समाचारं

अद्य रात्रौ बीजिंगनगरस्य सुपरचन्द्रः "अन्तर्धानं भवति, प्रकटितः च भवति", चन्द्रस्य आनन्दं प्राप्तुं सर्वोत्तमः समयः २२:०० वादनात् पूर्वं भवति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः वाङ्ग जिंग्क्सी) अस्मिन् वर्षे मध्यशरदमहोत्सवे “सुपर मून” इत्यस्य सम्मुखीभवति। अद्य रात्रौ बीजिंगनगरे बहु मेघाः सन्ति किं वयं "सुपर मून" द्रष्टुं शक्नुमः? मौसमविज्ञानविशेषज्ञः यिन जियानिन् इत्यनेन पत्रकारैः उक्तं यत् अद्य रात्रौ चन्द्रदर्शनस्य सर्वोत्तमः समयः २२:०० वादनात् पूर्वं भवति, श्वः अपि "सुपरचन्द्रः" भविष्यति, चन्द्रदर्शनस्य मौसमस्य स्थितिः अद्यत्वे अपेक्षया उत्तमः अस्ति।
"सुपरचन्द्र" इति पेरिजी-समीपे स्थितः पूर्णिमा लघुतमस्य पूर्णचन्द्रस्य तुलने प्रायः १४% बृहत्तरः भवति ।
यिन जियानिन् इत्यनेन पत्रकारैः उक्तं यत् अद्य रात्रौ बीजिंग-नगरे १५०० मीटर्-उच्चतायां ततः अधः पूर्वीय-दक्षिण-वायुयोः मध्ये "युद्धम्" ("अभिसरणस्य" वैज्ञानिकं नाम) भविष्यति यद्यपि वर्षा न भविष्यति तथापि मेघाः निरन्तरं वर्धन्ते नगरीयक्षेत्रेषु पूर्वे च चन्द्रः मेघात् निर्गच्छन् दृश्यते, परन्तु मूलतः यान्किङ्ग्-हुआइरो-नगरयोः मेघयुक्तः अस्ति, चन्द्रः च २२:०० वादनात् पूर्वं द्रष्टुं न शक्यते , बीजिंग-नगरस्य आकाशं अधिकं मेघयुक्तं भविष्यति, तत्र अधिकं न भविष्यति it’s perfect for moon-viewing.
तदतिरिक्तं यिन जियानिन् इत्यनेन स्मरणं कृतं यत् रात्रौ प्रथमार्धे तापमानं तीव्रगत्या न्यूनीभवति अतः बहिः चन्द्रं पश्यन् जैकेटं धारयितुं सर्वोत्तमम्।
मध्यशरदमहोत्सवस्य रात्रौ चन्द्रस्य व्यासः प्रायः ३३′४४′′ इति संवाददाता ज्ञातवान्, श्वः रात्रौ चन्द्रस्य व्यासः अपि बृहत्तरः भविष्यति, ३३′५०′′ यावत् भविष्यति उभौ रात्रौ महतीं, उज्ज्वलं पूर्णिमां प्रशंसितुं महान् अस्ति। यिन जियानिन् इत्यनेन उक्तं यत् श्वः रात्रौ अद्यत्वे अपेक्षया मौसमस्य स्थितिः उत्तमः भविष्यति।
तदतिरिक्तं अस्मिन् वर्षे सेप्टेम्बर-अक्टोबर्-मासयोः पूर्णिमाः द्वौ अपि पेरिजी-समीपे स्थितौ स्तः, पूर्णचन्द्राणां व्यासाः अपि प्रायः समानाः सन्ति, अक्टोबर्-मासस्य १७ दिनाङ्के पूर्णिमा ३३′५४′′ यावत् भवितुं शक्नोति, अतः पूर्णिमाः अन्तः एतौ मासौ “ सुपरमून” इति वक्तुं शक्यते ।
सम्पादक फैन यिजिंग
प्रूफरीडिंग चुन्मिन
प्रतिवेदन/प्रतिक्रिया