समाचारं

गृहे आधारितवृद्धानां परिचर्यासेवानां "अन्तिमशतमीटर्" उद्घाटनम्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२३ तमस्य वर्षस्य अन्ते बीजिंग-नगरे स्थायीवृद्धानां निवासिनः ४९.४८ मिलियनं यावत् अभवन्, येन २२.६% भागः अस्ति, मध्यमवृद्धावस्थायां समाजे प्रविष्टः अस्ति तेषु ८० वर्षाधिकाः वृद्धाः वृद्धानां परिचर्यासेवानां "कठोरावश्यकता" सन्ति तथा च वृद्धानां परिचर्याकार्यस्य सर्वोच्चप्राथमिकता अपि सन्ति
भोजनं, चिकित्सा, शय्यायाः पार्श्वे परिचर्या च "वृद्धानां" मुख्याः परिचर्यायाः आवश्यकताः सन्ति । अन्तिमेषु वर्षेषु, एतत् नगरं वृद्धानां परिचर्यासेवानां आपूर्तिपक्षसुधारं प्रति केन्द्रितं, वृद्धानां परिचर्यायाः वेदनाबिन्दून् लक्ष्यं कृत्वा, "एकसूची, एकं मञ्चं, एकं जालं च" आधारितं वृद्धानां परिचर्यासेवाव्यवस्थां निर्मातुं, सुधारयितुं च open up the "last hundred meters" of home elderly care service supply गृहे स्वस्य परिचर्यायां "वृद्धजनाः" अधिकं सहजतां अनुभवन्तु।
"द्वारे" वृद्धानां परिचर्या भोजनसहायतास्थानानि निर्मीयन्ते।
“भोजनं जनानां कृते प्रथमं प्राथमिकता अस्ति।” बीजिंग-नगरे वृद्धानां मध्ये "भोजनस्य कष्टस्य" समस्या सम्यक् समाधानं क्रियते ।
मध्याह्नसमये हैडियनमण्डलस्य क्षिसान्की-वीथिकायां वृद्धानां परिचर्याभोजनसहायकस्य केन्द्रीयपाकशालायां तण्डुलस्य सुगन्धः पूरितः आसीत्, यः भवनसामग्रीपूर्वग्रामे निवसन् वृद्धः अत्र आगतः वृद्धस्य कृते तस्य द्वारे केन्द्रीयपाकशाला अस्ति इति कारणतः तस्य "भोजनागारः" अभवत् ।
"अस्माकं वृद्धानां कृते महती समस्या समाधानं करोति!", यदा भोजनस्य समस्यायाः विषयः आगच्छति तदा प्रायः ८० वर्षीयः मा झीशेङ्गः वृद्धानां समस्यां प्रकटितवान् यत् व्यञ्जनस्य पाकः प्रयासस्य योग्यः नास्ति। अहं द्वौ पक्वान्नौ पच्य समाप्तुं न शक्तवान् । सायंकाले बालकाः यदा आगच्छन्ति तदा भोजनस्य सुधारः करणीयः, मध्याह्नभोजनात् अवशिष्टं च परदिने खादितव्यम् । यदि एतादृशाः विषयाः प्रचलन्ति तर्हि स्वास्थ्यसमस्याः सम्भवन्ति । वृद्धानां "वृद्धानां" विषये तु समस्याः अधिकाधिकं प्रमुखाः भवन्ति ।
क्षिसान्की उपमण्डलस्य अधिकारक्षेत्रे २८ समुदायाः सन्ति, यत्र ६० वर्षाणि अपि च ततः अधिकवयस्काः ३६,००० जनाः सन्ति, वृद्धानां मध्ये "पाककलायां चिन्ता, भोजने कष्टं च" इति समस्या प्रमुखा अभवत् २०२३ तमस्य वर्षस्य अक्टोबर्-मासे क्षिसान्की-उपमण्डलस्य वृद्धानां परिचर्या-भोजनसहायता-केन्द्रीय-पाकशालायाः उपयोगः कृतः, येन एतस्याः समस्यायाः समाधानं भविष्यति । केन्द्रीयपाकशालायाः निर्माणक्षेत्रं ३४३ वर्गमीटर् अस्ति , मांसव्यञ्जनानि, विशेषपास्ता च। वृद्धानां पौष्टिकं भोजनं खादितुम् केवलं एकदर्जनं युआन् व्ययस्य आवश्यकता वर्तते। अपि च, केन्द्रीयपाकशालायाम् अपि लघुभागसेवा आरब्धा अस्ति येन वृद्धाः भोजनस्य अपव्ययः न कृत्वा सम्यक् खादितुम् अर्हन्ति, पूर्णाः च भवितुम् अर्हन्ति।
"एकस्य मांसस्य व्यञ्जनस्य मूल्यं १४ युआन्, अर्धभागः च ७ युआन्। एकः शाकाहारी व्यञ्जनः १० युआन्, अर्धभागः च ५ युआन् भवति।" सः अवदत् यत् अत्र वृद्धानां भोजनं न केवलं किफायती भवति अपितु तैलं, लवणं, शर्करा च न्यूनं भवति। अत्रत्यं वातावरणं उत्तमं गृहस्य समीपे च अस्ति इति सर्वाधिकं महत्त्वपूर्णम् ।
केन्द्रीयपाकशालायाः माध्यमेन क्षिसान्की उपमण्डलेन क्रमेण सामुदायिकवृद्धपरिचर्याभोजनसहायताजालस्य निर्माणं प्रवर्धितम् अस्ति। "अस्माभिः सम्प्रति २१ सामुदायिकभोजनसहायतास्थानानि निर्मिताः, येषां वितरणं प्रतिदिनं विशेषवाहनैः क्रियते, तथा च २ अधिकानि भोजनसहायतास्थानानि निर्माणाधीनानि सन्ति, केन्द्रीयपाकशालायाः प्रभारी व्यक्तिः हाओ युआन्युआन् इत्यनेन उक्तं यत् एतादृशी सामुदायिकवृद्धानां परिचर्या भवति meal assistance network is greatly convenient समुदायस्य वृद्धाः जनाः विशेषतः ये वृद्धाः सन्ति, तेषां गतिशीलता सीमितं च अस्ति।
अत्यन्तं प्रत्यक्षं यथार्थं च वृद्धानां परिचर्याविषयाणां समाधानार्थं येषां विषये "वृद्धाः जनाः" तेषां परिवाराः च सर्वाधिकं चिन्तिताः सन्ति, बीजिंगः सक्रियरूपेण वृद्धानां परिचर्यासेवानां क्षेत्रे सुधारं प्रवर्धयति तथा च समावेशी, मूलभूताः, व्यापकाः च वृद्धानां परिचर्यासेवानां सशक्ततया विकासं करोति। अन्तिमेषु वर्षेषु बीजिंग-नगरेण वृद्धानां भोजनसमस्यायाः समाधानं कृतम् अस्ति 2,100 विभिन्नप्रकारस्य वृद्धानां परिचर्याभोजनसहायतास्थानानां अपेक्षया, यत् नगरस्य चतुर्णां क्षेत्राणां त्रितृतीयांशं नगरीयग्रामीणसमुदायस्य कवरं करोति।
गृहे वृद्धानां सेवायै नर्सिंग् होम्स् उन्नतीकरणं कृतम्
"वृद्धानां" आयुः, स्वास्थ्यम् इत्यादिकारणात् व्यावसायिकवृद्धपरिचर्यासेवानां आवश्यकता भवति । अस्मिन् वर्षे बीजिंग-राज्यं १०० क्षेत्रीयवृद्ध-परिचर्या-सेवाकेन्द्राणि निर्मास्यति ये वृद्धानां परिचर्यासेवानां आपूर्तिं माङ्गं च एकीकृत्य प्रेषणं, सामुदायिकभोजनागारं, वृद्धविद्यालयाः, स्वास्थ्यसेवामनोरञ्जनं, केन्द्रीकृतपरिचर्याम् इत्यादीनि कार्याणि समन्वययन्ति येन वृद्धानां विविधानि आवश्यकतानि पूर्तयन्ति , विशेषतः "वृद्धाः" ।
चाओयाङ्ग-मण्डलस्य लैगुआङ्गिंग्-नगरस्य वृद्धानां परिचर्या-सेवाकेन्द्रे नवनिर्मितं स्नानगृहं विशालं उष्णं च अस्ति, येन जनानां नेत्राणि प्रकाशन्ते स्नानं करणं बहूनां वृद्धानां इच्छा अस्ति, विशेषतः विकलाङ्गानाम् । परन्तु एषा इच्छा प्रायः दुष्करं भवति यतोहि कुटुम्बस्य परिस्थितयः नास्ति अथवा परिवारस्य सदस्येषु तासां परिचर्यायाः सामर्थ्यस्य अभावः भवति । laiguangying township वृद्धानां परिचर्यासेवाकेन्द्रं न केवलं गृहे वृद्धानां कृते स्नानसहायतां प्रदाति, अपितु द्वारे द्वारे स्नानसहायतासेवाः अपि प्रदाति।
"शय्यायां स्थिताः वृद्धाः स्नानसहायतासेवानां आनन्दं अपि लब्धुं शक्नुवन्ति।" सेवाः स्नानगृहम्। एतत् यन्त्रं पटलवत् अस्ति ।
लैगुआङ्गिंग्-नगरस्य वृद्धानां परिचर्यासेवाकेन्द्रं पूर्वं नर्सिंग्-गृहम् आसीत्, केवलं चिकित्सालये वृद्धानां सेवां करोति स्म । अस्मिन् वर्षे जुलैमासे नर्सिंगहोमस्य उन्नयनं प्रादेशिकनर्सिंगहोमसेवाकेन्द्रे कृतम् यत्र अधिकव्यापककार्यं विस्तृतं च सेवां भवति "पूर्वं वयं बहिः जगति सेवां न ददामः, परन्तु अधुना गृहे अधिकानि वृद्धानां परिचर्यासेवाः दातव्याः सन्ति।"
उन्नत laiguangying township वृद्धानां परिचर्यासेवाकेन्द्रं बहुविधकार्यं एकीकृत्य "पञ्च प्रमुखकार्यक्षेत्राणि" सन्ति: सामुदायिकभोजनागारः, वृद्धविद्यालयः, दिवसपालनसेवाक्षेत्रं, चिकित्सासेवाक्षेत्रं, व्यापकसेवाक्षेत्रं च। केन्द्रेण क्षेत्रीय उच्चगुणवत्तायुक्तवृद्धसेवासंसाधनानाम् एकीकरणाय, वृद्धानां परिचर्यासेवानां प्रेषणस्य समन्वयनार्थं च नूतनं "सेवामेज" अपि निर्मितम् अस्ति लॉबी इत्यस्मिन् स्मार्ट-पर्दे laiguangying township इत्यस्य वास्तविकसमये सेवाविकासस्य स्थितिः प्रदर्शिता अस्ति । अवगम्यते यत् केन्द्रं सम्प्रति "वृद्धानां" सेवाआवश्यकतासु केन्द्रितं भवति तथा च मासिकसेवामात्रायाः सह भोजनसहायता, स्नानसहायता, चिकित्सासहायता, शय्यायाः पार्श्वे परिचर्या, निरीक्षणभ्रमणं, वृद्धावस्था-अनुकूल-संशोधनम् इत्यादीनि सेवानि प्रदाति १५,४०० जनानां मध्ये ।
अस्मिन् वर्षे अन्ते यावत् बीजिंग-नगरेण वृद्धानां द्वारेषु समावेशी-व्यावसायिक-वृद्ध-परिचर्या-सेवाः प्रदातुं एतादृशाः १०० प्रादेशिक-वृद्ध-परिचर्या-सेवाकेन्द्राणि निर्मिताः भविष्यन्ति |. बीजिंग-नागरिककार्याणां ब्यूरो-संस्थायाः वृद्धानां परिचर्या-सेवा-विभागस्य उपनिदेशकः वाङ्ग-जियाओबिङ्ग् इत्यनेन उक्तं यत् सम्प्रति क्षेत्रीय-वृद्ध-सेवा-केन्द्रस्य निर्माणकार्यस्य आर्धाधिकं कार्यं सम्पन्नम् अस्ति, अवशिष्टं कार्यं च अग्रे धकेलितं भवति
"वृद्धानां" तात्कालिकानाम् आवश्यकतानां विषये ध्यानं दत्त्वा वृद्धानां परिचर्यासेवानां प्रचारं कुर्वन्तु
नवीनतम-आँकडानां अनुसारं बीजिंग-नगरस्य ९९% अधिकाः वृद्धाः गृहे परिचर्याम् अकुर्वन्, यदा तु १% तः न्यूनाः संस्थागत-परिचर्याम् चयनं कुर्वन्ति । वृद्धपरिचर्यासेवानां प्रतिमाने नूतनपरिवर्तनानां कृते वृद्धपरिचर्यासेवानां निरन्तरं “उन्नयनस्य” आवश्यकता वर्तते ।
अन्तिमेषु वर्षेषु बीजिंग-नगरेण वृद्धानां कृते २२,००० गृह-सेवा-शय्यानां निर्माणस्य प्रचारः कृतः, तथा च वृद्धानां विकलाङ्ग-वृद्धानां कृते सुलभं, किफायती, उपयोगी च कर्तुं समावेशी-गृह-सेवा-सङ्कुलानाम् आरम्भार्थं विपण्य-संस्थानां उपरि अवलम्बितम्
"चिकित्साचिकित्सां प्राप्तुं कठिनतायाः" समाधानस्य दृष्ट्या बीजिंग इत्यनेन क्षेत्रीयवृद्धसेवाकेन्द्राणां सामुदायिकस्वास्थ्यसेवाकेन्द्राणां च मध्ये सम्पर्कं सुदृढं कृत्वा निःशुल्कशारीरिकपरीक्षाः, स्वास्थ्यमार्गदर्शनं, दीर्घकालीनरोगाणां दीर्घकालीनविधानं, अन्यसेवाः च प्रदातुं शक्यन्ते न्यायक्षेत्रे वृद्धानां, तथा च वृद्धानां तथा गृहे विकलाङ्गवृद्धानां एकीकरणं सक्रियरूपेण प्रवर्धयति जनाः परिवारवैद्यसेवाव्यवस्थायां समाविष्टाः सन्ति।
बीजिंग-नगरपालिका-नागरिक-कार्याणां ब्यूरो-प्रभारी-सम्बद्धस्य व्यक्तिस्य अनुसारं बीजिंग-नगरं वृद्ध-परिचर्या-सेवानां आपूर्ति-पक्षीय-सुधारस्य विषये निरन्तरं ध्यानं ददाति, "एकं सूचीं, एकं मञ्चं, एकं च" आधारितं वृद्ध-परिचर्या-सेवा-व्यवस्थां निर्मातुं, सुधारं च कुर्वन् अस्ति संजालम्", तथा च समाजीकरणस्य विपणनस्य च सुदृढीकरणस्य उपायान् सक्रियरूपेण अन्वेषयति।वृद्धानां विकलाङ्गानाम् च वृद्धानां कृते गृहाधारितसमावेशीवृद्धानां परिचर्यासेवाः प्रदातुं, तथा च गृहाधारितवृद्धानां परिचर्यासेवानां अन्तिममाइलस्य अन्तिमस्य १०० मीटरस्य च उद्घाटनं कुर्वन्तु।
भविष्ये बीजिंग-नगरं गृह-आधारित-वृद्ध-परिचर्या-सेवा-सुविधानां विन्यासस्य समन्वयनार्थं, क्षेत्रीय-वृद्ध-परिचर्या-सेवा-केन्द्राणां निर्माणे त्वरिततायै, क्षेत्रे "वृद्धानां" वितरणेन सह मिलित्वा, मूलभूत-एककरूपेण मार्गानाम्, नगराणां च उपयोगं करिष्यति, तथा क्रमेण न्यायक्षेत्रे वृद्धानां कृते सेवासंसाधनानाम् एकीकरणं कृत्वा ब्राण्डिंग्, चेनिंग्, स्केल इत्यत्र परिचालनं च प्रवर्तयितुं शक्नुवन्ति। गृह-आधारित-समावेशी-वृद्ध-परिचर्या-सेवानां आपूर्तिं सुदृढीकरणस्य आधारेण, बीजिंग-नगरं "वृद्धानां" तत्कालीन-सेवा-आवश्यकतानां विषये निरन्तरं ध्यानं दास्यति, सेवा-वस्तूनाम् सूचीकरणं, प्रक्रियाणां मानकीकरणं, मुक्तमूल्यानां च प्रचारं करिष्यति
प्रतिवेदन/प्रतिक्रिया