समाचारं

झाङ्ग यिमौ प्रथमवारं एकस्य ऑनलाइन-नाटकस्य निर्माणस्य निरीक्षणं कृतवान् "स्नो मेज" इति सस्पेन्स-नाटकस्य आरम्भः किञ्चित् भ्रमितः आसीत् ।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतमासे प्रसिद्धनिर्देशकैः निर्देशितानि नूतनानि सस्पेन्सजालनाटकानि क्रमेण प्रारब्धानि सन्ति, काओ बाओपिङ्गेन निर्मितस्य उच्चप्रतिष्ठायाः "वन्स अपॉन ए टाइम इन बियन्शुई" इत्यस्य समाप्तेः अनन्तरं यूकु व्हाइट् नाइट् थिएटर् इत्यनेन... झाङ्ग यिमौ द्वारा निर्मितं "हिम चक्रव्यूह" इत्यस्य अधिग्रहणस्य अवसरः । उभयोः कार्ययोः विषयाः मादकद्रव्यविरोधिभिः सह सम्बद्धाः सन्ति, अपि च प्रथमवारं प्रसिद्धस्य चलच्चित्रनिर्देशकस्य कृते ऑनलाइननाटकनिर्माणस्य निरीक्षणं करोति तथापि प्रसारणदत्तांशतः प्रसारणोत्तरप्रतिष्ठायाः च न्यायेन झाङ्ग यिमौ इत्यस्य नियन्त्रणं snow maze" अस्मिन् समये उद्घाटनस्य आश्चर्यजनकं प्रभावं न प्राप्तवान्, येन चलच्चित्रं केवलं "eating too well" इत्यस्य प्रेक्षकाः सहसा विषमतायाः भावम् अनुभवन्ति स्म
"स्नो मेज" इत्यस्य कथा १९९७ तमे वर्षे आरभ्यते ।ईशान्यचीनस्य काल्पनिकपुराण औद्योगिकनगरे हरन इत्यस्मिन् हत्याप्रकरणेन गुप्तबृहत्परिमाणस्य मादकद्रव्यव्यापारसङ्गठनस्य सम्बद्धता अभवत् कथानकं "कृष्णवर्णं खादति" इति हत्याप्रकरणात् आरभ्यते, ततः हरलान्-नगरे नूतनानां मादकद्रव्याणां संचरणसन्दर्भे प्रविशति । पुलिसेन आपराधिकपुलिसकप्तानः झेङ्ग बेइ (हुआङ्ग जिंग्यु इत्यनेन अभिनीतः) नेतृत्वे मादकद्रव्यविरोधी कार्यदलस्य स्थापना कृता, अपराधिनां निरीक्षणार्थं विभिन्नस्थानानां अभिजातपुलिसपदाधिकारिभिः निर्मितम्
"snow maze" इति प्रथमं ऑनलाइन नाटकं zhang yimou इत्यनेन निर्मितं निर्देशकः lu xing अस्ति, यः प्रेक्षकैः अत्यन्तं प्रशंसितस्य सस्पेन्स नाटकस्य "undocumented crime" इत्यस्य कृते मान्यतां प्राप्नोति । हुआङ्ग जिंग्यु, झाङ्ग यू इत्यादीनां युवानां अभिनेतानां अभिनयः, लिआङ्ग गुआनहुआ, डिङ्ग जिआली, लियू वेइ इत्यादिभिः नाटकनटैः समर्थितः "हिमचक्रव्यूहः" प्रसारणात् पूर्वं बहु ध्यानं आकर्षितवान् वर्तमानकाले प्रसारितानां प्रकरणानाम् आधारेण नाटकस्य दृश्यानि, छायाचित्रणरचना च सर्वेषु झाङ्ग यिमो इत्यस्य शैली अस्ति "अदस्तावेजित अपराध" वातावरण।
परन्तु कथायाः आरम्भानन्तरं "हिमचक्रव्यूहः" इत्यस्य सर्वसम्मत्या प्रशंसा न प्राप्ता ।
चरित्रचित्रणस्य दृष्ट्या हुआङ्ग जिंग्यु इत्यस्य अभिनयस्य अभिनयः तावत् आपराधिकपुलिसकप्तानः नास्ति, अपितु पुलिसबलस्य जीवनस्य अनुभवं कुर्वन् तारकः अस्ति भवेत् सः गुप्तरूपेण कार्यं कुर्वन् अस्ति वा व्यस्तनगरे घातपातं कृत्वा गृहीतुं शक्नोति, तस्य सुन्दरी लम्बा च प्रतिमा अस्ति paired with sunglasses, leather jackets, दीर्घः ट्रेन्चकोट् जनसमूहे निगूढः भवितुम् अर्हति इति जासूसस्य भूमिकां जनसमूहे उज्ज्वलतमं तारकं परिणमयति।
कथात्मकरणनीत्याः दृष्ट्या "स्नो मेज" आपराधिकपुलिसपदाधिकारिणां दैनन्दिनजीवनं आपराधिकजागृतेः मादकद्रव्यजागृतेः च तात्कालिकतायाः भावेन सह संयोजयितुं प्रयतते उद्घाटनपदे कथा न केवलं मुख्यरूपेण प्रकरणस्य समाधानेन चालिता भवति कथात्मकं चालकशक्तिं, परन्तु प्रथमं समूहचित्रनाटकपद्धत्या कार्यदलस्य नायकसमूहस्य आकारं ददाति ।
वर्तमान यथार्थविषयैः सह विविधप्रकारस्य कार्येषु नायकानां समूहस्य निर्माणं अधिकलोकप्रियः रचनात्मकविचारः अस्ति, यत्र विशिष्टयुगस्य विशिष्टक्षेत्रस्य च अवलोकनं प्रतिबिम्बयितुं समूहचित्रस्य उपयोगः भवति यथा, "अभियोजकः नव" "द प्रॉमिसिंग युवन्" च, यत् अद्यतने उच्चप्रतिष्ठया समाप्तवती, कथायाः आरम्भे नायिकासमूहस्य स्थापनां कृतवती, सजीवपात्रैः, समुचितनाट्यविग्रहैः, रोचककथानकैः च प्रेक्षकाः सहजतया प्रवेशं कर्तुं शक्नुवन्ति कथानकं ।
"हिमचक्रव्यूहः" इति सस्पेन्स-विषयकं नाटकम् अस्ति एषः प्रकारः कथा प्रायः रेखीयरूपेण उन्नतिं करोति, प्रकरणस्य सस्पेन्सस्य, अन्वेषणप्रक्रियायाः च उपयोगेन आकर्षकं प्रभावं प्राप्तुं शक्नोति । यदि भवान् एतादृशं कथां दृढं कथानकं समूहचित्रस्य पात्राणां च विकीर्णविन्यासे स्थापयति तर्हि लयः सहजतया बाधितुं शक्यते "हिमचक्रव्यूहः" विधानां आच्छादनं प्रतिबिम्बयति जीवनस्य शान्तप्रवाहस्य उग्रअपराधशैल्याः च मध्ये कृतिः अचानकं कूर्दति, तथा च शैल्याः एकीकरणं कठिनम् अस्ति। अनुच्छेदानां मध्ये संक्रमणाः आकस्मिकाः भवन्ति, लयः च द्रुतगतिः मन्दः च भवति, येन रोमाञ्चकारी वातावरणस्य सुसंगतिः दुर्बलः भवति ।
नाटके नायिकासमूहः पञ्चभिः युवाभिः जासूसैः निर्मितः अस्ति पात्राणां मध्ये अन्तरक्रियाः कार्यालये नित्यं गग्स् तथा उत्तरदक्षिणजनानाम् क्षेत्रीयभेदानाम् परितः मज्जां हास्यं च सृजति कार्यदलस्य पुरुषनायकाः, एकः सभ्यः, एकः युद्धस्य च, अन्वेषणेन सह निकटतया सम्बद्धः अस्ति ये दृश्याः मुख्यकथातः विच्छिन्नाः सन्ति, ते बहु स्थानं गृह्णन्ति, परन्तु ते न गृह्णन्ति, दीर्घकालीनाः दीर्घाः च दृश्यन्ते
"हिमचक्रव्यूह" इत्यस्मिन् प्रसारितानि समूहचित्रं लक्ष्यहीनानि न भविष्यन्ति इति पूर्वानुमानं भवति, कथायाः विकासेन चरित्रपङ्क्तयः अभिसरणं करिष्यन्ति तथापि वर्तमान उद्घाटनेन एतत् आभासं भवति यत् एतत् तुल्यकालिकरूपेण शिथिलं भवति, कथाघनत्वं च अधिकं नास्ति . कार्यस्थले पात्रसमूहस्य कथां अपि कथयन् "एकः आशाजनकः भविष्यः" नायकसमूहस्य जीवननाटकेन सह आरभ्यते, यत्र युवानां "कार्यस्थलं सुधारयन्" इति नाटकीयं संघर्षं योजयित्वा वित्तीयविरोधिस्य मुख्यपङ्क्तौ एकीकृत्य भवति -भ्रष्टाचारः, आकर्षककथातनावः सृजति ।
सौभाग्येन उद्घाटनप्रकरणस्य अनन्तरं "हिमचक्रव्यूहस्य" कथा क्रमेण समीचीनमार्गे आगता, समग्रकथारेखा च अन्वेषणस्य मुख्यपङ्क्तौ कटिता, श्रृङ्खलायाः प्लेबैकदत्तांशैः अन्ततः किञ्चित् कूर्दनं दृश्यते स्म परन्तु "ईशान-सस्पेन्स"-नाटकानाम् बहूनां तुलने "स्नो मेज्" इत्यस्य विशेषताः पर्याप्तं नेत्रयोः आकर्षकाः न सन्ति । झाङ्ग यिमोउ इत्यनेन प्रथमं ऑनलाइन नाटकनिर्माणं कृतम्, अद्यापि अस्पष्टं यत् पटलपरिवर्तनं सफलं भविष्यति वा न वा।
प्रतिवेदन/प्रतिक्रिया