समाचारं

स्वयमेव चुनौतीं दत्त्वा वुहानस्य “याङ्गत्से नदी रक्षकाः” मध्यशरदमहोत्सवस्य उत्सवं कर्तुं याङ्गत्से नदीं पारयन्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर चेन कियान

संवाददाता ली शेडोंग कैपिलियांग

१७ सितम्बर् दिनाङ्के प्रातःकाले वुहान्-नगरस्य वुचाङ्ग-मण्डले सेवानिवृत्तसैनिकानाम् "यांग्त्से-नदी-रक्षक"-स्वयंसेवी-सेवा-दलस्य १०८ सेवानिवृत्ताः सैनिकाः याङ्गत्से-नद्याः मिलित्वा स्वयमेव चुनौतीं दत्तवन्तः, याङ्गत्से-नद्याः पारं कृत्वा मध्य-शरद-महोत्सवस्य उत्सवं च आचरन्ति स्म

अवरोहणानन्तरं दलस्य सदस्याः उत्सवं कृतवन्तः

"निवृत्ताः सैनिकाः, सदैव अग्रे गच्छन्तु! याङ्गत्से-नद्याः रक्षणं कुर्वन्तु, जनानां सेवां च कुर्वन्तु!", प्रातः ९ वादने, उच्चैः नाराभिः उद्घोषयन्, एते सेवानिवृत्ताः सैनिकाः, "यांग्त्से-नद्याः रक्षकाः" इति स्विमसूटं धारयन्तः, एकस्य अनन्तरं वुचाङ्ग-नगरस्य हान्याङ्ग-द्वारात् जलं प्रविष्टवन्तः अन्यः प्रायः एकघण्टायाः अनन्तरं तरङ्गं छित्त्वा वयं सफलतया हन्कोउ-नद्याः समुद्रतटे अवतरितवन्तः, यस्य कुलदीर्घता प्रायः ५,००० मीटर् आसीत् ।

याङ्गत्से नदीं लङ्घयन्

अवगम्यते यत् एते सेवानिवृत्ताः सैनिकाः वुहान-नगरस्य वुचाङ्ग-मण्डले "याङ्गत्से-नद्याः रक्षकाः" इति स्वयंसेवीसेवादलस्य स्वयंसेवकाः सन्ति । ते भिन्न-भिन्न-एककेभ्यः आगच्छन्ति यद्यपि ते सर्वे स्व-सैन्य-वर्दीं उद्धृत्य प्रायः स्व-स्व-स्थानेषु योगदानं ददति, निवृत्त-सैनिकानाम् उत्तमं चरित्रं च अग्रे वहन्ति यत् निवृत्तेः अनन्तरं न क्षीणं भवति ते स्वयंसेवीसेवाकार्यक्रमेषु भागं ग्रहीतुं मिलितवन्तः, स्वस्य मिशनं मनसि धारयन्ति स्म, वुहान-नगरस्य निर्माणे विकासे च योगदानं दत्तवन्तः ।

(फोटो संवाददाता द्वारा प्रदत्तम्)

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया