समाचारं

"वीडियो" पुटिन् रूसीसशस्त्रसेनानां विस्तारस्य आदेशं हस्ताक्षरयति, युक्रेनदेशः वदति यत् कुलाखोवो दिशि युद्धं भयंकरं भवति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:04
सीसीटीवी समाचार(news network): रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् १६ दिनाङ्के रूसस्य सशस्त्रसेनायाः कर्मचारिणां संख्यां २,३८९,१३० यावत् वर्धयितुं आदेशे हस्ताक्षरं कृतवान्, येषु सैन्यकर्मचारिणां संख्या १३.२ लक्षतः १५ लक्षं यावत् वर्धिता। रूसस्य रक्षामन्त्रालयेन १६ तमे दिनाङ्के उक्तं यत् डोनेत्स्क्-नगरे रूसीसेनायाः दक्षिणसमूहस्य सैनिकाः अधिकानि अनुकूलानि रक्षारेखाः, स्थानानि च धारयन्ति ओकुर्स्क् ओब्लास्ट् इत्यत्र रूसीसैनिकाः द्वौ बस्तौ पुनः गृहीतवन्तः ।
युक्रेनदेशेन १६ तमे दिनाङ्के उक्तं यत् कुलाखोवो-दिशि युद्धं सर्वाधिकं तीव्रम् आसीत्, युक्रेन-सेना रूसीसेनायाः अधिकांशं आक्रमणं अवरुद्धवती इति युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन १६ तमे दिनाङ्के युक्रेनदेशस्य सशस्त्रसेनासु मानवरहितव्यवस्थाः स्वतन्त्रसेवारूपेण समाविष्टाः इति कानूनस्य हस्ताक्षरं कृतम् ।
रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः १६ दिनाङ्के अवदत् यत् पश्चिमे अद्यतनचर्चा यत् युक्रेनदेशः रूसीक्षेत्रे आक्रमणार्थं तया प्रदत्तानां दीर्घदूरपर्यन्तं शस्त्राणां उपयोगं कर्तुं अनुमतिं दातुं शक्नोति वा इति विषये मूलतः अमेरिका-देशः रूस-युक्रेन-सङ्घर्षे स्वस्य संलग्नतां “औपचारिकीकरणं” करोति वा इति . वस्तुतः अमेरिकनविशेषज्ञाः सैन्यकर्मचारिणः च तथाकथितप्राधिकरणं विना द्वन्द्वेषु हस्तक्षेपं कृतवन्तः एव ।
प्रतिवेदन/प्रतिक्रिया