोपीयकानूननीतिशास्त्रस्य प्राध्यापकः अलेमान्नो इत्यनेन उक्तं यत् जर्मनीदेशेन घोषिताः उपायाः "स्वपरिमाणे प्रकृतौ च" अपूर्वाः सन्ति। बेल्जियमदेशस्य चिन्तनसमूहस्य यूरोपीयनीतिसंशोधनकेन्द्रस्य शोधकर्त्ता कैरेरा अमेरिकनविदेशनीतिपत्रिकायाः ​​समीपे अवदत् यत् सीमानियन्त्रणपरिहाराः "तलपर्यन्तं दौडं" प्रेरयितुं शक्नुवन्ति "अन्तबिन्दुः कुत्र अस्ति? अधुना वयं अधिकारस्य विषये वदामः" इति ये यूरोपीयसङ्घस्य कोरं स्पृशन्ति।"