समाचारं

जर्मन-युद्धपोताः स्वस्य उपस्थितिं "प्रदर्शनार्थं" एशिया-प्रशान्त-देशम् आगतवन्तः, परन्तु ते गलत्-दिशि पश्यन्ति स्म ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुई होंगजियान्
"बवेरिया"-फ्रीगेट् इत्यनेन २०२१ तमस्य वर्षस्य मार्च-मासे २० वर्षेषु जर्मन-नौसेनायाः प्रथमं "दक्षिण-चीन-सागरं पारं" इति अभियानं कृत्वा, जर्मन-युद्धपोतद्वयं "बाडेन्-वुर्टेम्बर्ग्" फ्रीगेट्, "फ्रैङ्कफर्ट्" इति आपूर्ति-जहाजं च अद्यैव "दक्षिण-चीन-सागरं पारं" कृतवन्तौ । पुनः ताइवान-जलसन्धिद्वारा नौकायानेन एशिया-प्रशांतक्षेत्रस्य "भ्रमणं" कुर्वन्तु । १६ तमे दिनाङ्के जर्मन-युद्धपोतद्वयम् अपि २० वर्षेभ्यः परं प्रथमवारं फिलिपिन्स्-देशस्य भ्रमणं प्रारब्धवन्तौ ।
यथा कारणं यत् जर्मन-नौका एशिया-प्रशान्त-देशं प्रति "सहस्राणि माइल-पर्यन्तं यात्रां कृतवान्" इति, "बवेरिया"-नौका वर्षत्रयाधिकपूर्वं प्रस्थानपूर्वं, जर्मन-नौसेना "जापान-अमेरिका-देशयोः समर्थनं प्रकटयितुं" इति अवदत् अन्येषां भागिनानां कृते, शान्तिं, स्वतन्त्रं नौकायानं, नियमाधारितं अन्तर्राष्ट्रीयव्यवस्थां च प्रवर्तयितुं च मिलित्वा कार्यं कर्तुं” इति । अस्य बृहत्तर-टनभारस्य बृहत्तरस्य च जर्मन-जहाजस्य एशिया-प्रशांत-यात्रायाः विषये जर्मनीदेशः "नौकायानस्य स्वतन्त्रतां निर्वाहयितुम्" इत्यस्मात् अधिकं कल्पनाशीलं वचनं दातुं न शक्तवान्, परन्तु कल्पनायाः बहानानां च स्थानं निर्मातुं अस्पष्टशब्दानां प्रयोगं कृतवान् अस्मिन् वर्षे मेमासे यदा नौकायानयोजनायाः घोषणा अभवत् तदा जर्मनीदेशस्य रक्षामन्त्री पिस्टोरियस् इत्यनेन उक्तं यत् "(एशिया-प्रशांत) क्षेत्रे तनावेन नौकायानस्य स्वतन्त्रतायाः, स्वतन्त्रव्यापारस्य च दबावः उत्पन्नः अस्ति
केषाञ्चन जर्मन-यूरोपीय-जनानाम् कृते ये केवलं पाश्चात्य-माध्यमानां जनमतस्य च उपरि विश्वस्य स्थितिं अवगन्तुं अवलम्बन्ते, तेषां कृते एषा वाक्पटुता एतादृशं दृश्यं कल्पयितुं शक्नोति यस्मिन् "एशिया-प्रशांतक्षेत्रं पूर्वमेव तनावपूर्णं अशांतं च अस्ति" इति परन्तु एशिया-प्रशांतक्षेत्रे देशान् जनान् च यत् निश्चितरूपेण भ्रमितं करिष्यति तत् अस्ति यत् एशिया-प्रशांतक्षेत्रस्य बहु शान्ततरः एशिया-प्रशांतक्षेत्रः किमर्थम् एतावन्तः "आगन्तुकाः" क्षेत्रात् बहिः आकर्षयति ये यूरोपस्य तुलने वर्षे वर्षे वर्धन्ते, यत्र सुरक्षाजोखिमाः वर्धन्ते। तथा च वर्षत्रयाधिककालानन्तरं, तथा च स्वस्य परितः सुरक्षास्थितौ तीव्रपरिवर्तनस्य पृष्ठभूमितः, जर्मनीदेशः "एशिया-प्रशांतक्षेत्रे सुरक्षां निर्वाहयितुम्" सहस्रशः मीलदूरे गन्तुं किमर्थम् एतावत् निरन्तरः अस्ति?
रूस-युक्रेन-सङ्घर्षस्य प्रकोपस्य प्रतिक्रियारूपेण "समयः परिवर्तितः" इति न्यायात् जर्मनीदेशः सुरक्षाप्राथमिकताम् प्राप्तुं प्रतिबद्धः अस्ति तथा च राष्ट्ररक्षा-उन्नयनस्य "पुनःसैनिकीकरणम्" इति एतत् सैन्यस्थापनस्य तस्य वर्धन-प्रवृत्तौ अपि प्रतिबिम्बितम् अस्ति एशिया-प्रशांतक्षेत्रे उपस्थितिः मध्यम्। यदि २०२१ तमे वर्षे जर्मनी-जहाजस्य एशिया-प्रशांत-देशं प्रति प्रथमयात्रा अधिका "जलस्य परीक्षणम्" इति प्रकृतिः अस्ति, तर्हि एशिया-प्रशान्त-देशे सैन्य-उपस्थितिं स्थापयितुं जर्मनी-देशस्य प्रयत्नाः ततः परं अधिकं लक्षिताः अभवन्, यस्मिन् काले सः क्रमशः वहति out air force and multi-service operations in the tactical synthesis exercise, अस्मिन् समये जर्मन-जहाजः पुनः "ताइवान-जलसन्धिं पारं कर्तुं" स्वस्य योजनाकृतेषु लक्ष्येषु अन्यतमं कृतवान् "एशिया-प्रशांते तनावः" इति प्रचारार्थं तथाकथितस्य "नौकायानस्य स्वतन्त्रतायाः निर्वाहस्य" उपयोगेन वा ताइवान-प्रकरणे हस्तक्षेपं कर्तुं अपि प्रयत्नः कृत्वा चीनदेशः स्वाभाविकतया निष्क्रियः न उपविशति |. ताइवान-जलसन्धितः पारं गच्छन्तः जर्मन-युद्धपोताः "वास्तवतः नौकायानस्य स्वतन्त्रतायाः सिद्धान्तस्य समर्थनं कुर्वन्ति" इति जर्मन-अधिकारिणः दावस्य प्रतिक्रियारूपेण चीनस्य विदेशमन्त्रालयस्य प्रवक्ता १३ दिनाङ्के तस्य खण्डनं कृतवान् यत् ताइवान-प्रकरणं तस्य विषयः नास्ति इति नौकायानस्य स्वतन्त्रता, परन्तु चीनस्य संप्रभुतायाः प्रादेशिकस्य अखण्डतायाः च सम्बद्धः विषयः ।
सामान्यबुद्ध्यानुसारं वर्तमानस्थितौ रूस-युक्रेन-सङ्घर्षस्य तस्य प्रसारप्रभावस्य च निवारणं कथं करणीयम् इति जर्मनी-सुरक्षानीतेः सर्वोच्चप्राथमिकता भवितुमर्हति यत् राजकोषीय-घातस्य पूर्तिं कर्तुं अर्थव्यवस्थायाः विकासः कथं करणीयः इति जर्मन-सर्वकारः । परन्तु जर्मनीदेशस्य असामान्यव्यवहारस्य पृष्ठतः किञ्चित् अवाच्यम् अस्ति ।
प्रथमं, सामरिकस्वायत्ततायाः अभावं विद्यमानं जर्मनीदेशं अमेरिकादेशाय यत् सुरक्षासंरक्षणशुल्कं ददाति तस्य भागरूपेण एशिया-प्रशान्तक्षेत्रे स्वसहयोगिनां समर्थनं करिष्यति अमेरिकादेशस्य कृते "महत्त्वपूर्णं मूल्यं" इति सिद्धयितुं जर्मनीदेशः न केवलं एशिया-प्रशान्तसागरे अमेरिकादेशेन आविष्कृतस्य "नौकायानस्य स्वतन्त्रतां निर्वाहयितुम्" वदति, अपितु तथाकथितं "अविभाज्यसिद्धान्तं" अपि प्रस्तुतं करोति यूरेशियनसुरक्षा" अतीव विचित्ररूपेण।
द्वितीयं, जर्मन-शासकीय-गठबन्धनस्य, यः अधिकाधिकं लज्जाजनक-आन्तरिक-स्थितौ अस्ति, सः अधुना एव पूर्वीय-क्षेत्रे निर्वाचनेन आघातं प्राप्तवान् घरेलुसङ्घर्षान् विचलितं कृत्वा घरेलुजनमतं अस्थायीरूपेण त्रिपक्षीयगठबन्धनसर्वकारस्य विषये विस्मरति।
तृतीयः प्रतिस्पर्धात्मकमानसिकतायाः आरम्भः, चीनस्य पुरतः उपस्थितिः दर्शयितुं, महाशक्तीनां क्रीडायां भागं ग्रहीतुं चिप्स् सञ्चयः च
एतेभ्यः जटिलमानसिकताभ्यः आरभ्य पाश्चात्यजनमतस्य नित्यं प्रलोभनस्य प्रेरणायाश्च अन्तर्गतं जर्मनीदेशः वर्तमानविध्वस्तयूरोपीयसुरक्षायां अमेरिकादेशस्य अग्रणीः अनुसरणं कुर्वन् अस्ति तथापि तथाकथिते "भारत-प्रशांत"-देशे किमपि कर्तुं असमर्थः अस्ति direction", from the south china sea to the taiwan strait, from warships to युद्धविमानानाम् उपस्थितिः निरन्तरं वर्धमाना अस्ति; अर्थव्यवस्थायाः, व्यापारस्य, विपण्यपरस्परसम्बन्धस्य च विकासं एशिया-प्रशांतनीतेः केन्द्रबिन्दुरूपेण न मन्यते । तस्य स्थाने एशिया-प्रशांत-देशे सैन्य-उपस्थिति-स्थापनस्य आदर्शस्य समर्थनाय, जर्मनी-देशे केषाञ्चन जनानां रक्षणाय च अधिकाधिक-कठिन-सरकारी-वित्त-धनस्य उपयोगः कर्तव्यः अस्ति यत् वयं पश्यामः तत् जर्मनीदेशः यः अस्तित्वस्य भावस्य अन्वेषणार्थं मार्गं त्यक्त्वा तथाकथितानां "सुरक्षाप्रतिश्रुतिः" प्राप्तुं अधिकं जोखिमे स्वं स्थापयति विडम्बना अस्ति यत्, बाडेन्-वुर्टेम्बर्ग्-राज्यं यत्र जर्मन-फ्रीगेट्-यानस्य नामकरणं कृतम् आसीत्, तत् जर्मनीदेशस्य आर्थिकदृष्ट्या विकसिततमेषु प्रदेशेषु अन्यतमम् अस्ति, तथाकथितेन "चुनौतीपूर्णेन" चीनेन सह तस्य व्यापारः च "जोखिमपूर्णेन" एशिया-प्रशांतप्रदेशेन सह च , अस्य राज्यस्य आर्थिकवृद्धेः वित्तराजस्वस्य च मुख्यः स्रोतः अस्ति ।
यदि सामान्यबुद्धिं तर्कशीलतां च पुनः आगच्छति तर्हि जर्मनीदेशः प्रभावीरूपेण स्वस्य आर्थिकविकासं, राजनैतिकस्थिरतां, सामाजिकसमृद्धिं च निर्वाहयितुं शक्नोति, अधिकसम्माननीयरूपेण च अन्तर्राष्ट्रीयसन्निधिभावं प्राप्तुं शक्नोति यूरोपस्य बृहत्तमा अर्थव्यवस्था विदेशेषु च सर्वाधिकं निर्भरं भवति इति नाम्ना वैश्वीकरणस्य समर्थनं, संरक्षणवादस्य विरोधः, सौहार्दस्य माध्यमेन धनं प्राप्तुं, विजय-विजय-सहकार्यं च जर्मन-अर्थव्यवस्थां कायाकल्पं कर्तुं वर्तमान-मुख्यधारा-राजनैतिकदलेभ्यः बहिः गन्तुं च सर्वोत्तमाः उपायाः सन्ति मनः परिवर्तयन्ति, घरेलुसमस्यानां सामना कर्तुं साहसं च कृतवन्तः जर्मनीराजनीतिः स्वस्य दुर्दशायाः बहिः गत्वा सहमतिः पुनः निर्मातुं मार्गः अस्ति।
तथा च यदि हृदये उत्कीर्णं युद्धस्य अराजकतायाः च गहनं भयं चिन्तनं च शान्तिपूर्णसाधनेन कूटनीतिकसाधनेन च संघर्षान् दमनार्थं युद्धस्य अस्वीकारार्थं च दृढप्रत्ययस्य निर्णायककार्याणां च परिणमति तर्हि एतादृशः जर्मनीदेशः नित्यं हानिम् अकुर्वन् देशात् श्रेष्ठः भविष्यति स्वयं "हलान् जहाजेषु परिणमयित्वा" अर्थव्यवस्थां अधः कर्षन्तं राजनैतिकसङ्घर्षाणां समाधानं कर्तुं असमर्थं जर्मनीदेशं बहिः जगतः अधिकं सम्मानं प्राप्स्यति, विश्वशक्तयः पङ्क्तौ सम्मिलितुं च अधिका योग्यताः क्षमता च भविष्यति (लेखकः बीजिंगविदेशाध्ययनविश्वविद्यालये क्षेत्रीयवैश्विकशासनस्य उन्नताध्ययनसंस्थायाः प्राध्यापकः अस्ति) ▲#百家快播#
प्रतिवेदन/प्रतिक्रिया