समाचारं

निषिद्धनगरस्य पूर्वदिशि गच्छन्तु यत् युवानः बीजिंगस्य पूर्वनगरस्य प्रेम्णि किमर्थं पतन्ति?

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-नगरस्य सुवर्ण-शरद-ऋतौ बेल-ड्रम-गोपुर-चतुष्कं शटल-कॉक्-वादयन्तः, लोक-सङ्गीतं प्रदर्शयन्तः, पुरातन-पुस्तकानां शॉपिङ्ग्-करणेन च चञ्चलः अस्ति ७०० वर्षाणाम् अधिककालपूर्वं प्रातःकालिकघण्टानां, सायंकालस्य ढोलस्य च शब्दः, कपोतकीटानां च कूजः, उद्घोषस्य, हॉकिंगस्य च विलम्बितध्वनिः अपि तस्मिन् एव अन्तरिक्षे भ्रमति स्म यत्र घण्टा-ढोल-गोपुराणि सन्ति तत्र मध्य-अक्षेण पूर्वदिशि पश्यन् भवन्तः एकं विश्वं द्रक्ष्यन्ति यस्य सांस्कृतिकवातावरणं सशक्ततमं भवति - बीजिंग-नगरस्य पूर्वनगरम्
राष्ट्रीयसांस्कृतिककेन्द्रस्य कोरवाहनक्षेत्रत्वेन बीजिंगपूर्वनगरे ४ विश्वसांस्कृतिकविरासतां स्थलानि, १४ ऐतिहासिकसांस्कृतिकखण्डाः, ३८४ अचलसांस्कृतिकअवशेषाः च सन्ति अचिरेण पूर्वं बीजिंग-नगरस्य मध्य-अक्षस्य विश्वविरासतां प्राप्तुं सफलतया आवेदनं कृतम्, १५ धरोहरतत्त्वेषु १२ पूर्वनगरे स्थिताः सन्ति । ४१.८४ वर्गकिलोमीटर् भूमिं गच्छन् प्रत्येकं पदं इतिहासेन परिपूर्णं भवति, सांस्कृतिकावशेषाः च तत्र तत्र बिन्दुबिन्दुरूपेण दृश्यन्ते ।
सांस्कृतिकजालं सघनरूपेण पुनः बुनितुं शक्यते। डोङ्गचेङ्ग-नगरस्य समीपतः अवलोकनं कृत्वा अमूर्तसांस्कृतिकविरासतां सूचीयां ३७ संग्रहालयाः, ४० नाट्यगृहाणि, १९० भौतिकपुस्तकभण्डाराः, २२५ वस्तूनि च सन्ति प्रति १०,००० जनानां भौतिकपुस्तकभण्डारस्य संख्या देशे प्रथमस्थाने अस्ति ।
संस्कृतिः डोङ्गचेङ्गस्य आत्मा अस्ति। दीर्घकालीनप्राचीनराजधानीसंस्कृतिः, समृद्धा गहना च रक्तसंस्कृतिः, विशिष्टा बीजिंगशैल्याः संस्कृतिः, उल्लासपूर्णा अभिनवसंस्कृतिः च अत्र नूतनजीवनशक्तिं प्राप्तवती अस्ति
प्राचीन-आधुनिक-संस्कृतेः सौन्दर्यं युवानां पोषणं करोति
एकः समन्वयकः कालपरिवर्तनस्य साक्षी भवति । चीनस्य राष्ट्रियकलासंग्रहालयस्य पृष्ठमार्गे स्थितं ७७ सांस्कृतिकं रचनात्मकं च उद्यानं पूर्वं बीजिंग-ऑफसेट्-मुद्रणकारखानम् आसीत्, तस्य नवीनीकरणं २०१३ तमे वर्षे नाटकविषयेण कृतम्, पुरातनकार्यशाला च नूतनरङ्गमण्डपे परिणतम् नाट्यगृहे चरणबद्धनियतपीठानि नास्ति, परन्तु प्रदर्शनस्य आवश्यकतानुसारं कदापि समायोजितुं शक्यन्ते उपन्यासस्य विसर्जनात्मकं प्रदर्शनं सुस्वागतं कृत्वा सुविक्रीतम् अस्ति। समाचारानुसारं गतवर्षे अत्र २७० तः अधिकाः प्रदर्शनाः कृताः, ७०% प्रेक्षकाः २५-३५ वर्षीयाः युवानः आसन् ।
उद्याने स्थितं बीजिंग-रेपर्टरी-अभ्यास-केन्द्रं नाटक-उद्योगस्य "हेङ्गडियन" इति उच्यते, बीजिंग-नगरात् बहवः निजी-नाट्य-दलाः पूर्वाभ्यासार्थम् अत्र आगच्छन्ति अत्र परिवहनं सुलभं भवति तथा च किराया केवलं विपण्यमूल्येन अर्धं भवति उद्देश्यं युवानां चालकदलस्य वृद्धेः समर्थनम् अस्ति । अत्र पूर्वाभ्यासं कृतानि नाटकानि बीजिंगनगरे देशे अपि भ्रमणं आरभन्ते।
अस्मिन् वर्षे ७७ सांस्कृतिकं रचनात्मकं च उद्यानं सिटीवॉक् इत्यस्य लोकप्रियमार्गे विरामस्थानं जातम् । दूरतः बहवः युवानः पृच्छन्ति यत् अत्र स्वसामानं संग्रहीतुं शक्नुवन्ति वा इति।
सामानं स्थापयित्वा डोङ्गचेङ्गस्य "सुवर्णसांस्कृतिकत्रिकोणं" प्रति निर्गच्छन्तु: निषिद्धनगरं - वाङ्गफुजिङ्ग् - लोङ्गफुमन्दिरम्। ऐतिहासिकसांस्कृतिकसम्पदां सघनजनसङ्ख्यायुक्तः अयं क्षेत्रः, नगरनवीकरणानन्तरं प्राचीन-आधुनिककालयोः मिश्रणे अयं क्षेत्रः अधिकं सुन्दरः भवति "निषिद्धनगरस्य पूर्वम्" सह-निर्माणयोजनायाः उपरि अवलम्ब्य सांस्कृतिकसंसाधनाः विविधाः उद्योगाः च सीमापारं सम्बद्धाः सन्ति, येन श्रृङ्खला निर्माय नगरस्य "सांस्कृतिकवासगृहं" भवति
सायंकाले "सुन्दरहौसी शी" प्राङ्गणात् सुरीलं संगीतं, पटकथानां भावुकं पाठनं च आगतं, येन रैकेट्, शॉपिंगबैग्स् च वहन्तः युवानः स्थगितुं आकर्षिताः अभवन् एतत् जिंगशान्-वीथि-नागरिक-सांस्कृतिककेन्द्रम् अस्ति, यत् “बीजिंग-नगरस्य सर्वाधिकं उल्लासपूर्णं प्राङ्गणगृहम्” इति प्रसिद्धम् अस्ति ।
अत्र २१ सांस्कृतिकक्रियाकलापस्थानानि यथा वार्तालापगृहं, वस्त्रदुकानं च विकीर्णानि विकीर्णानि च सन्ति, बालकानां कृते ग्रीष्मकालीनस्वर्गः, कार्यात् अवतरितस्य अनन्तरं युवानां कृते रात्रौ कक्षाः कल्याणकारी सांस्कृतिककार्यक्रमाः प्रतिवर्षं भवन्ति, नागरिकेषु अतीव लोकप्रियाः सन्ति।
नागरिकः झाङ्ग शुआङ्गः "अगमेम्नोन्" इत्यस्य पटकथापाठे भागं ग्रहीतुं पञ्जीकरणं कर्तुं प्रवृत्ता । गृहात् मेट्रोयानेन अत्र गन्तुं प्रायः एकघण्टायाः समयः भवति झाङ्ग शुआङ्गः मासे द्वौ वा त्रीणि वा वाराः अत्र आगच्छति। झाङ्ग शुआङ्ग इत्यनेन उक्तं यत् एतत् स्थानं तस्याः "सांस्कृतिकं आपूर्तिस्थानकम्" अस्ति यत्र सा स्वस्य दैनन्दिनकार्यात् पलायितुं तनावं मुक्तुं शक्नोति।
वस्तुतः "मेइहौशिशी" इदानीं केवलं समुदायस्य "द्वारे" सार्वजनिकसांस्कृतिकसेवास्थलं नास्ति । डोङ्गचेङ्ग-मण्डलस्य आँकडानुसारम् अत्रत्याः क्रियाकलापानाम् आच्छादनं ५ किलोमीटर् दूरे स्थितानां जनानां कृते अपि भवितुं शक्नोति ।
२००० तमे वर्षे जन्म प्राप्य "मेई होउ सी शी" इत्यस्य संचालनदलस्य सदस्यः अस्ति । अधिकांशः दलः तस्य सदृशाः युवानः सन्ति ते सार्वजनिकसंस्कृतेः सामुदायिकशासनेन सह एकीकृत्य कस्यचित् आयोजनस्य योजनां कुर्वन्ति, यस्य पृष्ठभूमिः डिजाइनस्य विषये अस्ति, सः तेभ्यः सर्वदा प्रेरणाम् आकर्षयितुं शक्नोति।
डोङ्गचेङ्ग इति उर्वरं सांस्कृतिकं स्थलं आदर्शयुक्तानां युवानां कृते वृद्धिपोषकं प्रदाति ।
डोङ्गचेङ्ग-नगरे सांस्कृतिकयुवकः भवतु
"बीजिंग-नगरं सांस्कृतिककेन्द्रम् अस्ति, परन्तु तत्र कागदविक्रयणस्य दुकानं नास्ति।" ते "कागजस्य अन्वेषणार्थं" झिन्जियाङ्ग, तिब्बत, युन्नान इत्यादिषु स्थानेषु गभीरं गतवन्तः, १७ प्रान्तेभ्यः क्षेत्रेभ्यः च प्रायः ५०० पारम्परिकहस्तनिर्मितकागजप्रतिमानं संग्रह्य "चीनीहस्तनिर्मितकागजप्रतिमान एल्बम्" निर्मितवन्तः, एतान् बहुमूल्यान् सांस्कृतिकावशेषान् अस्मिन् वर्षे संरक्षितुं आशां कुर्वन्तः व्यवस्थितः मार्गः । ते अलोकप्रियविज्ञानज्ञानं लोकप्रियं कर्तुं सार्वजनिकलेखानां उपयोगं कुर्वन्ति तथा च अधिकेभ्यः जनाभ्यः कागदस्य कथां कथयितुं अफलाइन-अनुभव-क्रियाकलापं कुर्वन्ति ।
कागदस्य दुकानं बहुवारं गतं, परन्तु सर्वदा डोङ्गचेङ्ग-नगरस्य गल्ल्याः एव अस्ति । केचन ग्राहकाः आश्चर्यचकिताः अभवन्, "विश्वस्य सर्वेभ्यः कागदानां एतावन्तः वर्गाः सन्ति, अद्भुतानि रोचकाः च नामानि सन्ति।" सार्थकम्।" "
एकः उद्योगस्य अन्तःस्थः यः डोङ्गचेङ्ग-नगरे बहुवर्षेभ्यः कार्यं कृतवान् अस्ति, सः अवलोकितवान् यत् सामग्रीनिर्माणार्थं डोङ्गचेङ्गं चयनं कुर्वन्ति बहवः सांस्कृतिककम्पनयः एतावन्तः भावुकाः आदर्शाः च सन्ति, यत् डोङ्गचेङ्गस्य निहितसमृद्धसांस्कृतिकस्वभावात् अविभाज्यम् अस्ति
डोङ्गचेङ्गः अपि एतादृशानां "सांस्कृतिककोशिकानां" समर्थनार्थं यथाशक्ति प्रयतते । एकतः डोङ्गचेङ्ग-मण्डलेन व्यावसायिकवातावरणं अनुकूलितं कृतम् अस्ति, अधिकांशः सांस्कृतिक-औद्योगिक-उद्यानः उद्यमानाम् कृते औद्योगिक-व्यापारिक-कर-एजेन्सी-सेवाः इत्यादीनां सर्वकारीय-सार्वजनिकसेवानां प्रदानं करोति, येन तेषां कार्य-कार्यस्य आवश्यकतां न्यूनीकर्तुं साहाय्यं भवति अपरपक्षे डोङ्गचेङ्ग-संस्था लघु-सूक्ष्म-उद्यमानां कृते अपि स्वस्य प्रदर्शनार्थं मञ्चं प्रदाति । २०२३ तमस्य वर्षस्य अन्ते डोङ्गचेङ्ग् इत्यनेन "प्रबन्धकयोजना" प्रस्ताविता, तथा च जेडसंस्कृतेः, चावलसंस्कृतेः, चीनीमिश्रणसंस्कृतेः च अतिरिक्तं कागदसंस्कृतेः प्रतिनिधित्वं कुर्वन्तः कागदस्य दुकानानि चयनितानि
सम्बन्धितविभागस्य प्रभारी व्यक्तिस्य मते प्रबन्धकानां प्रथमसमूहः अमूर्तसांस्कृतिकविरासतां हस्तशिल्पक्षेत्रेषु केन्द्रितः अस्ति भविष्ये वयं साहित्यस्य चलच्चित्रक्षेत्रेषु च प्रबन्धकानां परिचयस्य अन्वेषणं करिष्यामः सांस्कृतिक-उद्योगस्य मूलक्षेत्राणि सन्ति तथा च अग्रणी-व्यक्तिषु अथवा दलेषु बहुधा अवलम्बन्ते वयं तान् आविष्करोमः तथा च तेषां समर्थनार्थं व्यवस्थित-विपण्य-उन्मुख-साधनानाम् उपयोगं कुर्मः, येन ते तीव्रगत्या वर्धयितुं शक्नुवन्ति तथा च प्रतिवर्षं नूतनाः पटलात् उद्भवन्ति, क्रमेण निर्मिताः भवन्ति एकं जीवन्तं सांस्कृतिकं पारिस्थितिकीम्।"
संस्कृतिं पृष्ठभूमिं कृत्वा नगराणि नवीनतां निरन्तरं कुर्वन्ति
सांस्कृतिक-उद्यमानां किं समर्थनस्य अधिकतया आवश्यकता वर्तते ? डोङ्गचेङ्गमण्डले विशेषसंशोधनं कृतम् अस्ति ।
वित्तपोषणस्य दृष्ट्या २०१६ तमे वर्षे डोङ्गचेङ्ग-मण्डलेन सांस्कृतिक-रचनात्मक-उद्योगानाम् विकासाय समर्थनार्थं विशेष-कोषः स्थापितः इति स्पष्टं कृतम् यत् २०१६ तः २०२० पर्यन्तं मण्डलस्य राजकोषीय-बजटेन अस्य विशेषस्य कृते १ कोटि-युआन्-रूप्यकाणां समग्र-आवंटनस्य व्यवस्था भविष्यति परियोजना प्रतिवर्षं, "संस्कृति जिंग योजना" अग्रणीरूपेण विमोचितवती यथा उद्यमपुरस्काराः, उच्चवृद्धियुक्तानां उद्यमानाम् समर्थनं, प्रमुखपरियोजनानां कृते अनुदानं च सांस्कृतिक उद्यमानाम् स्थिरतया स्वस्थतया च विकासे सहायकं भविष्यति, क नूतनसांस्कृतिकस्वरूपाणां प्रोत्साहनं संवर्धनं च केन्द्रीक्रियितुं सांस्कृतिकउद्योगकोषस्य स्थापना भविष्यति।
“एते पुरस्काराः सर्वकारीयमान्यतायाः प्रतिनिधित्वं कुर्वन्ति, अतः अधिकानि वित्तीयसंस्थानि सामाजिकशक्तयः च एतेषु लघु-सूक्ष्म-उद्यमेषु ध्यानं दातुं प्रेरयन्ति।”
सांस्कृतिक-उद्यमानां लघु-सम्पत्त्याः वित्तपोषणस्य च कठिनतायाः समस्यायाः समाधानार्थं २०२१ तमे वर्षे अस्मिन् क्षेत्रे स्थिताः चीनस्य औद्योगिक-वाणिज्यिक-बैङ्कस्य बीजिंग-वाङ्गफुजिङ्ग्-शाखायाः सहिताः अष्ट-वित्तीय-संस्थाः न्यूनीकर्तुं विशेष-सांस्कृतिक-वित्त-सङ्गठनानि भविष्यन्ति सांस्कृतिक उद्यमानाम् वित्तपोषणव्ययः यथासम्भवं। २०२३ तमे वर्षे डोङ्गचेङ्ग-मण्डलं देशे राष्ट्रियसांस्कृतिकवित्तीयसहकार्यप्रदर्शनक्षेत्राणां प्रथमसमूहेषु अन्यतमं इति रेटिङ्ग् कृतम्, नीतिप्रयत्नाः वर्धयितुं च निरन्तरं प्रयतन्ते
अस्मिन् वर्षे डोंगचेङ्ग-मण्डलं तथा च वित्तीय-पर्यवेक्षण-प्रशासनस्य राज्यप्रशासनस्य बीजिंग-पर्यवेक्षण-ब्यूरो-इत्यनेन उच्चगुणवत्तायुक्तानां सांस्कृतिक-उद्यमानां कृते "श्वेतसूची"-तन्त्रस्य अग्रणीः अभवत् यत् मूल्याङ्कन-परिणामान् बैंक-ऋण-सरकारी-समर्थन-नीतिभिः सह सम्बद्धं भवति the people's bank of china, they launched the country's first online "cultural "financial product supermarket", सांस्कृतिक उद्यमाः शीघ्रमेव विभिन्नराशिः, शर्ताः, उद्योगस्य आवश्यकताः च आधारीकृत्य सर्वाधिकं उपयुक्तं वित्तपोषणसमाधानं चयनं कर्तुं शक्नुवन्ति।
सम्प्रति उद्यमैः निवेदिता सामान्यसमस्या अस्ति यत् नूतनानां विपण्यानाम् उद्घाटनं कठिनम् अस्ति । डोङ्गचेङ्ग् इत्यनेन विदेशेषु दृष्टिः स्थापिता यतः २०२१ तमे वर्षे राष्ट्रियसांस्कृतिकनिर्यातमूलरूपेण मान्यतां प्राप्तवती, ततः परं डोङ्गचेङ्ग् इत्यनेन विदेशेषु गन्तुं सांस्कृतिक उद्यमानाम् प्रचारः कृतः, अन्तर्राष्ट्रीयमञ्चे अधिकप्रदर्शनस्य अवसराः च प्रदत्ताः
बीजिंग-अन्तर्राष्ट्रीयविनिमयकेन्द्रस्य कार्येषु अवलम्ब्य डोङ्गचेङ्ग्-संस्था उद्यमानाम् प्रमुखेषु विदेशकार्याणां आयोजनेषु "समुद्रं प्रति नौकायाः ​​नेतुम्" अवसरान् प्रदाति डोङ्गचेङ्ग-मण्डलेन आस्ट्रियादेशे चीनीयविद्यालयैः सह सहकार्यसम्झौते हस्ताक्षरं कृत्वा विदेशेषु चीनीयविद्यालयानाम् चीनीयसांस्कृतिकपदार्थानाम् सांस्कृतिकशिक्षायाः च माङ्गं चीनदेशं प्रति पुनः संयोजयितुं सांस्कृतिकविदेशीयसंपर्कस्थानकं स्थापितं। डोङ्गचेङ्ग-मण्डलस्य योजना अस्ति यत् चीन-ऋण-निर्यात-बीमा-कम्पनीयाः सहकार्यं कृत्वा विदेश-कम्पनीभ्यः अधिक-विश्वासं दातुं ऋण-बीमा-प्रदानं कर्तुं शक्नोति |.
डोङ्गचेङ्ग् इत्यनेन बहुवर्षेभ्यः सांस्कृतिकप्रतिभानां प्रशिक्षणपाठ्यक्रमाः आयोजिताः सन्ति : सांस्कृतिकवित्तं सांस्कृतिकनिर्यातश्च ३० तः अधिकाः जनाः यथा उद्यानसञ्चालनम्, सामग्रीनिर्माणं, वित्तीयसंस्थाः च। प्रशिक्षणवर्गेण न केवलं तेषां व्यावसायिकज्ञानं वर्धितम्, अपितु विभिन्नक्षेत्रेषु सांस्कृतिकप्रतिभानां मध्ये आदानप्रदानं, सहकार्यं च प्रवर्धितम् ।
फीनिक्स-पक्षिणः आकर्षयितुं नीडं निर्मायताम् । सम्प्रति डोङ्गचेङ्ग-मण्डले निर्दिष्टाकारात् उपरि ५४२ सांस्कृतिकाः सम्बद्धाः औद्योगिक-एककाः सन्ति । २०२४ तमे वर्षे प्रथमार्धे डोङ्गचेङ्ग-मण्डले सांस्कृतिक-सम्बद्ध-उद्योगानाम् आयः १७.२% वृद्धि-दरं प्राप्तवान्, बीजिंग-नगरे प्रथमस्थानं प्राप्तवान्
सितम्बरमासस्य सुवर्णशरदऋतौ २०२४ तमस्य वर्षस्य बीजिंग-सांस्कृतिकमञ्चः उद्घाटयितुं प्रवृत्तः अस्ति, तथा च डोङ्गचेङ्ग-सांस्कृतिकमासस्य क्रियाकलापाः सजीवरूपेण आयोजिताः सन्ति, शिदाई-गिल्ड्-हॉलः, हुआङ्गगाङ्ग-गिल्ड्-हॉलः च नवीनतमाः सन्ति यथा हस्ताक्षरितानां हॉलस्य द्वितीयः समूहः सहयोग परियोजना, ते मूलस्थानानि चालयिष्यन्ति हॉलस्य सक्रियीकरणे उपयोगे च, बीजिंगं बीजिंगं च सांस्कृतिकगलियारं संयोजयन्ति। मेटावर्स् एप्लिकेशन परिदृश्य परियोजना यथा डिजिटल लॉन्गफु मन्दिर तथा "निषिद्धनगरस्य पूर्वम्" नगरीयसांस्कृतिकपरस्परक्रियाशीलमञ्चः तेषां कार्यान्वयनम् त्वरयति, तथा च सांस्कृतिकसुवर्णव्यापारपत्रं निरन्तरं पालिशं क्रियते। डोङ्गचेङ्गः संस्कृतिः, पृष्ठभूमिरूपेण, चालकशक्तिरूपेण च आधारितं नगरीयनवीनीकरणस्य विकासस्य च मार्गं प्रवृत्तः अस्ति ।
अस्मिन् वर्षे प्रकाशितस्य "डोंगचेङ्ग-जिल्ला-सांस्कृतिक-उद्योगस्य उच्च-गुणवत्ता-विकास-कार्ययोजनायाः (2024-2026)" इत्यस्य अनुसारं, आगामिषु त्रयेषु वर्षेषु, डोंगचेङ्गः चतुर्णां प्रमुखक्षेत्राणां कार्यान्वयनस्य विषये ध्यानं दास्यति: सांस्कृतिकसंसाधनसक्रियीकरणं उपयोगश्च, सांस्कृतिकं वित्तीयं च सहकार्यं नवीनतां च, सांस्कृतिकं डिजिटलरूपान्तरणं, तथा च समृद्धसांस्कृतिकसंसाधनानाम् औद्योगिक-आर्थिक-वृद्धि-गतिरूपेण परिणतुं सांस्कृतिक-उपभोग-एकीकरणं उन्नयन-रणनीतिः च।
संस्कृतिः नित्यं तस्य उपयोगं न कृत्वा भवति, सा च शब्दं विना वस्तूनि आर्द्रं करोति । "साहित्यस्य उपासना, उत्कृष्टतायै च प्रयत्नः" इति भावना नगरे व्याप्तं भवति, सर्वेभ्यः प्रेरयति च । बीजिंग-नम्बर-१६६-मध्यविद्यालयस्य जिन्फान्-रेपर्टरी-रङ्गमण्डपस्य चेन्-जिन्यु-इत्यस्याः कृते नाटकं स्मृति-पेटी इव अस्ति यत् तस्मिन् काले तस्याः भावानाम् संरक्षणं करोति, वास्तविकजीवनस्य विषये चिन्तयितुं च प्रेरितवान्
चेन् ज़िन्युए नाटकानि द्रष्टुं, डोङ्गचेङ्ग-नगरस्य आला-सङ्ग्रहालयं द्रष्टुं च रोचते । बाल्यकाले एव संस्कृतिः तस्याः सहचरः अस्ति भविष्ये सा संस्कृतिप्रसारिका भवितुम् इच्छति ।
चीन युवा दैनिक·चीन युवा दैनिक संवाददाता झांग यी स्रोत: चीन युवा दैनिक
(स्रोतः चीनयुवा दैनिकः)
प्रतिवेदन/प्रतिक्रिया