समाचारं

ताइवानस्य सैन्यं पुनः तस्मिन् निकटतया दृष्टिपातं कुर्वन् अस्ति : अद्य प्रातःकाले ताइवानस्य ईशानदिशि जलक्षेत्रे पीएलए लिओनिङ्ग् इति जहाजं प्रादुर्भूतम्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global network report] ताइवानस्य zhongshi news network इत्यस्य 18 सितम्बर् दिनाङ्के प्राप्तस्य प्रतिवेदनस्य अनुसारं ताइवानस्य रक्षाविभागेन अद्य (18th) पूर्वं घोषितं यत् मुख्यभूमिस्य liaoning विमानवाहकपोतस्य निर्माणं अद्य (18th) प्रातःकाले ताइवानस्य ईशानदिशि जलक्षेत्रे प्रकटितम्। तथा जापानदेशस्य योनागुनीद्वीपं प्रति नौकायानम् ।

cctv military इत्यस्मात् जहाजस्य आँकडानां चित्राणां च liaoning

समाचारानुसारं ताइवानस्य रक्षाविभागेन १८ दिनाङ्के प्रातः ७ वादने एकं प्रेसविज्ञप्तिपत्रं प्रकाशितं यत् अद्य प्रातः १:३० वादने ताइवानदेशस्य ईशान्यजलमार्गेण लियाओनिङ्गविमानवाहकसङ्घटनं गत्वा जापानस्य योनागुनीद्वीपस्य दक्षिणपूर्वदिशि प्रस्थानं कृतवान् इति। ताइवानस्य रक्षाविभागेन अपि दावितं यत् लिओनिङ्ग्-जहाजस्य गमनसमये ताइवान-सैन्यः "समग्रप्रक्रियायां परितः समुद्रस्य वायुक्षेत्रस्य च गतिशीलतां जानाति स्म" तथा च "कठोरसतर्कता निरीक्षणं च" "अनुकूलितपरिहाराः" इत्यादीनि च कृतवन्तः

प्रेससमयपर्यन्तं मुख्यभूमिद्वारा लिओनिङ्ग् विमानवाहकपोतनिर्माणसम्बद्धा कोऽपि सूचना न प्रकाशिता ।

ताइवानस्य रक्षाविभागस्य “पूर्णनियन्त्रणं कठोरनिरीक्षणं च” इति प्रतिक्रियायाः विषये द्वीपे केचन नेटिजनाः व्यङ्ग्येन अवदन् यत्, “अष्टानां क्लिष्टशब्दानां अतिरिक्तं अन्यत् किं भवितुम् अर्हति...?” “निरीक्षणम्!तदेव भवता उक्तम्।”

विगतदिनेषु ताइवानद्वीपस्य परितः जनमुक्तिसेनायाः गस्तीकार्यक्रमेषु ताइवानदेशस्य मीडियाभिः निकटतया ध्यानं दत्तम्। ताइवानजलसन्धिस्थे चीनीयजनमुक्तिसेनायाः प्रशिक्षणक्रियाकलापस्य विषये राष्ट्ररक्षामन्त्रालयस्य प्रवक्ता झाङ्ग क्षियाओगाङ्गः पूर्वमेव प्रतिक्रियां दत्तवान् अस्ति। झाङ्ग क्षियाओगाङ्ग इत्यनेन उक्तं यत् ताइवान जलडमरूमध्यक्षेत्रे चीनीयजनमुक्तिसेनाद्वारा कृताः अभ्यासाः प्रशिक्षणक्रियाकलापाः च राष्ट्रियसंप्रभुतायाः, सुरक्षायाः, विकासहितस्य च रक्षणार्थं वैधकार्याणि सन्ति, ते बाह्यशक्तयोः हस्तक्षेपस्य, उत्तेजनानां च विरुद्धं निवारकं प्रतिकारं च सन्ति ताइवान-स्वतन्त्रता" बलानि। ते ताइवान-जलसन्धिक्षेत्रस्य रक्षणम् अपि सन्ति। शान्ति-स्थिरतायाः कृते आवश्यकाः कार्याणि। वयं सैन्यप्रशिक्षणं युद्धस्य सज्जतां च सुदृढं करिष्यामः, राष्ट्रियसम्प्रभुतायाः प्रादेशिक-अखण्डतायाः च दृढतया रक्षणं करिष्यामः |.

अस्मिन् वर्षे मेमासे चीनीजनमुक्तिसेनायाः पूर्वीयनाट्यकमाण्ड् इत्यनेन ताइवानद्वीपस्य परितः "संयुक्तखड्ग-२०२४ए" इति अभ्यासस्य संचालनार्थं सैनिकानाम् आयोजनं कृतम्, यत् ताइवान-समाजस्य महत् ध्यानं आकर्षितवान् पूर्वीयनाट्यकमाण्डस्य प्रवक्ता ली शी तस्मिन् समये अवदत् यत् "स्वतन्त्रतां" इच्छन्तीनां "ताइवानस्वतन्त्रता" पृथक्तावादीनां बलानां कृते एषः प्रबलः दण्डः, बाह्यसैनिकानाम् हस्तक्षेपस्य, उत्तेजनस्य च विरुद्धं गम्भीरचेतावनी च।