समाचारं

फेडरल् रिजर्वस्य मुखपत्रस्य परमदृष्टिकोणः : व्याजदरे कटौतीयाः विस्तारः अद्यापि अनिश्चितः अस्ति, अन्त्यपर्यन्तं स्थगितम् अस्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतसप्ताहे अमेरिकी-सीपीआई-दत्तांशस्य प्रकाशनानन्तरं "फेडस्य मुखपत्रम्" इति प्रसिद्धः सुप्रसिद्धः स्थूलपत्रकारः निक तिमिराओस् इत्यनेन लेखः लिखितः यत् फेडरल् रिजर्व् व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यति इति उच्चसंभावना अस्ति। परन्तु कतिपयेभ्यः दिनेभ्यः अनन्तरं पुनः तस्य दृष्टिकोणं परिवर्तितम् ।

मंगलवासरे स्थानीयसमये, यत् फेडरल् रिजर्वस्य व्याजदरनिर्णयस्य विमोचनस्य पूर्वसंध्या अपि आसीत्, तिमिलाउस् पुनः एकवारं वक्तव्यं प्रकाशितवान् यत् फेडरल् रिजर्वः अस्मिन् सप्ताहे व्याजदरेषु निश्चितरूपेण कटौतीं करिष्यति, परन्तु अद्यापि अस्पष्टं यत् दरकटाहः करिष्यति वा इति be a larger 50 basis points or a traditional 25 basis points इति सस्पेन्सः अन्तिमनिमेषपर्यन्तं त्यक्तः, पावेलस्य तस्य सहकारिणां च सावधानीपूर्वकं तौलनस्य आवश्यकता आसीत् ।

तिमिलाउस् विगतमासेषु आर्थिकदत्तांशं दर्शितवान् यत् महङ्गानि निरन्तरं न्यूनीभवन्ति इति दर्शयति। परन्तु श्रमविपण्यं शीतलं जातम्, अगस्तमासे बेरोजगारीदरः ४.२% यावत् वर्धितः, गतवर्षस्य अन्ते ३.७% आसीत् । अगस्तमासपर्यन्तं मासत्रयेषु मासिककार्यलाभः औसतेन ११६,००० इत्येव न्यूनः अभवत्, यत् डिसेम्बरमासे २१२,००० आसीत् ।

फेडस्य लक्ष्यं ठोसरोजगारस्य स्थितिं निर्वाहयितुम् अस्ति, यदा महङ्गानि दबावाः न्यूनीभवन्ति, परन्तु अधुना द्वयोः सन्तुलनं कथं करणीयम् इति समस्या अभवत्।

फेडरल् रिजर्वस्य पूर्ववरिष्ठसल्लाहकारः आङ्ग्लः अवदत् यत् "अस्मिन् सत्रे फेड्-अधिकारिणां कृते मुख्यः विषयः जोखिमसन्तुलनस्य अवगमनम् अस्ति। यदि ते इदानीं महङ्गानि अपेक्षया आर्थिकवृद्धेः रोजगारस्य च विषये अधिकं चिन्तिताः सन्ति तर्हि ते सम्भवतः इच्छन्ति अधिकं बीमा भवितुं केषाञ्चन कृते ५० आधारबिन्दुदरस्य कटौती उचिता अस्ति” इति ।

25 आधारबिन्दुनां लघुव्याजदरे कटौती भिन्नविचारानाम् आधारेण भवति, यत्र उत्तमाः आर्थिकमूलभूताः सन्ति, अथवा व्याजदरेषु अत्यन्तं शीघ्रं कटौतीः जोखिमस्य भूखस्य वृद्धिं प्रेरयितुं शक्नोति, अतः महङ्गानि उच्चानि भवन्ति

आङ्ग्लभाषायाः दावानुसारं केवलं कतिपयानि सप्ताहाणि पूर्वमेव सः २५ आधारबिन्दुकटनं उचितं भविष्यति इति मन्यते स्म । परन्तु श्रमविपण्यदत्तांशस्य अद्यतनं अवनतिप्रवृत्तिः तं किञ्चित् असहजं जनयति, विशेषतः यतः व्याजदराणि द्वयोः वा त्रयोः वा कटौतीयोः अनन्तरम् अपि तुल्यकालिकरूपेण अधिकाः एव तिष्ठन्ति

तिमिलाउस् इत्यनेन उल्लेखितम् यत् एतेषां चालनानां प्रभावस्य अध्ययनार्थं फेड्-अधिकारिणः २५ आधारबिन्दुवृद्ध्या व्याजदराणि वर्धयन्ति वा कटयन्ति वा। परन्तु ते तदा अधिकं शीघ्रं गच्छन्ति यदा तेषां व्याजदरस्य स्थितिः जोखिमसन्तुलनेन सह असङ्गता इति मन्यन्ते । यथा, महामारी-काले फेडरल् रिजर्व-अधिकारिणः उच्चमहङ्गानि निवारयितुं व्याजदराणि महत्त्वपूर्णतया वर्धितवन्तः ।

कठिनः निर्णयः

वस्तुतः गतसप्ताहस्य अन्ते निवेशकाः सामान्यतया अपेक्षां कृतवन्तः यत् फेडरल् रिजर्व् व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यति तथापि पश्चात् बहवः मीडियासंस्थाः, अर्थशास्त्रज्ञाः, काङ्ग्रेसस्य सदस्याः अपि बृहत्तरं दरकटनस्य आह्वानं कृतवन्तः।

उदाहरणार्थं न्यूयॉर्क-फेड-सङ्घस्य पूर्व-अध्यक्षः डड्ले-इत्यनेन गतशुक्रवासरे उक्तं यत् आगामिसप्ताहे फेड्-व्याजदरसभायां ५० आधारबिन्दुव्याजदरे कटौती अद्यापि सम्भवति। "अहं मन्ये ५० आधारबिन्दुकटनस्य दृढः प्रकरणः अस्ति। अहं जानामि यत् अहं किमर्थं युद्धं करोमि।"

सोमवासरे पावेल् इत्यस्मै लिखिते पत्रे सिनेटर एलिजाबेथ वारेन, शेल्डन् व्हाइटहाउस्, जॉन् हिकेन्लूपर च उक्तवन्तः यत्, "समित्या श्रमबाजारस्य सम्भाव्यजोखिमानां न्यूनीकरणाय अधिक आक्रामकं 'फ्रंट-लोडिंग्' दरकटनं विचारणीयम्।

एवरकोर आईएसआई इत्यस्य एड् हाइमनः, वालस्ट्रीट्-नगरस्य सर्वाधिकं प्रेक्षितेषु सम्माननीयेषु च अर्थशास्त्रज्ञेषु अन्यतमः, बुधवासरे फेड्-संस्थायाः व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं करिष्यति, अन्ततः मृदु-अवरोहणं च प्राप्स्यति इति अपेक्षा अस्ति "यदि ते श्वः ५० आधारबिन्दुभिः दरं न कटयन्ति तर्हि अहं स्तब्धः भविष्यामि।"

अस्मिन् सप्ताहे व्याजदरेषु कियत् कटौतीं कर्तव्यमिति फेडस्य निर्णयः यथा महत्त्वपूर्णः तथा तस्य त्रैमासिकस्य आर्थिकपूर्वसूचनानां विमोचनं भविष्यति, यत् दर्शयति यत् वर्षस्य अन्ते व्याजदराणि कुत्र भविष्यन्ति इति अधिकारिणः अपेक्षन्ते इति टिमिलाउस् अवदत्। यदि अधिकाः अधिकारिणः अस्मिन् वर्षे कुलम् १०० आधारबिन्दुभिः दरकटनस्य अपेक्षां कुर्वन्ति तर्हि तस्य अर्थः अस्मिन् वर्षे न्यूनातिन्यूनं ५० आधारबिन्दुभिः दरकटनम् इति अर्थः स्यात् ।

परन्तु अस्मिन् वर्षे यावत् बृहत्तरस्य दरकटनस्य प्रतीक्षा एकः अटपटो प्रश्नः उत्थापयितुं शक्नोति यत् एतत् किमर्थं सर्वोत्तमम् अस्ति।

सर्वेषु सर्वेषु अस्मिन् सप्ताहे नीतिनिर्णयः कठिनः अस्ति, नीतिनिर्मातृषु नीतिनिर्मातृषु असहमतिः सम्भवति, तथा च २००५ तः कोऽपि फेड-राज्यपालः व्याजदरनिर्णये असहमतः न अभवत्