समाचारं

येन-रूप्यकाणां मूल्यं प्रबलतया पुनः उच्छ्रितम् अभवत्, १४०-अङ्कं च भग्नम् अभवत् ।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोमवासरे डॉलर-येन्-विनिमय-दरः १४० इति प्रमुख-मनोवैज्ञानिक-स्तरात् न्यूनः अभवत्, यूरोपीय-सत्रस्य समये १३९.५८-पर्यन्तं पतितः यतः बहुविध-माध्यम-रिपोर्ट्-पत्रेषु उक्तं यत् फेडरल् रिजर्व-संस्थायाः व्याज-दरेषु ५० आधारेण कटौती भवितुम् अर्हति अस्मिन् सप्ताहे अंकाः।

विश्लेषकाः अवदन् यत् बहुविधमाध्यमप्रतिवेदनेषु उक्तं यत् ५० आधारबिन्दुव्याजदरे कटौती अद्यापि विकल्पः अस्ति, न्यूयॉर्कफेडस्य पूर्वाध्यक्षः डड्ले अपि महत्त्वपूर्णदरेकटनस्य वकालतम् अकरोत्, येन मार्केट्-अपेक्षासु परिवर्तनं जातम्

अमेरिकीव्याजदरवायदाबाजाराः ५१% संभावनायां मूल्यनिर्धारणं कुर्वन्ति यत् केन्द्रीयबैङ्कः अस्मिन् सप्ताहे नीतिसभायां व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं करिष्यति, यत् गतसप्ताहस्य आरम्भे प्रायः १५% आसीत्

जेफरीजस्य विदेशीयविनिमयस्य प्रमुखः ब्रैड बेच्टेल् इत्यनेन उक्तं यत् नूतनानां महङ्गानि आँकडानां कारणेन फेडद्वारा २५ आधारबिन्दुदरेषु कटौतीयाः अपेक्षाः सुदृढाः अभवन् ततः परं मीडिया-रिपोर्ट्-पत्रैः मार्केट्-मध्ये ५० आधार-बिन्दु-दर-कटाहस्य सम्भावना प्रवर्तते। बाजारस्य अपेक्षासु परिवर्तनस्य कारणात् निवेशकाः सम्भाव्य 50 आधारबिन्दुदरकटनस्य समायोजनाय स्वव्यापारस्थानानि समायोजयन्ति।

येन अस्मिन् त्रैमासिके सर्वोत्तमप्रदर्शनं जी-१० मुद्रा अभवत्, यत् प्रायः १५% वर्धितम्, यतः निवेशकाः अपेक्षां कुर्वन्ति यत् अमेरिका-जापानयोः व्याजदरभेदाः अधिकं संकुचिताः भविष्यन्ति

फेडरल् रिजर्वः अस्मिन् सप्ताहे अमेरिकी-ऋणव्ययस्य कटौतीं कर्तुं निश्चितः अस्ति, केवलं प्रश्नः अस्ति यत् कियत्, अस्मिन् वर्षे द्विवारं व्याजदराणि वर्धयित्वा शुक्रवासरे जापानदेशः स्थिरः भविष्यति इति अपेक्षा अस्ति।

बीएनपी परिबास् इत्यस्य एशियादरेषु विदेशीयविनिमयरणनीतिज्ञः चन्द्रेशजैनः अवदत् यत्, "अधुना सर्वा अस्थिरता व्याजदरेभ्यः आगच्छति, तथा च फेडरल् रिजर्वद्वारा अधिकव्याजदरे कटौतीयाः, बैंकेन च अधिकव्याजदरवृद्धेः सम्भावनायां मार्केट् मूल्यनिर्धारणं कुर्वन् अस्ति जापान।"

जैनः अपेक्षां करोति यत् आगामिवर्षे येनस्य मूल्यं निरन्तरं वर्धते परन्तु अमेरिकीनिर्वाचनस्य परिणामः, अधिकशुल्कस्य जोखिमः च समाविष्टाः "विचारणीयाः जोखिमाः" सन्ति इति चेतवति।

येन्-वाहन-व्यापारस्य विच्छेदनस्य प्रतिक्रियारूपेण विदेशीय-वित्तीय-संस्थाः अपि स्वस्य विभागस्य भागं विक्रेतुं बाध्यन्ते, परन्तु सः अद्यापि कैरी-व्यापारस्य पूर्ण-पतनं न दृष्टवान् इति सः अजोडत्

यद्यपि जापानस्य बैंकः अस्मिन् सप्ताहे ऋणव्ययस्य परिवर्तनं न कर्तुं शक्नोति तथापि अधिकांशः अर्थशास्त्रज्ञाः अपेक्षां कुर्वन्ति यत् सः पुनः डिसेम्बरमासे ऋणव्ययस्य वृद्धिं करिष्यति। जापानस्य बैंकेन ३१ जुलै दिनाङ्के स्वस्य नीतिव्याजदरं ०.२५% यावत् वर्धितम्, येन अगस्तमासस्य आरम्भे वैश्विकबाजारे अशान्तिः अभवत्, मुद्रा, बाण्ड्, स्टॉक इत्यादीनां सम्पत्तिषु प्रभावः अभवत्

बैंक आफ् जापान समीक्षा सदस्य नाओकी तमुरा गतगुरुवासरे बहिः जगति एकं सशक्तं हॉकी संकेतं प्रेषितवान् यत् जापानस्य बैंकः भविष्ये ब्याजदराणि अधिकतया वर्धयितुं शक्नोति यत् अनेके अर्थशास्त्रज्ञाः अपेक्षितवन्तः। सः दर्शितवान् यत् जापानस्य तटस्थनीतिदरः १% वा अधिकः अस्ति, जापानस्य बैंकेन शीघ्रमेव व्याजदराणि वर्धयितुं शक्यन्ते इति ।

तदतिरिक्तं सोमवासरे जापानदेशस्य राष्ट्रियावकाशः अपि येन-मूल्यानां वर्धनस्य कारणम् अस्ति । सुमिटोमो मित्सुई बैंकिंग कार्पोरेशनस्य एशिया प्रशान्त अर्थशास्त्री र्योटा अबे इत्यनेन चेतावनी दत्ता यत् अवकाशदिवसस्य "सट्टाबाजाः" पतले व्यापारस्य लाभं लभन्ते, येन सहजतया तीक्ष्णबाजारस्य उतार-चढावः प्रवर्तयितुं शक्यते।

परन्तु वर्षस्य अन्ते यावत् येन् प्रति डॉलरं १३५ येन् यावत् भवितुं शक्नोति इति सः अवदत् यत् गतवर्षस्य मेमासात् परं तस्य सर्वोच्चस्तरः अस्ति। "usd/jpy निश्चितरूपेण निकटकालीनरूपेण पतति, केनचित् वन्यचरणेन सह।"