समाचारं

रूसः युक्रेन च स्वसैनिकं वर्धयितुं गच्छतः : पुटिन् राष्ट्रपतिस्य फरमानस्य हस्ताक्षरं कृतवान्, जेलेन्स्की "याल्टा" इत्यस्मिन् किं विषये उक्तवान्?

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेन-देशयोः कृते अस्थायीरूपेण सैन्यवृद्धिः तस्य अवशिष्टस्य "आन्तरिकबलस्य" किञ्चित् उपयोगं करणात् अधिकं किमपि नास्ति । परन्तु ऊर्जायाः समाप्तिः अवश्यमेव साधु वस्तु न भवति।

पाठ |

सीसीटीवी-वार्तानुसारं रूस-राष्ट्रपतिः व्लादिमीर् पुटिन्-इत्यनेन स्थानीयसमये १६ सितम्बर्-दिनाङ्के राष्ट्रपति-आज्ञापत्रे हस्ताक्षरं कृत्वा रूस-सशस्त्रसेनानां संख्या २३.८९ मिलियन-पर्यन्तं वर्धिता, येषु १५ लक्षं सैन्यकर्मचारिणः सन्ति

रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् चित्राणि : सूचना

संयोगवशं पुटिन्-महोदयेन राष्ट्रपति-आज्ञापत्रं निर्गन्तुं पूर्वमेव कीव-नगरे आयोजिते "याल्टा-रणनीतिक-सम्मेलने" युक्रेन-देशस्य नूतन-विदेशमन्त्री सिबिगा-महोदयेन उक्तं यत् युक्रेन-देशस्य सैनिक-समस्यायाः समाधानं भवितुमर्हति——

"सम्प्रति विदेशेषु कार्यवयोवृद्धाः प्रायः १० लक्षं युक्रेनियनाः पुरुषाः सन्ति, येषु ३,००,००० पोलैण्ड्देशे सन्ति।"

01

रूसीसशस्त्रसेनायाः जनशक्तिविस्तारार्थं पुटिन् राष्ट्रपतिना फरमानं जारीकृतवान् हैमामा इत्यस्य मते अप्रत्याशितम् इव भासते, परन्तु वस्तुतः एतत् युक्तम्।

एतत् "अप्रत्याशितम्" इति उक्तं यतः २०२२ तमस्य वर्षस्य फेब्रुवरीमासे रूसदेशेन "विशेषसैन्यकार्यक्रमस्य" आरम्भस्य अनन्तरं विशेषतया उक्तं यत् कोऽपि रूसीसैनिकः युद्धे भागं ग्रहीतुं देशं न त्यक्तवान् इति अन्येषु शब्देषु, रूसः केवलं एतत् स्वीकुर्वति यत् ये "विशेषसैन्यकार्यक्रमेषु" भागं गृह्णन्ति ते रूसीसेनायाः भाडेकाः सन्ति, अथवा केवलं वैग्नरभाडेकाः सन्ति युद्धे रूसीसेनायाः सहभागिनः डोन्बास् मिलिशियाः सन्ति ।

परन्तु यथा यथा युद्धं प्रचलति तथा तथा रूसदेशः २०२२ तमस्य वर्षस्य सितम्बरमासे नूतनानां सैनिकानाम् नियुक्तिं कर्तुं आरब्धवान्, तथाकथितं "द्वितीयविश्वयुद्धस्य अनन्तरं प्रायः ३,००,००० जनानां प्रथमं आंशिकं परिचालनं" वन्यजलाग्निवत् प्रसृतम्

२०२२ तमस्य वर्षस्य सितम्बरमासे प्रशिक्षणार्थं डोनेट्स्कनगरं गच्छन्तीनां मसौदाकारानाम् चित्रम् : वैश्विकसंजालम्

तदनन्तरं रूसीसशस्त्रसैनिकानाम् संख्यायाः विस्तारः आरब्धः ।

२०२३ तमस्य वर्षस्य डिसेम्बरमासे रूसीसशस्त्रसेनानां बलं २,२०९,१३० इत्येव वर्धितम्, येषु सैन्यकर्मचारिणां संख्या १.०२७ मिलियनतः १३.२ मिलियनं यावत् वर्धिता

अधुना अतिरिक्ताः १,८०,००० सैन्यकर्मचारिणः सन्ति । एतस्य किम् अर्थः ?

यद्यपि पुटिन् स्पष्टतया न अवदत् यत् सैनिकानाम् वृद्धिः रूसी-युक्रेन-अग्रपङ्क्तौ युक्रेन-सेनायाः एकस्मिन् एव झटके पराजयः कर्तुं भवति, तथापि सैनिकानाम् संख्यां वर्धयन् अपि रूस-देशः अपि एतादृशं महत्त्वपूर्णं पदानि अङ्गीकृतवान्

प्रायः २०,००० टङ्काः, बख्रिष्टवाहनानि, तोपखण्डाः च अमुद्रिताः ।

न आश्चर्यं यत् कजाकिस्तानस्य राष्ट्रपतिः जकायेवः अद्यैव आगन्तुकं जर्मनीदेशस्य कुलपतिं श्कोल्ज् इत्यस्य स्वागतं कुर्वन् "रूसदेशः अजेयः अस्ति" इति अवदत्।

अस्मिन् वर्षे अगस्तमासे जर्मनीदेशस्य कुलपतिः श्कोल्ज् (वामभागे) कजाकिस्तानदेशं गत्वा कजाकिस्तानदेशस्य राष्ट्रपतिः जकायेवः सह मिलितवान्

हाइ-मामा मन्यते यत् कजाकिस्तानदेशः रूस-युक्रेन-सङ्घर्षे रूसस्य स्थितिं न गृह्णाति, अपितु तुल्यकालिकरूपेण तटस्थं स्थानं गृह्णाति । अस्यैव कारणात् यत् जकायेवः श्कोल्ज् इत्यस्मै यत् उक्तवान् तस्य सन्दर्भमूल्यं अधिकं भवति ।

मा मन्यताम् यत् रूसदेशेन अमुद्रिताः अधिकांशः टङ्काः, कवचयुक्ताः वाहनाः च पुरातनाः मालाः सन्ति ये गतशतके सीलबद्धाः भवितुम् अर्हन्ति । युद्धं अन्ततः एतेषां यन्त्राणां युद्धम् अस्ति ।

पश्चिमदेशः युक्रेनदेशाय कति शस्त्राणि प्रदातुं शक्नोति यत् ते रूसविरुद्धं उपयोक्तुं मिलित्वा उपभोक्तुं च शक्नोति?

यदि रूसस्य अस्मिन् क्षणे बहु उत्पादनक्षमता नास्ति चेदपि, युक्रेनदेशः एकवारं प्रवाहं आरभते तदा पूर्वं यत् "इस्पातप्रवाहः" प्राप्तवान् तस्य निवारणं कथं करिष्यति? विजयं प्राप्तुं भवतः न्यूनातिन्यूनं बहुगुणं गोलाबारूदस्य परिमाणं भवितुमर्हति, किम्? तथापि युक्रेनदेशे तावत् गोलाबारूदः अस्ति वा ?

02

युक्रेनदेशेन गोलाबारूदस्य विषयः पश्चिमे एव त्यक्तः इति दृश्यते।

ज़ेलेन्स्की-सर्वकारः सम्प्रति गणनां कुर्वन् अस्ति यत् तस्य कति सैनिकाः भविष्यन्ति ।

युक्रेन-सेनायां बहवः मध्यमवयस्काः, वृद्धाः च जनाः सन्ति

सिबिगा सत्यं वदति——

रूस-युक्रेन-देशयोः संघर्षस्य आरम्भानन्तरं युक्रेन-देशस्य शरणार्थिनः बहुसंख्येन पश्चिमदिशि पलायिताः, तेषां प्रथमं विरामस्थानं पोलैण्ड्-देशः आसीत् । यद्यपि अल्पकालानन्तरं युक्रेन-देशस्य अधिकारिणः केवलं वृद्धाः, दुर्बलाः, महिलाः, बालकाः च देशात् निर्गन्तुं शक्नुवन्ति इति उपायं कृतवन्तः, प्रौढपुरुषाः देशं त्यक्तुं न शक्नुवन्ति स्म, तथापि बृहत्प्रमाणेन सैनिकानाम् नियुक्तिं कर्तुं आरब्धवन्तः परन्तु सर्वथा संघर्षात् पूर्वं विदेशेषु बहवः युक्रेनदेशिनः आसन्, संघर्षस्य आरम्भे बहवः युक्रेनीयाः पुरुषाः पलायिताः ।

अधुना ज़ेलेन्स्की एतेषां युक्रेनियनानाम् विषये चिन्तितः अस्ति, येषु केषाञ्चन "द्वैधराष्ट्रीयता" अपि अस्ति ।

हाइ-मामा अपि एकां स्थितिं अवलोकितवान् यत्र सिबिगा कीव-नगरे आयोजिते "याल्टा-रणनीतिक-सम्मेलने" विदेशेषु युक्रेन-देशवासिनां विषये चिन्तनस्य विषयं उत्थापितवान्

यदा ज़ेलेन्स्की "याल्टा-रणनीति-सम्मेलने" भागं गृहीतवान् तदा सः अपि उल्लेखितवान् यत् युक्रेन-सेनायाः गृहीतस्य रूसी-प्रदेशस्य कुर्स्क्-नगरस्य केषुचित् स्थानेषु अपि रूसी-सेनायाः द्रुत-प्रति-आक्रमणानां सामना भवति स्म युक्रेन-सेनायाः कृते स्वस्थानं धारयितुं रूसीसेनायाः प्रमुखफलं प्राप्तुं निवारयितुं च अत्यन्तं कठिनम् अस्ति ।

ज़ेलेन्स्की

वस्तुतः "याल्टा रणनीतिसम्मेलनम्" इति नाम जनान् विचित्रं अनुभवति ।

याल्टा इति क्रीमियाद्वीपसमूहे स्थितं स्थाननाम । द्वितीयविश्वयुद्धस्य अन्ते १९४५ तमे वर्षे फेब्रुवरीमासे तत्कालीनः अमेरिकीराष्ट्रपतिः फ्रेंक्लिन् रूजवेल्ट्, ब्रिटिशप्रधानमन्त्री चर्चिलः, सोवियत-जन-आयुक्तपरिषदः अध्यक्षः च स्टालिनः याल्टा-नगरे मिलित्वा फासिज्म-विरुद्धयुद्धस्य, युद्धोत्तरस्य वितरणस्य च विषये चर्चां कृतवन्तः मित्रराष्ट्रेभ्यः लाभः भवति। अस्मिन् समये याल्टा-नगरं सोवियतसङ्घस्य अन्तः रूसीसोवियतसङ्घीयसमाजवादीगणराज्यस्य अन्तर्गतं क्रीमिया-स्वायत्तगणराज्यस्य आसीत् ।

द्वितीयविश्वयुद्धानन्तरं क्रीमियादेशः क्रीमिया-प्रान्तरूपेण परिणतः । १९५४ तमे वर्षे ख्रुश्चेवस्य नेतृत्वे सोवियतसङ्घस्य अन्तः क्रीमिया-राज्यस्य स्थानान्तरणं रूसदेशात् युक्रेनदेशं कृतम् ।

अन्येषु शब्देषु द्वितीयविश्वयुद्धकाले याल्टासम्मेलनस्य समये याल्टादेशः युक्रेनदेशस्य नासीत् ।

अतः, यदा कीव-नगरे "याल्टा-रणनीतिक-सम्मेलनं" भवति तदा भवान् सम्यक् किं स्मर्तुं इच्छति, किं च प्राप्तुम् इच्छति? इदं वस्तुतः आस्वादयितुं योग्यम् अस्ति ।

03

यदि वयं समस्यां ऐतिहासिकदृष्ट्या पश्यामः तर्हि——

रूसदेशं विना "याल्टा" इति नामकस्य सम्मेलनस्य व्यावहारिकं महत्त्वं नास्ति वा?

रूस-युक्रेनयोः वर्तमानसङ्घर्षे "युक्रेन-शान्ति-शिखरसम्मेलनं" "याल्टा-रणनीतिकसम्मेलनं" च किञ्चित् विचित्रं दृश्यते ।

अवश्यं, युक्रेनदेशः आशास्ति यत् पश्चिमदेशः रूसविरुद्धं स्वस्य युद्धस्य समर्थनं निरन्तरं करिष्यति - युक्रेनदेशस्य दृष्ट्या सर्वाधिकं चिन्ता अवश्यमेव नीतिपरिवर्तनानि सन्ति ये अमेरिकीनिर्वाचनस्य परिणामेण भवितुम् अर्हन्ति

पश्चिमदेशः विशेषतः अमेरिकादेशः रूसदेशं संयमितं द्रष्टुं आशास्ति...

एतानि कारणानि सन्ति यत् एतादृशाः सभाः कर्तुं शक्यन्ते ।

यदि भवान् द्वन्द्वं निवारयितुम् इच्छति, तथा च यदि भवान् इच्छति यत् "वुडोङ्ग-नद्याः धारायाम् अस्थीनि दरिद्राणि, यथा बौडोर-स्वप्ने बालिका" इति घटना यथाशीघ्रं समाप्तं भवतु, मृतानां जनानां संख्यां न्यूनीकरोतु, तर्हि... सर्वोत्तमः उपायः रूस-युक्रेन-देशयोः वार्तायां मेजस्य कृते उपविष्टुं आग्रहः करणीयः । तथापि शीघ्रमेव एतत् भविष्यति वा ?

है मामा वक्तुम् इच्छति यत् रूस-वू-देशयोः कृते अस्थायीरूपेण सैन्यवृद्धिः तस्य अवशिष्टस्य "आन्तरिकशक्तिः" किञ्चित् उपयुज्यते इति अपेक्षया अधिकं किमपि नास्ति परन्तु ऊर्जायाः समाप्तिः अवश्यमेव साधु वस्तु न भवति। प्रारम्भिकाः शान्तिवार्ताः अस्माकं स्वस्वदेशेभ्यः राष्ट्रेभ्यः च आशां जनयिष्यन्ति, विश्वस्य कृते अपि लाभप्रदाः भविष्यन्ति, किम्?

अहं केवलं न जानामि यत् रूस-युक्रेन-देशयोः एतत् एकस्मिन् समये अल्पतमसमये एव साक्षात्कर्तुं शक्नुवन्ति वा! यदि परस्परं स्पर्शं कर्तुं न शक्नुथ तर्हि युद्धं कर्तव्यम्...