समाचारं

मीडिया : प्रतिचक्रीयसमायोजनस्य वृद्धिः अपेक्षिता अस्ति, आरआरआर-कटाहस्य अपेक्षाः च तापयन्ति ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना चीनस्य जनबैङ्केन सकारात्मकः संकेतः प्रकाशितः यत् अद्यापि आरआरआर-कटाहस्य स्थानं वर्तते। उद्योगविशेषज्ञाः अवदन् यत् चीनस्य जनबैङ्कः भविष्ये अपि उच्चगुणवत्तायुक्तस्य आर्थिकविकासस्य अधिकप्रभावितेण समर्थनार्थं सहायकमौद्रिकनीतीनां पालनम् निरन्तरं करिष्यति। ऋणवृद्धेः स्थिरतां स्थायित्वं च वर्धयितुं उचितं पर्याप्तं च तरलतां उत्तमरीत्या निर्वाहयितुम् तथा च मौद्रिकनीतिः प्रतिचक्रीयसमायोजनं वर्धयितुं शक्नोति, अस्मिन् वर्षे नूतनं आरआरआर-कटाहं कार्यान्वितुं च अपेक्षा अस्ति

आरआरआर न्यूनीकर्तुं स्थानं आवश्यकता च अस्ति

"वर्षस्य आरम्भे रिजर्व-आवश्यकता-अनुपातस्य न्यूनीकरणस्य नीति-प्रभावः अद्यापि दर्शयति। वित्तीय-संस्थानां वर्तमान-सामान्य-वैधानिक-निक्षेप-आरक्षित-अनुपातः प्रायः ७% अस्ति, अद्यापि च मौद्रिक-निदेशकः ज़ौ-लान्-इत्यस्य किञ्चित् स्थानं वर्तते चीनस्य जनबैङ्कस्य नीतिविभागेन, अद्यैव उक्तम्।

स्थानिकदृष्ट्या प्राच्यजिन्चेङ्गस्य मुख्यः स्थूलविश्लेषकः वाङ्ग किङ्ग् इत्यनेन उक्तं यत् पूर्वस्मिन् आरआरआर-कटाहेषु केचन निगम-वित्तीय-संस्थाः येषु ५% निक्षेप-आरक्षित-अनुपातः कार्यान्वितं, तेषां आरआरआर-अङ्कः न न्यूनीकृतः, यस्य अर्थः भवितुम् अर्हति यत् ५% वर्तमान आरक्षित आवश्यकता अनुपातः अस्ति यदि निक्षेप आरक्षित अनुपातस्य निम्नसीमा प्राप्ता भवति तर्हि अद्यापि आरआरआर न्यूनीकरणस्य 2 प्रतिशताङ्कस्य स्थानं वर्तते।

घरेलुस्थूलवातावरणस्य दृष्ट्या वर्तमानविनिर्माणपीएमआई, मूल्यानि, अचलसम्पत् च अद्यापि संकुचन्ति, अधिकानि प्रतिचक्रीयसमायोजनानि कार्यान्वितुं मौद्रिकनीतेः तत्कालं आवश्यकता वर्तते। गुआङ्गकाई मुख्योद्योगसंशोधनसंस्थायाः वरिष्ठः शोधकः लियू ताओ अवदत् यत् मम देशस्य बैंकव्यवस्थायां निक्षेपाणां ऋणानां च वृद्धिः एकस्मिन् एव काले मन्दं जातम्, तथा च बैंकनिक्षेपाणां ऋणानां च मध्ये व्याजदरप्रसारः निरन्तरं संकुचितः अस्ति, येन बङ्कानां स्थिरसञ्चालने, वास्तविक अर्थव्यवस्थायाः उत्तमसेवासु च स्पष्टः दबावः उत्पन्नः अस्ति ।

ऐतिहासिकस्थितेः आधारेण एवरब्राइट् सिक्योरिटीजस्य वित्तीयउद्योगस्य मुख्यविश्लेषकः वाङ्ग यिफेङ्गः अवदत् यत् केन्द्रीयबैङ्कः वित्तीयसंस्थानां "पुनः पूरयितुं" मध्यमदीर्घकालीनतरलतां मुक्तुं प्रत्येकं षड्मासेषु वा समये एव आवश्यकं रिजर्व-अनुपातं कटयिष्यति . अन्तिमवारं आरआरआर न्यूनीकृतः अस्मिन् वर्षे फरवरीमासे आरम्भे ऐतिहासिकस्थितेः आधारेण वर्षे आरआरआर न्यूनीकर्तुं खिडकी उद्घाटिता अस्ति। तदतिरिक्तं सेप्टेम्बरमासतः दिसम्बरपर्यन्तं मध्यमकालीनऋणसुविधायाः (mlf) परिपक्वतापरिमाणं कुलम् ४.२८ खरब युआन् अभवत्, येन परिपक्वतायाः शिखरस्य आरम्भः अभवत् आरआरआर-कटाहस्य अनुकूलनं एमएलएफ-समाप्तेः प्रभावं पूर्वं निश्चितरूपेण प्रतिपूर्तिं कर्तुं शक्नोति, तथा च, तत्सहकालं एमएलएफस्य मध्यमकालीननीतिव्याजदरस्य वर्णं पतला कर्तुं साहाय्यं कर्तुं शक्नोति

विपरीतपुनर्क्रयणमापदण्डव्याजदरस्य स्थितिं सुदृढां कुर्वन्तु

उद्योगविशेषज्ञाः अवदन् यत् आरआरआर-कट-संकेतस्य विमोचनेन सह नूतन-आरआरआर-कटनम् अस्मिन् वर्षे एव कार्यान्वितुं शक्यते, तृतीयत्रिमासे एव कार्यान्वितुं शक्यते च। "एमएलएफ-समाप्तिः, सरकारी-बाण्ड्-निर्गमः, ऋण-विस्तारः च इति कारणेन तदनन्तरं वित्तपोषणस्य अन्तरं पूरयितुं विचार्य, वर्षस्य अन्तः अन्यः आरआरआर-कटाहः सम्भवः इति तार्किकम् अस्ति।"

आरआरआर-कटाहः कदा कार्यान्वितः भविष्यति इति विषये लियू ताओ इत्यनेन उक्तं यत् तृतीयत्रिमासे बृहत्-मध्यम-आकारस्य बङ्कानां कृते यथाशीघ्रं लक्षित-आरआरआर-कटाहः कार्यान्वितः भवेत् येन मार्केट्-मध्ये तरलतां विमोचयितुं शक्यते। वांग किङ्ग् इत्यस्य मतं यत् बैंकव्यवस्थायां वर्तमानतरलता तुल्यकालिकरूपेण प्रचुरता अस्ति इति विचार्य आरआरआर-कटौती चतुर्थे त्रैमासिके कार्यान्वितुं शक्यते आरआरआर-कटाहः ०.५ प्रतिशताङ्कः भविष्यति तथा च १ खरब-युआन् धनं मुक्तं भविष्यति, मुख्यतया समर्थनार्थं सरकारी बन्धकानां निर्गमनम्।

सिण्डा सिक्योरिटीजस्य मुख्यः स्थिर-आय-विश्लेषकः ली यिशुआङ्गः अवदत् यत् अस्मिन् वर्षे निक्षेप-वृद्धौ तीव्र-क्षयस्य कारणात् फरवरी-मासे आरआरआर-कटाहः वित्तीयसंस्थानां आवश्यक-भुगतानस्य कारणेन दीर्घकालीन-तरलता-उपभोगं पूरयितुं पर्याप्तः अस्ति अतः... केन्द्रीयबैङ्केन उक्तं यत् वर्षस्य आरम्भे आरआरआर-कटाहस्य नीति-प्रभावः अद्यापि निरन्तरं वर्तते यत् यदि आरआरआर-कटौतिः कार्यान्वितः भवति तर्हि हेजिंग्-एमएलएफ-इत्यस्य अवधिः समाप्तः भविष्यति इति अधिका सम्भावना वर्तते। चतुर्थे त्रैमासिके एमएलएफ-सङ्घस्य महती परिपक्वताराशिः अस्ति इति विचार्य चतुर्थे त्रैमासिके आरआरआर-कटाहस्य कार्यान्वयनस्य सम्भावना अधिका अस्ति

तदतिरिक्तं औद्योगिकप्रतिभूतिषु स्थिर-आयस्य मुख्यविश्लेषकः हुआङ्ग वेइपिङ्ग् इत्यनेन उक्तं यत् यदि भविष्ये केन्द्रीयबैङ्कः रिजर्व-आवश्यकता-अनुपातस्य कटौतीं तथा च सरकारी-बाण्ड्-क्रयण-विक्रयणं कार्यान्वितं करोति तर्हि एमएलएफ-कमीकरणस्य, तस्मात् क्रमेण एमएलएफ-व्याजदरस्य नीतिव्याजदररङ्गं पतला भवति तथा च 7-दिनानां मुक्तबाजारविपरीतप्रवृत्तिः सुदृढा भवति रेपोसञ्चालनदरः बेन्चमार्कव्याजदररूपेण कार्यं करोति।