समाचारं

सेनायाः नामाङ्कनं आरभ्यतुं प्रवृत्ताः सन्ति, नूतनाः नवयुवकाः मध्यशरदमहोत्सवस्य उत्सवं भिन्नरूपेण आयोजयितुं निश्चिताः सन्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर ली किङ्ग्

संवाददाता डेंग जियानवेन ज़िया दान

१५ सितम्बर् दिनाङ्के वुहाननगरस्य कैडियनमण्डलस्य मानवसंसाधनसशस्त्रसेनामन्त्रालयेन २०२४ तमस्य वर्षस्य शरदपूर्वसेवाशिक्षामध्यशरदमहोत्सवपार्टिः आयोजिता यत् सेनायां सम्मिलितुं प्रवृत्ताः सम्भाव्यभर्ताः सैन्यसेवायां उत्सवस्य वातावरणस्य अनुभवं कर्तुं शक्नुवन्ति शिबिरं पूर्वमेव शिबिरं करोति।

सेनायाम् प्रवेशं कर्तुं प्रवृत्ताः सति निर्धारित-भर्ती-जनाः उत्तम-अवकाशं प्राप्तुं शक्नुवन्ति इति कृते कैडियन-जिल्ला-भर्ती-कार्यालयेन सावधानीपूर्वकं सज्जता कृता, निर्धारित-भर्ती-जनाः क्रीडाङ्गणं गत्वा वृत्ते उपविष्टवन्तः। साइट् क्रियाकलापाः "स्व-सिफारिशः, सामान्यानां अस्थायी चयनं, सामूहिकं "मनोरञ्जनम्" प्रारूपं सर्वेभ्यः स्वप्रतिभां प्रदर्शयितुं अवसरं ददाति" इति रूपं गृहीतवन्तः

मुख्यप्रशिक्षकः उदाहरणं स्थापयितुं अग्रणीः अभवत्, तस्य अग्रे कूर्दनं सर्वेषां तालीवादनं आकर्षितवान् ततः निर्धारिताः नवयुवकाः एकस्य पश्चात् अन्यस्य सज्जतां कृत्वा जिम्नास्टिकप्रदर्शनात् एकलगीतानां यावत्, कोरसपर्यन्तं मञ्चं गृहीतवन्तः नृत्यप्रदर्शनानि, प्रत्येकं गतिं प्रत्येकं स्वरं च उत्साहेन परिपूर्णम् आसीत्, प्रत्येकं चालनं लालित्यं दर्शयति, प्रत्येकं गीतं नृत्यं च यौवनजीवनं दर्शयति।

प्रदर्शनानन्तरं सर्वे स्वभाषणं साझां कृतवन्तः चेन् झीवेइ नामकः निर्धारितः भर्ती अवदत् यत्, "अत्र सर्वैः सह भिन्नं मध्यशरदमहोत्सवं व्यतीतुं गौरवम्। परस्परं न ज्ञातस्य आरम्भात् अधुना यावत् 'पार्श्वपार्श्वे युद्धं' करणीयम्' इति। , we deeply feel the सहचरानाम् मध्ये दृढं सामूहिकं वातावरणं गहनं च मित्रता च वर्तते।”

कैडियन-जिल्ला-भर्ती-कार्यालयस्य प्रभारी व्यक्तिः आशां प्रकटितवान् यत् एतया पद्धत्या, भर्ती-जनाः यथाशीघ्रं सैन्य-शिबिरे जीवनस्य अनुकूलतां प्राप्तुं प्रोत्साहिताः भविष्यन्ति, हस्तिदन्त-गोपुरात् हरित-सैन्य-शिबिरं प्रति अनुकूलन-संक्रमणं यथा सम्पन्नं भविष्यति | यथाशीघ्रं, सेनायाः सदस्यतां प्राप्तुं तेषां विश्वासं अधिकं सुदृढं कुर्वन्तु।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया