समाचारं

२०२४ तमे वर्षे राष्ट्रियबैडमिण्टनव्यक्तिगतप्रतियोगितायाः समाप्तिः अभवत्, झेजियाङ्ग-युवकः खिलाडी वु मेङ्गिङ्गः एकं स्वर्णं एकं रजतं च प्राप्तवान्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता गाओ हुअशेंग

२०२४ तमस्य वर्षस्य राष्ट्रियबैडमिण्टन-व्यक्तिगत-चैम्पियनशिपस्य समाप्तिः अद्यैव शेन्याङ्ग-नगरे, लिओनिङ्ग्-नगरे अभवत् ।

८ सितम्बर् दिनाङ्के लिओनिङ्ग् प्रान्तीयव्यायामशालायां आरब्धा एषा प्रतियोगिता अष्टप्रतियोगितादिनानि यावत् चलितवती, यत्र बीजिंग-तियानजिन्-सहितस्य देशस्य २४ व्यावसायिकदलानां ६४० क्रीडकाः भागं ग्रहीतुं पञ्जीकरणं कृतवन्तः

युगलक्रीडायाः आयोजनम् अस्याः स्पर्धायाः मुख्यविषयः अभवत्, यत्र उभयतः बहवः उत्कृष्टाः क्रीडकाः स्पर्धां कुर्वन्ति । उपान्तिमस्पर्धादिने उभयस्पर्धायां सेमीफाइनल्-पर्यन्तं प्राप्तानां केषाञ्चन क्रीडकानां एकस्मिन् दिने चतुर्णां क्रीडाणां परीक्षा सहितुं अभवत् । सेमीफाइनल्-क्रीडायां मा ज़िक्सियाङ्ग्, वु मेङ्गिङ्ग्, फेङ्ग् ज़ुएयिङ्ग्, हुआङ्ग केक्सिन् च सर्वे सेमीफाइनल्-क्रीडायां गतवन्तः अन्ते झेजियांग्-दलस्य २१ वर्षीयः वु मेङ्गिङ्ग्-इत्येतत् उभयत्र अन्तिम-पर्यन्तं गन्तुं एकमात्रः खिलाडी अभवत् .

वु मेङ्गिङ्ग् इत्यस्याः बहुक्रीडायाः कारणात् सा भागं गृहीतवती मिश्रितयुगलक्रीडायाः महिलायुगलक्रीडायाः च अन्तिमपक्षे क्रमशः प्रथमे पञ्चमे च क्रीडासु आयोजनस्य व्यवस्था कृता प्रथमः मिश्रितयुगलानां अन्तिमपक्षः द्वयोः झेजियांग-युग्मयोः मध्ये द्वन्द्वयुद्धम् आसीत् । अन्ते स्पर्धायां अधिकः अनुभवः प्राप्तः शेन् क्सुआन्याओ/वु मेङ्गिंग् इत्यनेन लिओ पिन्यी/चेन् फैन् शुटियान् २३-२१, १९-२१, २१-१४ इति स्कोरेन पराजितः प्रथमवारं राष्ट्रियविजेतृत्वं च प्राप्तम्

त्रयः क्रीडाः विरामं कृत्वा पुनः अन्तिममहिलायुगलक्रीडायाः अन्तिमपक्षे वु मेङ्गिङ्गः उपस्थितौ सा च झेङ्ग् लान् च गुआङ्गडोङ्ग-दलस्य चेन् क्षियाओफेइ/फेङ्ग् ज़ुएयिंग् इत्यनेन सह १८-२१, १४-२१ इति स्कोरेन पराजितौ, उपविजेता च। चॅम्पियनशिपं जित्वा चेन् क्षियाओफेइ/फेङ्ग् ज़ुयिङ्ग् सप्तमवारं राष्ट्रियस्पर्धायां महिलायुगलचैम्पियनशिपस्य मञ्चे स्थितवन्तः ते अस्मिन् वर्षे राष्ट्रियैकलचैम्पियनशिपं, राष्ट्रियैकलचैम्पियनशिपं च जित्वा।

महिलानां एकल-अन्तिम-क्रीडायां बीजिंग-दलस्य कै यान्यान्-इत्यनेन शाण्डोङ्ग-दलस्य झाङ्ग-झिन्रान्-इत्येतत् २१-१२, १६-२१, २१-१३ इति स्कोरेन पराजय्य उपाधिस्य रक्षणं कृत्वा वर्षद्वयं यावत् क्रमशः चॅम्पियनशिपं प्राप्तम् पुरुषाणां एकल-अन्तिम-क्रीडायां जियाङ्गक्सी-दलस्य झाओ जुन्पेङ्ग् इत्यनेन झेजियांग्-दलस्य झोउ-जिन्यु-इत्येतत् पराजय्य २०१६ तमे वर्षे अष्टवर्षेभ्यः परं पुनः राष्ट्रिय-एकल-चैम्पियनशिपस्य पुरुष-एकल-विजेतृत्वं प्राप्तम् पुरुषयुगलस्य अन्तिमपक्षे अनहुई-दलस्य तान किआङ्ग/लिउ याङ्ग् इत्यनेन शङ्घाई-नगरस्य शाङ्ग यिचेन्/हु केयुआन्-इत्येतत् पराजितम् अस्मिन् स्पर्धायां अनहुई-दलेन प्रथमवारं राष्ट्रिय-चैम्पियनशिप-स्वर्णपदकं प्राप्तम् ।

अक्टूबरमासस्य अन्ते नवम्बरमासस्य आरम्भपर्यन्तं राष्ट्रियबैडमिण्टनदलप्रतियोगिता (परिणामाः १५ तमे राष्ट्रियक्रीडाबैडमिण्टनयोग्यताप्रतियोगितायाः बीजक्रमाङ्कनेन सह सम्बद्धाः सन्ति) फुजियान्-देशस्य फुझोउ-नगरे भविष्यति (चीनी बैडमिण्टनसङ्घस्य आधिकारिकजालस्थलात् चित्रम्)

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया