समाचारं

चुनहौ कोषस्य “प्रहसन” इत्यस्मिन् नवीनाः विकासाः: सुधारणार्थं नियामक-आदेशाः, प्रायोजकस्य प्रकटीकरण-वक्तव्यम्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चुनहौ फण्ड् इत्यस्य “बोर्ड प्रहसनम्” अन्ततः नियामकस्वरं प्राप्तवान् । अद्यैव शङ्घाई प्रतिभूति नियामकब्यूरो ८ नियामकपत्राणि प्रकटितवन्तः, येषां सर्वेषां दण्डः चुनहौ कोषः तत्सम्बद्धैः कर्मचारिभिः च दत्तः । कम्पनीयाः भागधारकैः इक्विटी-इत्यस्य अवैध-हस्तांतरणस्य कारणात् शङ्घाई-प्रतिभूति-नियामक-ब्यूरो-इत्यनेन चुनहौ-निधिः निर्णयपत्रस्य प्राप्तेः तिथ्याः त्रयः मासाः अन्तः सुधारं कर्तुं आदेशः दत्तः, तथा च, चुनहौ-निधि-संस्थायाः सार्वजनिक-निधि-उत्पादस्य स्वीकारं स्थगयिष्यति इति च उक्तम् पञ्जीकरणानुरोधाः तथा सुधारणावधिकाले नवीननिजीइक्विटीसंपत्तिप्रबन्धनयोजनादाखिलाः . तदतिरिक्तं चुनहौ कोषस्य अध्यक्षः, महाप्रबन्धकः, अनेके भागधारकाः च पर्यवेक्षणेन दण्डिताः । १७ सितम्बर् दिनाङ्के चुनहौ कोषेण घोषितं यत् उपर्युक्तप्रशासनिकनियामकपरिपाटनानां कृते प्रायः षड्मासाः अभवन् अस्मिन् काले कम्पनी नियामकसंस्थाभ्यः प्रासंगिकसुधारकार्यस्य समये एव सूचनां दातुं सक्रियताम् अवाप्तवती अस्ति उद्योगस्य अन्तःस्थजनानाम् अनुसारं चुनहौ कोषे आरोपितानां नियामकदण्डानां तदनन्तरं विकासे बहुप्रभावाः भविष्यन्ति, यथा नूतनानां उत्पादानाम् निर्गमने प्रतिबन्धाः, सम्पत्तिप्रबन्धनपरिमाणे मन्दवृद्धिः, निवेशकानां विश्वासः न्यूनीकृतः, सम्भाव्यनिधिमोचनदबावः च।

प्रत्यक्षतया इक्विटी ट्रांसफर उल्लङ्घनानि दर्शयन्

१७ सितम्बर् दिनाङ्के चुनहौ फण्ड् इत्यनेन घोषितं यत् शङ्घाई प्रतिभूतिनियामकब्यूरो इत्यनेन २०२४ तमस्य वर्षस्य मार्चमासस्य १८ दिनाङ्के कम्पनीयाः तथा तस्याः केषाञ्चन भागधारकाणां बोर्डस्य अध्यक्षस्य च विषये प्रासंगिकाः प्रशासनिकपरिवेक्षणपरिपाटाः स्वस्य वेबसाइट् मध्ये प्रकाशिताः उपर्युक्तप्रशासनिकपरिवेक्षणपरिहारस्य प्रायः षड्मासाः अभवन् अस्मिन् काले कम्पनी सक्रियरूपेण सक्रियरूपेण च नियामकसंस्थाभ्यः प्रासंगिकसुधारकार्यस्य सूचनां ददाति।

तस्मिन् एव काले १७ सितम्बर् दिनाङ्के चुनहौ कोषस्य अनुज्ञापत्रधारी प्रायोजकः ज़िंग् युआन् इत्यनेन अपि कम्पनीयाः इक्विटी-हस्तांतरणस्य, प्रभावीरूपेण निदेशकमण्डलस्य आह्वानं कर्तुं असमर्थतायाः, सूचनायाः च विषये एकं वक्तव्यं (अतः परं "वक्तव्य" इति उच्यते) जारीकृतम् प्रकटीकरणम् । वक्तव्ये सूचितं यत् २०२२ तमस्य वर्षस्य मार्चमासस्य समीपे कम्पनीयाः द्वितीयः भागधारकः लियू ज़िवेइ इत्यनेन तृतीयशेयरधारकेण ली क्षियोन्घौ इत्यनेन चतुर्थशेयरधारकेण डोङ्ग वेइजुन् इत्यनेन सह निजीरूपेण इक्विटी-अधिग्रहणस्य विषये संवादं कर्तुं शेयरधारकाणां मध्ये "विषमता" तथा "समयान्तरस्य" उपयोगः कृतः, तथा च क्रमशः इक्विटी अधिग्रहणसमझौतेः क्रयविक्रयसम्झौतेः ली ज़ियोन्घौ तथा डोंग वेइजुन् इत्येतयोः इक्विटीहितस्य अधिग्रहणं सम्पन्नम्।

१४ सितम्बर् दिनाङ्के पश्चात् पश्यन् शङ्घाई प्रतिभूति नियामकब्यूरो ८ नियामकपत्राणि जारीकृतवान्, येषु सूचितं यत् चुनहौ निधिः कानूनस्य अन्येषां च सम्बद्धानां परिस्थितीनां अनुसारं स्वस्य इक्विटीकार्याणां प्रबन्धनदायित्वं न निर्वहति। यद्यपि अष्टौ नियामकपत्राणि एकस्मिन् दिने प्रकटितानि तथापि तेषु भिन्नसमये निर्गताः तेषु अस्मिन् वर्षे मार्चमासस्य १८ दिनाङ्के सप्त नियामकपत्राणि निर्गताः।

विशेषतया, शङ्घाई प्रतिभूति नियामक ब्यूरो इत्यनेन सूचितं यत् चुनहौ निधिः कम्पनीयाः प्रासंगिक इक्विटी परिवर्तनस्य विषये सूचितस्य अपि, कम्पनीयाः संचालने प्रबन्धने च शेयरधारकाणां प्रभावस्य समीचीनतया न्यायं कर्तुं तथा च कानूनानुसारं प्रासंगिकसूचनाः समये एव प्रतिवेदनं कर्तुं असफलः अभवत् .एतत् प्रतिबिम्बयति यत् कम्पनीयाः आन्तरिकशासनसंरचना सुष्ठु नास्ति, तथा च प्रासंगिकव्यवहाराः कम्पनीयाः स्थिरसञ्चालनं गम्भीररूपेण खतरान् जनयन्ति। तत्सम्बद्धानां जोखिमानां निवारणाय, तेषां निवारणाय च शङ्घाई-प्रतिभूति-नियामक-ब्यूरो-इत्यनेन चुनहौ-निधिना प्रासंगिक-अवैध-क्रियाकलापानाम् आग्रहः कृतः तस्मिन् एव काले शंघाई प्रतिभूति नियामक ब्यूरो निर्णयपत्रस्य प्राप्तेः तिथ्याः त्रयाणां मासानां अन्तः सुधारं कर्तुं आदेशं दत्तवान् चुनहौ कोषस्य सार्वजनिकनिधिस्य उत्पादपञ्जीकरणानुरोधाः तथा च नवीनाः निजी इक्विटी सम्पत्तिप्रबन्धनयोजना दाखिलाः आसन् निलंबित।

कम्पनीं सुधारं कर्तुं आदेशं दत्त्वा शङ्घाई प्रतिभूतिनियामकब्यूरो इत्यनेन अनेकेषां उत्तरदायीनां दण्डः अपि दत्तः । नियामकपत्रस्य अनुसारं चुनहौ कोषस्य भागधारकः लियू झीवेइ इत्यनेन बहुभिः जनाभिः सह इक्विटी-हस्तांतरण-सम्झौते हस्ताक्षरं कृत्वा इक्विटी-हस्तांतरण-शुल्कं दत्तम्, येन कम्पनीयाः इक्विटी-संरचनायाः निगम-शासन-स्थिरतायाः च गम्भीरः प्रभावः अभवत्, तथा च कम्पनीयाः परिचालने प्रमुखः प्रभावः अभवत् यदा डोङ्ग वेइजुन्, ली क्षियोन्घौ च चुनहौ कोषे धारितस्य इक्विटी इत्यस्य निपटानस्य निर्णयं कृतवन्तौ तदा ते अपि आवश्यकतानुसारं प्रमुखविषयेषु स्वस्य रिपोर्टिंग् दायित्वं समये एव न निर्वहन्ति स्म

उपर्युक्तस्थितेः प्रतिक्रियारूपेण शङ्घाई प्रतिभूतिनियामकब्यूरो इत्यनेन चुनहौ कोषस्य अध्यक्षस्य जिया होङ्गबो इत्यस्य अनुचितप्रत्याशित्वेन पहिचानस्य उपायाः कर्तुं निर्णयः कृतः, तथा च सार्वजनिकनिधिप्रबन्धकस्य निदेशकस्य, पर्यवेक्षकस्य, वरिष्ठप्रबन्धकस्य वा कार्यं न कर्तव्यम् इति अपेक्षितम् वर्षत्रयस्य अन्तः एकस्मिन् समये, कम्पनीयाः महाप्रबन्धकः xing yuan नियामकवार्तालापपदं गृह्यताम्।

तस्मिन् एव काले शंघाई प्रतिभूति नियामक ब्यूरो इत्यनेन लियू झीवेइ इत्यस्य आदेशः दत्तः यत् सः निर्णयस्य प्राप्तेः तिथ्याः ६० कार्यदिनानां अन्तः सुधारं करोतु, तथा च चुन्होउ कोषे सर्वाणि इक्विटी हितानि पूर्वोक्तकालस्य अन्तः योग्यस्थानांतरणार्थिनः कृते स्थानान्तरयतु चुनहौ कोषस्य चतुर्णां भागधारकाणां उपरि दण्डं आरोपयितुं क्षिंग युआन्, लियू झीवेई, ली ज़ियोन्घौ, डोङ्ग वेइजुन् च सर्वेषां इक्विटी-हस्तांतरणस्य समाप्तेः पूर्वं, एतेषां चतुर्णां जनानां भागधारकमताधिकारस्य प्रयोगं कर्तुं अनुमतिः नास्ति , लाभांश-अधिकारः, पूर्व-सदस्यता-अधिकारः, निरीक्षण-प्रतिलिपि-अधिकारः, तथा च कम्पनीयाः संघस्य नियमेषु निर्धारितः अधिकारः ।

तदतिरिक्तं नियामकपत्रमपि अस्ति यस्य भुक्तिदिनाङ्कः अगस्तमासस्य १४ दिनाङ्कः अस्ति । शङ्घाई प्रतिभूति नियामक ब्यूरो इत्यनेन सूचितं यत् चुनहौ निधिद्वारा सार्वजनिकरूपेण प्रकटितस्य कोषस्य उत्पादानाम् २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने, २०२४ तमस्य वर्षस्य प्रथमत्रिमासे प्रतिवेदने २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकप्रतिवेदने च नियमानाम् अनुसारं निर्मितानाम् प्रेरणानां महत्त्वपूर्णाः भागाः न समाविष्टाः, प्रशासनिकं ग्रहीतुं च निर्णयः कृतः सुधारस्य आदेशं दातुं नियामकपरिहाराः।

निधि-उत्पाद-प्रकाशन-स्वरूपस्य सामग्रीयाश्च मानक-आवश्यकतानां अनुसारं, निधि-प्रबन्धकस्य निदेशक-मण्डलेन त्रैमासिक-प्रतिवेदने, अर्धवार्षिक-प्रतिवेदने, वार्षिक-प्रतिवेदने च प्रकटितस्य पत्रस्य प्रामाणिकताम् अवश्यं प्रकटितव्यम् तथापि उपर्युक्ते चुनहौ कोषस्य वार्षिकप्रतिवेदनं त्रैमासिकप्रतिवेदनं च, प्रकटितस्य पत्रस्य प्रामाणिकतायाः विषये कोऽपि गारण्टी नास्ति। तदतिरिक्तं चुनहौ कोषस्य उत्पादानाम् २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने अपि एतादृशस्य प्रासंगिकस्य कथनस्य अभावः अस्ति यत् "वार्षिकप्रतिवेदने स्वतन्त्रनिदेशकानां द्वितीयतृतीयाधिकैः हस्ताक्षरं कृत्वा अनुमोदितं, बोर्डस्य अध्यक्षेन च हस्ताक्षरं कृतम् अस्ति

प्रासंगिकस्थितेः विषये ज़िंग युआन् इत्यनेन वक्तव्ये उल्लेखः कृतः यत् कम्पनीयाः निदेशकमण्डलं प्रभावीरूपेण धारयितुं न शक्यते, येन कम्पनीयाः सामान्यबाह्यसूचनाप्रकटीकरणस्वरूपं अस्थायीरूपेण नियामकस्वरूपस्य आवश्यकतां पूरयितुं असफलं भवति यत् एतत् विभिन्नमार्गैः पद्धतैः च प्रकटितम् अस्ति मार्चतः अगस्त २०२४ पर्यन्तं निरन्तरं उपर्युक्तस्थितिं प्रतिबिम्बयन्तु तथा च सम्भाव्यसमस्यानां लेखनरूपेण नियामकसंस्थां प्रति सूचयन्तु, तथा च सम्भाव्यप्रतिकारपरिहाराः सुझातानि समाधानं च प्रस्तावयन्ति। सूचनाप्रकटीकरणस्य समयसीमायाः आवश्यकतानां अनुपालनाय सूचनाप्रकटीकरणं तथ्याधारितं भवति तथा च सर्वेषां सूचनादत्तांशस्य समीक्षा संरक्षकबैङ्केन कृता अस्ति तथा च सत्या समीचीना च इति सुनिश्चित्य समयरेखाप्रक्रियायाः अनुसरणं करोति कम्पनी नियामकेन सह संचारं अपि करिष्यति, प्रासंगिकानां अनुवर्तनस्थितीनां अनुवर्तनं च करिष्यति।

आन्तरिकप्रबन्धनं प्रकटीकरणानुपालनं च सुदृढं कर्तव्यम्

आधिकारिकजालस्थले सूचनाः दर्शयन्ति यत् चुनहौ कोषस्य स्थापना २०१८ तमस्य वर्षस्य नवम्बर्-मासस्य ३ दिनाङ्के अभवत्, यस्य पञ्जीकृत-पूञ्जी १० कोटि-युआन् आसीत् । अधुना यावत् ज़िंग् युआन्, लियू ज़िवेइ, ली क्षियोन्घौ, ली वेन्झोङ्ग, डोङ्ग वेइजुन्, नी रिमिंग् च अद्यापि चुनहौ कोषस्य भागधारकाः सन्ति, येषां ३१.२%, २६%, २१%, १०%, १०%, १.८% च भागः अस्ति कम्पनीयाः इक्विटी क्रमशः।

२०२४ तमस्य वर्षस्य अगस्तमासस्य आरम्भे एव यदा मध्यावधिसार्वजनिकप्रस्तावस्य प्रतिवेदनं प्रकटितम् आसीत् तदा चुनहौ कोषस्य इक्विटीहस्तांतरणस्य उल्लङ्घनस्य विषये प्रासंगिकसूचनाः प्रकटिताः आसन् तेषु चुनहौ निधिं त्रयः मासाः अन्तः सुधारं कर्तुं आदेशः दत्तः, जिया होङ्गबोः अनुचितः अभ्यर्थी इति गण्यते इति विषये द्वौ नियामकपत्रौ अन्तरिमप्रतिवेदने प्रकटितौ। उपरि उल्लिखितानि अवशिष्टानि नियामकपत्राणि अन्तरिमप्रतिवेदने न प्रकटितानि आसन्।

अस्मिन् वर्षे अगस्तमासस्य ३१ दिनाङ्के चुनहौ फण्ड् इत्यनेन अपि घोषणा कृता यत् कम्पनीयाः द्वितीयस्य भागधारकस्य लियू झीवेइ इत्यस्य त्रिगुणपरिचयः अस्ति इति प्रभावी प्रमाणं प्राप्तवान् सः न केवलं चीनगणराज्यस्य द्वितीयपीढीयाः निवासीपरिचयपत्रस्य द्वौ सेटौ धारयति स्म , परन्तु हाङ्गकाङ्गविशेषप्रशासनिकक्षेत्रं अपि प्राप्तवान् सर्वकारस्य आप्रवासनविभागः हाङ्गकाङ्गनिवासीपरिचयपत्राणि निर्गच्छति।

तस्मिन् एव काले घोषणायाम् एतदपि दर्शितं यत् २०२४ तमस्य वर्षस्य अप्रैलमासे चुनहौ निधिः उपर्युक्तसाक्ष्यसूचनानां प्रासंगिकपरिस्थितीनां च संकलनं कृत्वा औपचारिकरूपेण नियामकसंस्थायाः समक्षं प्रासंगिकं प्रतिवेदनं प्रस्तुतवान्, नियामकसंस्थायाः अग्रे सत्यापनस्य प्रसंस्करणस्य च रायस्य प्रतीक्षया। उपर्युक्तविषयेषु सर्वेषां कम्पनीधारकाणां हितस्य उल्लङ्घनात् प्रभावीरूपेण रक्षणार्थं चुनहौ कोषेण उक्तं यत् यदा प्रकरणस्य आविष्कारः अभवत् तदा आरभ्य सः तत्क्षणमेव व्यापकरूपेण च लियू झीवेइ इत्यनेन सह तत्सम्बद्धैः कर्मचारिभिः सह जोखिमपृथक्करणं कटनपरिहारं च कार्यान्वितवान् . उपर्युक्तस्थितेः आधारेण तथा सम्बद्धानां कानूनीकारणानां कारणात् संचालकमण्डलं प्रभावीरूपेण धारयितुं न शक्यते स्म, तथा च सर्वाणि प्रासंगिकानि परिस्थितयः नियामकप्रधिकारिभ्यः सूचिताः आसन्।

तदनन्तरं सितम्बरमासस्य आरम्भे "लिउ झीवेई" इत्यनेन हस्ताक्षरितं पत्रं चुनहौ कोषस्य सर्वेभ्यः भागधारकेभ्यः, निदेशकेभ्यः, पर्यवेक्षकेभ्यः, कर्मचारिभ्यः च विपण्यां प्रसारितम् कथ्यते यत् प्रासंगिकपत्रे उक्तं यत् पूर्वघोषणायां उल्लिखिताः "त्रिगुणपरिचयाः" शुद्धाः अफवाः सन्ति, निन्दायाः शङ्का च सन्ति, अराजकतायाः निवारणाय च चुन्होउ कोषस्य महाप्रबन्धकस्य क्षिंग युआन् इत्यस्य उपरि अङ्गुलीं दर्शितवती। परन्तु उपर्युक्तस्य नियामकपत्रस्य निर्गमनेन अयं "बोर्डप्रहसनः" अन्ततः नियामकस्वरस्य आरम्भं कृतवान् ।

ज़िंग् युआन् इत्यनेन स्वस्य वक्तव्ये उल्लेखः कृतः यत् लियू झीवेइ इत्यस्य परिचयस्य विषयस्य कारणेन धनवापसीयाः सुधारणस्य च तर्कः महत्त्वपूर्णतया परिवर्तितः भवितुम् अर्हति, तथा च किं लियू झीवेइ इत्यस्य बहुविधं घरेलुविदेशीयपरिचयः गम्भीरन्यायिकमध्यस्थतायाः नियामकमध्यस्थतायाः च श्रृङ्खलायाः शङ्का अस्ति वा इति चीनप्रतिभूतिनियामकआयोगस्य तथा शङ्घाईप्रतिभूतिनियामकब्यूरोतः प्रतिक्रियाणां प्रतीक्षां कुर्वन्।

उपर्युक्तस्थितेः सुधारणप्रगतेः विषये प्रासंगिकनियामकपत्राणां प्रभावस्य च विषये बीजिंगव्यापारदैनिकस्य एकः संवाददाता चुनहौ निधिं फ़ोनं कृतवान्, परन्तु कोऽपि प्रभावी सम्पर्कः न प्राप्तः। संवाददाता अवलोकितवान् यत् चुनहौ निधिः स्वस्य २०२४ तमस्य वर्षस्य अन्तरिमप्रतिवेदने उल्लेखितवान् यत् कम्पनीयाः कानूनानुसारं स्वस्य इक्विटी-कार्याणां प्रबन्धन-दायित्वस्य निष्पादनस्य प्रतिक्रियारूपेण सक्रियरूपेण सुधारणानि कृतवती अस्ति तदतिरिक्तं चुनहौ फंड् इत्यनेन १७ सितम्बर् दिनाङ्के प्रकाशितघोषणायां अपि उल्लेखः कृतः यत् कम्पनीयाः वरिष्ठप्रबन्धनम्, निवेशसंशोधनदलः, कर्मचारी च तुल्यकालिकरूपेण स्थिरः अभवत् तथा च परिचालनजोखिमः नास्ति कम्पनी सदैव सार्वजनिकप्रस्तावस्य मूलनियतस्य पालनं करिष्यति तथा च करिष्यति यथासाधारणं सार्वजनिकप्रस्तावे उत्तमं कार्यं सर्वाणि व्यापारिकं परिचालनप्रबन्धनकार्यं च प्रवर्तयन्तु।

वित्तीयभाष्यकारः गुओ शिलियाङ्गस्य मतं यत् पञ्जीकरणानुरोधानाम् निलम्बनस्य नूतनानां दाखिलानां च चुन्होउ कोषस्य विकासे निश्चितः प्रभावः भवितुम् अर्हति। समग्रतया, व्यक्तिगतसार्वजनिकप्रस्तावः अनुपालनस्य व्यावसायिकतायाश्च दृष्ट्या अन्यव्यावसायिकसंस्थानां अपेक्षया दुर्बलाः भवितुम् अर्हन्ति तथापि व्यक्तिगतसार्वजनिकप्रस्तावानां कृते स्वकीया शैलीं विशिष्टनिवेशदर्शनं च निर्मातुं तुल्यकालिकरूपेण सुलभं भवति, अतः तेषां अनुपालने व्यावसायिकतायां च अधिकं ध्यानं दातुं आवश्यकता वर्तते .

चीन इन्टरप्राइज कैपिटल एलायन्स् इत्यस्य मुख्य अर्थशास्त्री बाई वेन्क्सी इत्यनेन अपि उक्तं यत् चुनहौ कोषे स्थापितानां नियामकदण्डानां तस्य अनन्तरं विकासे बहुप्रभावाः भविष्यन्ति, यथा नूतनानां उत्पादानाम् निर्गमने प्रतिबन्धाः, सम्पत्तिप्रबन्धनपरिमाणे मन्दवृद्धिः, निवेशकस्य न्यूनता च न्यासः तथा धनं मोचयितुं सम्भाव्यः दबावः इत्यादि। कम्पनीयाः आन्तरिकशासनसंरचनायाः समस्याः अपि निर्दिष्टसमये एव सुधारयितुम् आवश्यकाः, अन्यथा अधिकगम्भीरनियामकपरिपाटानां सामना कर्तुं शक्नोति सुधारणकालस्य कालखण्डे चुनहौ कोषस्य सूचनाप्रकटीकरणस्य अनुपालनं सुनिश्चित्य आन्तरिकप्रबन्धनं सुदृढं कर्तुं आवश्यकं भवति तत्सह, प्रतिबन्धितउत्पादनिर्गमनेन उत्पद्यमानानां चुनौतीनां सामना कर्तुं कम्पनीयाः रणनीत्याः समायोजनस्य आवश्यकता भवितुम् अर्हति।

बीजिंग बिजनेस डेली रिपोर्टर ली हैयुआन्

प्रतिवेदन/प्रतिक्रिया