समाचारं

अग्रे पठनम्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ सेकेण्ड् मध्ये विपर्ययः, ३० सेकेण्ड् मध्ये उन्नतिः च भवति, प्रत्येकं प्रकरणं केवलं कतिपयेषु निमेषेषु दीर्घं भवति, पराकाष्ठा कथानकैः अनन्तैः "शीतलबिन्दून्" च प्रेक्षकान् निरन्तरं उत्तेजयति, तथा च प्रशंसकानां बहूनां संख्यां प्राप्तवान्
उच्च-उड्डयन-सूक्ष्म-लघु-नाटकानि चलच्चित्र-दूरदर्शन-उद्योगे नूतना प्रवृत्तिः भवन्ति, अपि च सर्वेषां वर्गानां ध्यानं चर्चां च आकर्षितवन्तः विशालयातायातस्य उदयेन सह सूक्ष्म-लघुनाटकविपण्यस्य सम्मुखीभूय जियाङ्गसुः कथं स्थानं धारयितुं शक्नोति? सूक्ष्म-लघुनाटकविपण्यस्य तीव्रवृद्धिः जियांग्सु-नगरस्य सांस्कृतिक-उद्योगस्य विकासाय के नूतनान् अवसरान् आनयति? जियांग्सु सूक्ष्मलघुनाटकानि उच्चगुणवत्तायुक्तविकासं कथं प्राप्तुं शक्नुवन्ति? अधुना एव संवाददातारः जियांग्सु-नगरस्य सूक्ष्म-लघु-नाटक-उद्योगस्य जनानां सह वार्तालापं कृत्वा एतेषां प्रश्नानाम् उत्तराणि अन्वेष्टुं प्रयतन्ते स्म ।
“शुआङ्ग नाटकस्य” क्लिश् परित्यज्य जियाङ्गसु सूक्ष्म-लघुनाटकविषयेषु नवीनतायाः अन्वेषणं करोति
अस्मिन् वर्षे मार्चमासे नानजिंग् लानिङ्गक्सियाङ्ग् कल्चर कम्युनिकेशन कम्पनी लिमिटेड् इत्यनेन निर्मितं "i am a hunter" इति "युवानां, अनुरागस्य च धोखाधड़ीविरोधी युद्धस्य" माध्यमेन प्रेक्षकाः "सहस्रस्तरीय-दिनचर्याम्" अवगन्तुं शक्नुवन्ति ऑनलाइन धोखाधड़ी। प्रक्षेपणानन्तरं केवलं एकस्मिन् दिने एव एतत् लघुनाटकं टेन्सेन्ट् विडियो लघुनाटकसूचौ प्रथमस्थानं प्राप्तवान्, ततः परं च दीर्घकालं यावत् सूचीयां वर्चस्वं धारयति "i am a hunter" इति पटकथालेखकः वाङ्ग फाङ्गः प्रकटितवान् यत् एषः एकः सजीवः "धोखाधड़ीविरोधी मार्गदर्शकः" अस्ति: परिसरऋणं, "शूकरहत्यायाः प्लेट्", एआइ-मुखं परिवर्तयति धोखाधड़ी, जालप्रवेशसूचना इत्यादीनां वास्तविकप्रकरणानाम् आधारेण इति एतत् कथयति the story चलचित्र-दूरदर्शन-पटकथालेखनस्य मुख्यशिक्षणं प्राप्ताः छात्राः धोखाधड़ी-समूहे घुसपैठं कृत्वा पर्दापृष्ठस्य मास्टरमाइण्डस्य कथां उद्घाटयितुं पुलिसैः सह सहकार्यं कृतवन्तः
प्राचीनकठपुतली, समययात्रा, अधिपतिः इत्यादिभिः विषयैः परिपूर्णे सूक्ष्म-लघु-नाटक-पट्टिकायां जियांग्सु-नगरस्य केषाञ्चन चलच्चित्र-दूरदर्शन-कम्पनीनां मार्केट्-विषये तर्कसंगत-अवगमनं भवति, ते "शीतल-नाटकानाम्" क्लिच-वाक्यानि परित्यजन्ति, कानूनी-शिक्षायाः अन्वेषणं च कुर्वन्ति cultural tourism, ग्रामीणक्षेत्राणि इत्यादीनां विविधसामग्रीणां लघुनाटकविपण्ये ताजावायुः प्रविष्टा अस्ति।
सूक्ष्म-लघुनाटकं "न्यायिककार्यालयस्य कथा" एकमात्रं जियांगसु परियोजना अस्ति यत् 2023 तमे वर्षे रेडियो, चलचित्रं दूरदर्शनं च राज्यप्रशासनस्य ऑनलाइन श्रव्यदृश्यकार्यक्रमस्य गुणवत्तानिर्माणं संचारपरियोजनायां च नाटके सामुदायिकन्यायकार्यालयस्य उपयोगं वाहकरूपेण करोति तृणमूलन्यायिककार्यालयस्य मध्यस्थस्य यथार्थकथां कलात्मकरीत्या प्रेक्षकाणां समक्षं प्रस्तुतं कुर्वन्तु। पटकथालेखकः झाङ्ग निंग्निङ्ग् २०१२ तः न्यायिककार्यालयेषु ध्यानं ददाति ।विगतदशवर्षेषु सः २० तः अधिकैः तृणमूलन्यायिककार्यालयैः सह साक्षात्कारं कृत्वा साक्षात्कारस्य कथाः विवरणं च पटकथायां समावेशितवान्
"सूक्ष्म-लघु-नाटकानि केवलं द्रष्टुं मजेयानि न भवेयुः, अपितु सामाजिक-दायित्वं अपि वहन्तुम् ।"
"नाटकार्थं कस्मिंश्चित् नगरं गच्छन्तु सांस्कृतिकपर्यटनस्य उपभोगेन सह सूक्ष्मलघुनाटकानि संयोजितवन्तः।
सूझोउ सूक्ष्म-लघुनाटकं "एकः स्वप्नः आकाशगङ्गायाः तकियाः" अमूर्तसांस्कृतिकविरासतां तथा प्राचीननगरसंरक्षणस्य नवीकरणस्य च विषयान् संयोजयति यत् अमूर्तसांस्कृतिकविरासतां परियोजनायाः उत्तराधिकारी झू यिरनः, पुनरागतः प्राचीनः च शेन् फेङ्गः च गृह्णाति city ​​protection engineer, to join hands to contribute youth to their hometown. इदं पारम्परिकं दर्शयति the charm of suzhou integrated with modernity. कथायाः नायिका अमूर्तसांस्कृतिकविरासतां प्रशंसकनिर्माणकौशलस्य उत्तराधिकारी अस्ति, तथा च "तुङ्गपत्रप्रशंसकस्य" पुनर्स्थापनस्य स्वप्नं च पश्यति, सुझोउ-प्रशंसकं विश्वमञ्चे आनयितुं च पुरुषनायकः "प्राचीननगरकोशिकाशरीरविज्ञानी" अस्ति
स्थानीयलक्षणानाम् आधारेण चाङ्गझौ डायनासोर पार्केन चीनस्य प्रथमं थीम पार्क काल्पनिकं मधुरं पालतू लघुनाटकं "माय डायनासोर बॉयफ्रेण्ड्" इति प्रारब्धम् प्राचीनकालस्य प्रेमी . नाटके डायनासोर-उद्याने प्रसिद्धानि आकर्षणानि, मनोरञ्जन-परियोजनानि च महत्त्वपूर्णानि तत्त्वानि भवन्ति ये कथानकस्य विकासं प्रवर्धयन्ति । नानजिंग-सूक्ष्म-लघुनाटकं "भोजनं द्वारे ठोकति" "रसोईभयरोगी" पेटू च मध्ये कुटिलकथां कथयति । नाटके किन्हुआई नदी, कन्फ्यूशियसमन्दिरं, मिंगवंशस्य नगरप्राचीर इत्यादीनि सुप्रसिद्धानि नगरीयानि आकर्षणानि सन्ति, तथैव नानजिङ्ग् जिओ लाङ्ग बाओ, अण्ड शाओमै, फीनिक्स टेल झींगा इत्यादीनि स्थानीयविष्टानि च सन्ति
भङ्गः न केवलं विषये प्रतिबिम्बितः भवति, अपितु गुणे अपि प्रतिबिम्बितः भवति । वाङ्ग फाङ्ग् इत्यनेन प्रकटितं यत् "आई एम ए हंटर" इत्यस्मिन् अभिनेतारः सर्वेषां व्यावसायिकपृष्ठभूमिः अस्ति, विशेषतः हे झेङ्गजुन्, झोउ जिओली इत्यादीनां "दिग्गजनाटकतारकाणां" सहभागिता, येन सूक्ष्म-लघुनाटके बहु "चलच्चित्रस्य भावः" योजितः तथा गुणवत्ता आश्वासनं प्रदत्तम्। "ए ड्रीम पिलोस् द गैलेक्सी" इत्यस्य मुख्यनिर्देशकः पान युए इत्यनेन उक्तं यत् सृष्टेः चरणे चालकदलः न केवलं फैन् ज़ियाओकिङ्ग्, ये मी इत्यादीनां सुप्रसिद्धलेखकानां परामर्शं कृतवान्, अपितु अमूर्तसांस्कृतिकविरासतां यथा वाङ्ग जियान्, शेङ्ग चुन्, याओ हुइफेन् इत्यादयः, पिंगजियाङ्ग रोड्, नम्बर ३२ नेबरहुड् इत्यादिषु प्राचीनगलीषु, गलीषु च गुसुजिल्लासंशोधनस्य गभीरतरं गतः अधिकांशसूक्ष्मलघुनाटकानाम् एककथायाः भिन्नं एतत् नाटकं "अमूर्तसांस्कृतिकविरासतां रेखा", "कैरियररेखा" "प्रेमरेखा" इत्यादीनां बहुविधपरिमाणानां निर्माणं करोति, मानवीयस्पर्शं आतिशबाजीं च संप्रेषयति
सूक्ष्म-लघुनाटक-उद्योगं सशक्तं कर्तुं बहुषु स्थानेषु औद्योगिकशृङ्खलाः विन्यस्य
सूक्ष्म-लघु-नाटक-बाजारस्य लोकप्रियतायाः कारणात् सांस्कृतिक-उद्योगस्य विकासाय नूतनाः अवसराः सृज्यन्ते, जियांग्सु-नगरस्य बहवः स्थानानि सूक्ष्म-लघु-नाटक-पट्टिकां लक्ष्यं कृत्वा निर्माणं, चलच्चित्रनिर्माणं, निर्माणं, वितरणं च आरभ्य पूर्ण-उद्योग-शृङ्खला-सेवा-व्यवस्थां विन्यस्यन्ति व्युत्पन्न उद्योगेभ्यः ।
अस्मिन् वर्षे जूनमासे नानजिंग् पुकोउ-मण्डलेन पटकथानिर्माणस्य, स्थानस्य शूटिंग्-वित्तीयसमर्थनस्य च दृष्ट्या सम्पूर्णस्य सूक्ष्म-लघुनाटक-उद्योग-शृङ्खलायाः विकासाय प्रवर्धयितुं १५ कोटि-युआन्-रूप्यकाणां ऑनलाइन-सूक्ष्म-लघु-नाटक-उद्योग-निधिः स्थापितः पुकोउ-मण्डलस्य प्रभारी सम्बद्धस्य व्यक्तिस्य मते तेषां आशा अस्ति यत् एकं व्यापकं सेवामञ्चं निर्माय सूक्ष्म-लघुनाटकानि अधिकानि उद्योगानि सम्बध्दयितुं शक्नुवन्ति तथा च पुकोउ-मण्डलस्य सांस्कृतिक-रचनात्मक-उद्योगानाम् एकः नूतनः विकास-बिन्दुः भवितुम् अर्हन्ति |.
न केवलं, पुकोउ इत्यनेन सूक्ष्म-लघुनाटकानां कृते १० निःशुल्क-चलच्चित्रस्थानानि अपि प्रकाशितानि, यत्र क्षियाङ्गताङ्गः, लाओशान् राष्ट्रियवननिकुञ्जः, क्षिगेङ्ग् लियान्क्सियाङ्गः, शुइहुआ डाजुन् इत्यादीनि सुस्थापितानि दर्शनीयस्थानानि, तथैव कियुयुशान् सांस्कृतिकसेलिब्रिटीज मेमोरियल हॉल, हुआचाङ्ग ड्रैगन च सन्ति घाटी, रुइकाई ड्रीम मनोर, जिउहुआ ग्रामः अन्ये च सुन्दराः ग्राम्यक्षेत्राणि नवीनकलास्थानानि च पुकोउ-चलच्चित्रनिर्माणस्थानानां "वृत्तात् बहिः" प्रचारार्थं "सूक्ष्म-लघुनाटकानाम् + सांस्कृतिकपर्यटनस्य" उपयोगं कर्तुं आशां कुर्वन्ति
वुक्सी-नगरस्य बिन्हु-मण्डलं सूक्ष्म-लघु-नाटक-उद्योगस्य अपि सक्रियरूपेण विकासं कुर्वन् अस्ति विकासः, आधारशूटिंग्, व्यावसायिकप्रतिभाः, निवेशः वितरणं च इत्यादयः।
सूक्ष्म-लघु-नाटकानाम् आकर्षणं यत् मूलं भवति तत् अस्ति यत् तेषां कथा उत्तमः अस्ति । वुक्सी-नगरे स्थापितं “इण्टरनेट्-साहित्य-आईपी-सूक्ष्म-लघु-नाटक-परिवर्तनं व्यापार-मञ्चः” इति ऑनलाइन-साहित्यस्य सूक्ष्म-लघु-नाटकस्य च सीमापार-एकीकरणं सक्षमं करोति सम्प्रति वुक्सी इत्यनेन २१६ नाटकानां ५० विदेशेषु उपन्यासानां च परिवर्तनं सम्पन्नम् अस्ति, "आउटसाइड् द कोर्ट", "लवली बैड् गाय" इत्यादीनां उच्चगुणवत्तायुक्तानां ऑनलाइन-नाटकानाम् उद्भवः अपि अभवत्
अस्मिन् वर्षे एप्रिलमासे बिन्हुमण्डलेन "हॉलीवुड् लघुमध्यमनाटक आधारः" अपि स्थापितः । "आधारः वुक्सी राष्ट्रिय डिजिटल चलचित्र औद्योगिक उद्यानस्य स्टूडियो १ तः परिवर्तितः, यस्य क्षेत्रं ६०० वर्गमीटर् व्याप्तम् अस्ति। अस्मिन् न केवलं बहुविधदृश्यविन्यासाः सन्ति, अपितु गतिग्रहणं आभासीनिर्माणं च इत्यादीनां कार्याणां साक्षात्कारं कर्तुं शक्नोति, येन ऑन- site shooting more efficient, there are 7 micro-short dramas being filming at the base at the same time "वूसी राष्ट्रिय डिजिटल चलच्चित्र औद्योगिक उद्यानस्य प्रभारी प्रासंगिकः व्यक्तिः पत्रकारैः अवदत् यत् चलच्चित्रस्य कार्यक्षमतां सुधारयितुम् crew, उद्यानेन परियोजनास्थापनात् आरभ्य चलच्चित्रनिर्माणपर्यन्तं लेखापरीक्षापर्यन्तं निःशुल्कसेवाः प्रदातुं पूर्णउद्योगशृङ्खलासेवामञ्चः स्थापितः अस्ति तथा च बटलरशैल्याः सेवानां श्रृङ्खला।
याङ्गझौ-नगरं सूक्ष्म-लघु-नाटक-शूटिंग्-आधारस्य निर्माणे अपि स्वस्य दृष्टिः स्थापयति । जूनमासस्य आरम्भे याङ्गझौ-महानहरस्य लघुनाट्य-उद्योगस्य आधारस्य अनावरणं कृतम् । "2,500 वर्षाणाम् अधिकस्य इतिहासः संस्कृतिः च युक्तः याङ्गझौ, दृश्यैः परिपूर्णः अस्ति, तथा च लघुनाटकस्य शूटिंग् कृते स्वाभाविकः लाभः अस्ति build a real-life studio to create multiple indoor and outdoor scenes with different artistic styles एकस्मिन् समये, led पैनोरमिक डिजिटल स्टूडियो निर्मितं भविष्यति यत् होलोग्राफिक प्रोजेक्शन प्रौद्योगिक्याः माध्यमेन 5d स्टीरियोस्कोपिक्, मोशन कैप्चर, मेटावर्स दृश्यानि च प्रस्तुत्य विसर्जनशीलं निर्मास्यति डिजिटल स्टूडियो। यांगझौ "चीन यांगझौ भव्य नहर लघु नाटक उद्योग गठबन्धनस्य" स्थापनायां अपि अग्रणीः अभवत्, यत्र लघुनाटकपारिस्थितिकीशृङ्खला उद्यमाः तथा च चलच्चित्रं दूरदर्शनं च निर्माणं, भोजनं तथा निवासस्थानं, उद्यानदृश्यस्थानानि, बारमनोरञ्जनं, क्रीडास्थलानि, वस्त्राणि च... मेकअप, वाहनभाडा, कलाप्रशिक्षणं च।
उत्तमसामग्री + पर्यवेक्षणं सूक्ष्म-लघुनाटकानाम् अधिकं "परिष्कृतं" भवितुं साहाय्यं करोति।
तथ्याङ्कानि दर्शयन्ति यत् मम देशस्य ऑनलाइन-सूक्ष्म-लघु-नाटक-विपण्यं २०२३ तमे वर्षे ३७.३९ अरब-युआन्-रूप्यकाणि प्राप्स्यति, यत् वर्षे वर्षे २६७.६५% वृद्धिः अस्ति । अनुमानं भवति यत् २०२७ तमे वर्षे चीनस्य सूक्ष्म-लघुनाटकविपण्यं १०० अरब युआन् अधिकं भविष्यति । सूक्ष्म-लघुनाटक-उद्योगः यदा प्रफुल्लितः अस्ति, तदा न्यूनसामग्रीशैली, विषमगुणवत्ता, सजातीयविषयाणि च इत्यादयः समस्याः अधिकाधिकं प्रमुखाः अभवन्
"बहवः निर्मातारः ३०,००० तः ५०,००० युआन् यावत् निवेशं कुर्वन्ति, सप्त वा अष्टदिनानि यावत् शूटिंग् कुर्वन्ति, अन्ततः नानजिङ्ग् शाओयी कल्चर मीडिया कम्पनी लिमिटेड् इत्यस्य प्रभारी व्यक्तिः ज़ी लिआङ्ग इत्यस्य मते सूक्ष्म-लघुस्य लोकप्रियता नाटकानां सामग्रीनिर्माणे महत् प्रभावः अस्ति। माध्यमं वा प्रस्तुतिस्वरूपं वा यथापि परिवर्तते, प्रेक्षकाणां सद्सामग्रीणां इच्छा समाना एव तिष्ठति, यस्मात् लघुनाटक-अभ्यासकानां कृते कथाकथनं शिक्षितुं आवश्यकं भवति “यदा बुदबुदाः निवृत्ताः भवन्ति तदा ये कथाः अधिकं गन्तुं शक्नुवन्ति, ताः उत्तमाः कथाः भवितुमर्हन्ति ये स्थातुं शक्नुवन्ति कालपरीक्षा ” इति ।
अस्मिन् विषये जियाङ्ग डावेई, ज़ी लिआङ्ग इत्येतयोः मतं समानम् अस्ति । जियांग दावेई इत्यस्य मतं यत् अद्यतनं प्रेक्षकाः भावनात्मकं "ताजगी" इत्यनेन सन्तुष्टाः न सन्ति तथा च गहनानि कार्याणि प्राधान्येन पश्यन्ति ये अन्धरूपेण एतादृशानि कार्याणि उत्पादयितुं न शक्नुवन्ति ये अश्लीलाः सन्ति तथा च यातायातस्य प्राप्त्यर्थं रक्ताभं कथानकं भवति विपणं च । सः मन्यते यत् प्रासंगिकानि नियामकसमीक्षातन्त्राणि अत्यावश्यकानि सन्ति। जूनमासे रेडियो-दूरदर्शनस्य राज्यप्रशासनेन सूक्ष्मलघुनाटकानां कृते “वर्गीकरणं श्रेणीबद्धसमीक्षा च” कार्यान्वितम्, यस्य अर्थः अस्ति यत् सूक्ष्मलघुनाटकानि आधिकारिकतया “पूर्णदाखिलयुगे” प्रविष्टानि सन्ति the yangzhou grand canal short drama industry base इत्यस्य निर्माणस्य योजना अस्ति a “micro short drama review center” सूक्ष्म-लघुनाटकानि पटकथातः निर्देशनपर्यन्तं बहुषु पक्षेषु नियन्त्रितानि भवन्ति ।
नानजिंग सामान्यविश्वविद्यालयस्य पत्रकारितासञ्चारविद्यालयस्य प्राध्यापकस्य लियू योङ्गचाङ्गस्य मते सूक्ष्मलघुनाटकानां वर्तमाननिर्माणं अद्यापि मिश्रितसफलतायाः प्रारम्भिकपदे एव अस्ति अनेकेषां कृतीनां मनोरञ्जनस्य सांस्कृतिकफास्टफूडस्य च लक्षणं वर्तते, तथा च कलात्मकस्तरस्य समग्रं सौन्दर्यशैलीं अद्यापि न निर्मितवन्तः। परन्तु यथा यथा नियामकनीतयः कठोरतराः भवन्ति तथा तथा उच्चगुणवत्तायुक्ताः सूक्ष्मलघुनाटकाः अवश्यमेव उद्भवन्ति इति सः मन्यते । तस्य दृष्ट्या जियांग्सु इत्यस्य सूक्ष्मलघुनाटकविकासे निहिताः लाभाः सन्ति यतोहि जियाङ्गसु इत्यस्य दीर्घः इतिहासः समृद्धः अमूर्तसांस्कृतिकविरासतः च अस्ति, ये "उत्तमकथाः" निर्माणस्य आधारशिलाः सन्ति
सूक्ष्म-लघुनाटकस्य वन्यवृद्धेः आरभ्य दुष्टस्य उन्मूलनं सद्धारणं च यावत् प्रक्रियायां द्विपक्षीयपरिवेक्षणस्य समर्थनस्य च आवश्यकता भवति । वाङ्ग फाङ्गः अवदत् यत् – “एकतः अस्माभिः तलरेखायाः सख्यं पालनं कर्तव्यं तथा च सामग्रीसमीक्षां योग्यतासमीक्षां च सुदृढां कर्तव्यानि, अपरतः उच्चगुणवत्तायुक्तानां सूक्ष्मलघुनाटकानाम् समर्थनं वर्धयितुं संस्थायाः माध्यमेन सकारात्मकं चोदनं च निर्मातव्यम्; उच्चगुणवत्तायुक्तसृष्टेः मार्गे प्रवर्तयितुं तेषां मार्गदर्शनार्थं मूल्याङ्कनव्यवस्थायाः।
साक्षात्कारे उद्योगे बहवः जनाः मन्यन्ते स्म यत् सूक्ष्म-लघुनाटकानाम् विकासे प्रौद्योगिक्याः सामर्थ्यं न्यूनीकर्तुं न अर्हति "लघुनाटकानि 'बुद्धि-प्रति जन्म' भवेयुः, एआइजीसी-प्रौद्योगिक्याः, लघुनाट्य-निर्माणस्य च एकीकरणे त्वरितताम् अयच्छेत्।" विशेषतः 'काल्पनिक' विज्ञानकथा च।" ' इत्यादिविषयेषु एआइ-प्रौद्योगिकी बहूनां अति-यथार्थवादीनां परिदृश्यानां निर्माणं कर्तुं शक्नोति, येन सूक्ष्म-लघु-नाटकं आभां प्राप्यते।" "tin embroidery" इत्यस्य शूटिंग् ai बृहत् मॉडल् इत्यनेन सह कृतम् अस्ति तथा च महिलानां समूहचित्रद्वारा टीन कशीदाकारः प्रदर्शितः अस्ति आकर्षणम् अतीव आश्चर्यजनकम् अस्ति
नूतनसांस्कृतिकरूपेण सूक्ष्मलघुनाटकानाम् अपि चीनीयसंस्कृतेः "बहिः गमनस्य" महती आशा वर्तते । अद्यैव चीनेन विदेशैः च सहनिर्मितं सूक्ष्मलघुनाटकं "ग्लेज्ड् ब्यूटी" इति वुक्सी-नगरे चलच्चित्रीकरणं आरब्धम् अस्मिन् नाटके चीन-इरान्-देशयोः पुरातत्त्व-छात्राणां कथा कथ्यते ये पुनः मिंग-वंशं गत्वा पारम्परिक-चिनी-मिट्टी-प्रहार-प्रक्रियायाः सुधारं कृतवन्तः आधुनिकदृष्ट्या चीनीमिश्रणस्य गुणवत्तां सुधारयितुम्। नाटके आङ्ग्लभाषा, अरबी च इत्यादीनां बहुभाषाणां उपयोगः भविष्यति सूक्ष्मलघुनाटकानाम् अधिकयातायातस्य कारणात् चीनस्य अमूर्तसांस्कृतिकविरासतां अन्यरूपेण "विदेशं गमिष्यति"।
सिन्हुआ दैनिक·जंक्शन प्वाइण्ट् संवाददाता झोउ ज़ियान् तथा वांग हुई
प्रतिवेदन/प्रतिक्रिया