समाचारं

"मशकजहाजात्" लोहवस्त्रं यावत् बेइयाङ्ग-नौसेनायाः जहाजानां बलं क्रमेण वर्धमानम् अस्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

02:51
मशकनौका प्रथमं ब्रिटिश-आर्मस्ट्रांग्-कम्पनीद्वारा विकसिता यद्यपि एषा नौका इव दृश्यते तथापि वस्तुतः तोपानाम् आरोहणमञ्चः अस्ति, अतः मूलतः "जलदुर्गः" इति उच्यते स्म । अस्य आकारः लघुः, केवलं प्रायः ४०० टन भारः च अस्ति, परन्तु एतेन "दष्टः" भवितुं असहजः भवति । धनुषे विशालः अग्रभारयुक्तः तोपः एतावत् शक्तिशाली अस्ति यत् सः लोहकवचम् अपि प्रविष्टुं शक्नोति ।
१८७५ तः १८८१ पर्यन्तं स्वर्गीयसर्वकारेण क्रमशः १५ मशकपोताः क्रीताः । चीन-जापानयुद्धकाले तेषां मुख्यतया वेइहाई, लुशुन् इत्यादीनां महत्त्वपूर्णबन्दरगाहानां रक्षणस्य उत्तरदायित्वं आसीत् पश्चात् तेषां ग्रहणं कृत्वा पुनः विक्रीताः, पराजयानन्तरं परस्परं त्यक्ताः च ।
बेइयाङ्ग-नौसेनायाः मुख्यप्रकारस्य जहाजाः सन्ति than 1,300 tons.
तदनुपातेन ज़ियुआन्, जिंगयुआन्, जियुआन् इत्येतयोः विस्थापनं २३०० टनतः अधिकं भवति, गुम्बजस्य कवचस्य डिजाइनं च प्रकाशितं भवति, पतङ्गं च अधिकं बलवत् भवति जिंगयुआन्-लैयुआन्-नौकानां विस्थापनं २९०० टन-अधिकं भवति, येन जहाजस्य रक्षात्मकक्षमता महती वर्धते ।
तदतिरिक्तं बेइयाङ्ग-नगरस्य "अष्टदूर"-जहाजानां मध्ये पिंगयुआन् इति तटीय-रक्षा-बख्रयुक्तं जहाजम् अपि अस्ति, यस्य स्वतन्त्रतया डिजाइनं कृत्वा १८८६ तमे वर्षे फुझौ-नौकायान-ब्यूरो-संस्थायाः निर्माणं कृतम् । १९ शताब्द्याः अन्ते चीनस्य जहाजनिर्माण-उद्योगस्य पराकाष्ठा इति वक्तुं शक्यते ।
लोहवस्त्रयुक्ताः युद्धपोताः बेइयाङ्ग-नौसेनायाः सर्वाधिकशक्तिशालिनः युद्धपोताः सन्ति, अत्र डिङ्ग्युआन्, झेन्युआन् इति द्वौ जहाजौ जर्मन-वल्कन-शिपयार्ड्-संस्थायाः परिकल्पना, निर्मितौ च । ७२०० टनाधिकं विस्थापनं वा ३० सेन्टिमीटर् अधिकं स्थूलतायाः इस्पातमुखं कवचं वा, तत्कालीनं जगत् पश्यन् उपेक्षितुं न शक्यते इति अस्तित्वम् आसीत्
द्वयोः जहाजयोः चतुर्भिः अनुरूपैः ३०५ मि.मी.-बृहत्-कैलिबर्-क्रुप्-तोपैः अपि सुसज्जितम् अस्ति, यस्य प्रभावी व्याप्तिः ७,८०० मीटर् यावत् भवति, यत् "आक्रामक-रक्षात्मकं च" इति वक्तुं शक्यते
१८८८ तमे वर्षे डिसेम्बर्-मासे "बेइयाङ्ग-नौसेनायाः नियमाः" अनुमोदिताः, घोषिताः च, येन बेइयाङ्ग-नौसेनायाः औपचारिकं गठनं जातम् । अस्मिन् युवा नौसैनिकबेडाः ४००० तः अधिकाः अभिजातकर्मचारिणः सङ्गृहीताः सन्ति, तस्य सज्जतायां २५ युद्धपोताः सन्ति । तस्य आकारः, बलं च एशियादेशे प्रथमस्थानं, तस्य वर्षस्य "u.s. naval yearbook" इति क्रमाङ्कनानुसारं विश्वे नवमस्थानं च प्राप्तवान् ।
सम्पादक: झाई जिंग
सम्पादक : जिन मेई
प्रतिवेदन/प्रतिक्रिया