समाचारं

"चक्षुषः उड्डयनपुरुषः" जू ज़ुओयी राष्ट्रिय-ट्रैक-एण्ड्-फील्ड्-चैम्पियनशिप्-क्रीडायां विजयं प्राप्तवान् सः लिखितवान् यत् - एकस्मिन् दिने अहं चीन-देशस्य प्रतिनिधित्वं बाधा-क्रीडायां कर्तुम् इच्छामि

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनी एथलेटिक्स एसोसिएशन् इत्यस्य अनुसारं २०२४ तमस्य वर्षस्य राष्ट्रियट्रैक एण्ड् फील्ड् प्रतियोगितायाः समाप्तिः १६ तमे दिनाङ्के झेजियांग-नगरस्य कुझोउ-नगरे अभवत् । तस्याः रात्रौ प्रथमपुरुषस्य ११० मीटर् बाधादौडस्य मध्ये शाङ्घाई-दलस्य जू ज़ुओयी १३.३१ सेकेण्ड्-समयेन अग्रतां प्राप्तवान्, जियाङ्गसु-दलस्य लियू जुन्कियान् च १३.४१ सेकेण्ड्-समयेन द्वितीयस्थानं प्राप्तवान् शाङ्घाई-दलस्य अन्यः युवा क्रीडकः चेन् युआन् १३.४९ सेकेण्ड्-समयेन कांस्यपदकं प्राप्स्यति । क्रीडायाः अनन्तरं जू ज़ुओयी इत्यनेन पोस्ट् कृतम् यत् "एकदा अहं चीनस्य प्रतिनिधित्वं बाधायां कर्तुम् इच्छामि" इति ।

पूर्वं ज्ञातं यत् पेरिस्-ओलम्पिक-क्रीडायां स्पर्धां कर्तुं चक्षुषी धारयन् जू-झुओयी-इत्यनेन नेटिजन-मध्ये उष्ण-चर्चा-प्रवर्तनं कृतम् यत् "एतत् चित्रं गणित-ओलम्पियाड्-स्पर्धायां भागं ग्रहीतुं गच्छति इव दृश्यते, सः ओलम्पिक-क्रीडायां किमर्थं गतः? केचन नेटिजनाः जू ज़ुओयी इत्यस्य नाम अपि "द डेडली स्कॉलर" इति कृतवन्तः । पेरिस् ओलम्पिकस्य कृते पुरुषाणां ११० मीटर् बाधादौडस्य योग्यताप्रतियोगितायां जू ज़ुओयी १३.४० सेकेण्ड् धावित्वा समूहे प्रथमः इति सेमीफाइनल्-पर्यन्तं गतः परन्तु सेमीफाइनल्-क्रीडायां जू ज़ुओयी १३.४८ सेकेण्ड् यावत् धावित्वा समूहे ७ स्थानं प्राप्तवान् ।

२००३ तमे वर्षे जन्म प्राप्य जू ज़ुओयी प्राथमिकविद्यालयात् स्नातकपदवीं प्राप्त्वा शङ्घाई सोङ्गजियाङ्ग् ७ क्रमाङ्कस्य मध्यविद्यालये प्रवेशं कृत्वा ट्रैक एण्ड् फील्ड् प्रशिक्षणं आरब्धवान् । २०२० तमे वर्षे जू ज़ुओयी सन हैपिङ्ग् इत्यस्य अधीनं नियुक्तः अभवत्, तस्य कनिष्ठतमः शिक्षुः अभवत् । तथा च सन हैपिङ्ग् लियू क्षियाङ्गस्य मार्गदर्शकः अस्ति। सन हैपिङ्ग् इत्यनेन जू ज़ुओयी इत्यस्य ओलम्पिकबाधायाः अन्तिमपक्षे गमनस्य कारणानां विश्लेषणं कृतम् : अपर्याप्तसमायोजनं प्रतियोगितायाः अनुभवस्य अभावः च । सः अवदत् यत् जू ज़ुओयी इत्यस्य समस्या मुख्यतया तस्य भविष्ये एव अस्ति, आरम्भसमस्या च तुल्यकालिकरूपेण महती अस्ति।

गतवर्षस्य हाङ्गझौ एशियाईक्रीडायाः दुर्भाग्येन कांस्यपदकं प्राप्तम् जू झुओयी एकदा लिखितवान् यत्, "युवकः विश्वस्य सर्वोत्तमः भवितुम् महतीं महत्त्वाकांक्षां कृतवान्" इति। जू ज़ुओयी अस्मिन् समये ओलम्पिकक्रीडायाः अन्तिमपक्षे प्रवेशं कर्तुं असफलः आसीत् सः आशां कृतवान् यत् चीनदेशः अद्यापि ११० मीटर् बाधादौडस्य सशक्तः बिन्दुः अस्ति क्षियाङ्ग), एषः कार्यक्रमः खलु चीनदेशे हिमबिन्दुं प्राप्तवान्, यतः वयं उत्तराधिकारस्य उत्तमं कार्यं न कृतवन्तः, यस्य परिणामः अभवत् यत् इदानीं किञ्चित् विच्छेदः अभवत्, अतः अहम् अद्यापि आशासे यत् अग्रणीत्वं स्वीकृत्य एतां परियोजनां निर्मातुं प्रयत्नः करिष्यामि निरन्तरं बलवन्तः वर्धन्ते” इति ।

दलानाम् सामाजिकलेखानां, सिन्हुआ न्यूज एजेन्सी, @oriental sports daily, the paper इत्यादिभ्यः व्यापकसूचना।

(स्रोतः : xiaoxiang morning news)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया