समाचारं

अमेरिका-देशः, यूनाइटेड् किङ्ग्डम्-देशः च ३०० किलोमीटर्-दूरस्य क्षेपणास्त्र-प्रतिबन्धं हृत्वा, पुटिन्-महोदयस्य "लालरेखा" भङ्गं कृत्वा, सामरिक-परमाणुशस्त्राणि प्रथमवारं वास्तविक-युद्धे स्थापितानि च?

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशमाध्यमानां समाचारानुसारं अमेरिकीविदेशसचिवः एण्टोनी ब्लिङ्केन् इत्यनेन उक्तं यत् इराणेन रूसदेशाय प्रदत्ताः अल्पदूरपर्यन्तं बैलिस्टिकक्षेपणानि युक्रेनदेशे अधिकानागरिकाणां क्षतिं जनयिष्यन्ति, आधारभूतसंरचनानां च नाशं करिष्यन्ति इति तथ्यं दृष्ट्वा युक्रेनदेशाय अमेरिकी- रूसीस्थानीयलक्ष्येषु प्रहारार्थं सेनायाः सामरिकक्षेपणास्त्रं (atacms) कृतवान् । तथा च तस्य यूके-देशस्य भ्रमणानन्तरं यूके-देशः अपि युक्रेन-देशस्य "स्टॉर्म-शैडो"-क्रूज्-क्षेपणास्त्र-प्रयोगे प्रतिबन्धं हृत्वा स्थापयिष्यति । अस्य अर्थः अस्ति यत् युक्रेनदेशः अन्ततः रूसदेशस्य विमानस्थानकानि, रसदकेन्द्राणि च इत्यादिषु सामरिकलक्ष्येषु आक्रमणं कर्तुं ३०० किलोमीटर् अधिकपरिधियुक्तौ दीर्घदूरपर्यन्तं गोलाबारूदद्वयं उपयोक्तुं शक्नोति। अतः, किं पुनः नाटो-सङ्घस्य कृते रूस-देशेन आकृष्टा एषा "परमाणुप्रहार-लालरेखा" "मेटयितुं" जोखिमे अस्ति?

विदेशीय उपग्रहैः रूसदेशः इति कथितस्य मालवाहकजहाजस्य दृश्यानि गृहीताः ये पुनः इरान्देशं प्रति क्षेपणास्त्रं परिवहनं कुर्वन्ति स्म

अधुना एव वालस्ट्रीट् जर्नल् इत्यादिभिः माध्यमैः इरान्-देशः रूसदेशं प्रति बैलिस्टिक-क्षेपणास्त्रं प्रेषयितुं आरब्धवान् इति ज्ञापितम् । यतः एषा वार्ता अनामिका अमेरिकी-अधिकारिणाम् आगता, अतः सा अतीव विश्वसनीयः अस्ति । इरान्-देशस्य रूस-देशाय क्षेपणास्त्र-आपूर्तिविषये पूर्वं प्राप्तानि प्रतिवेदनानि सर्वाणि "सम्भवानि" आसन्, परन्तु अधुना अधिकारी अवदत् यत् इरान्-देशेन रूस-देशाय "वितरणं" सम्पन्नम् इति "पुष्टिः" अभवत् तत्र उक्तं यत्, इरान्देशात् रूसीजहाजेन कैस्पियनसागरस्य बन्दरगाहं प्रति एतत् मालवाहनं वाह्यते, तस्य परिमाणं च "शतशः" यावत् भवितुम् अर्हति इति। यद्यपि इराणी-क्षेपणास्त्रस्य विशिष्टं प्रतिरूपं अद्यापि न ज्ञातं तथापि बहिःस्थजनानाम् अनुमानं यत् एतत् फाथ्-३६० अल्पदूरपर्यन्तं बैलिस्टिक-क्षेपणास्त्रं भवितुम् अर्हति इति ।

ईरानी फाथ-३६० अल्पदूरपर्यन्तं बैलिस्टिकक्षेपणास्त्रम्

यद्यपि fath-360 इत्यस्य व्याप्तिः केवलं 120 किलोमीटर् अस्ति तथापि उपग्रहमार्गदर्शनस्य, जडमार्गदर्शनप्रणालीनां च उपयोगस्य कारणात् अद्यापि तस्य सटीकता कतिपयेषु युक्रेनदेशस्य अग्ररेखासु, लक्ष्येषु च निश्चितगभीरतायां प्रहारार्थं पर्याप्तम् अस्ति एवं प्रकारेण रूसदेशः स्वस्य बहुमूल्यं इस्कण्डर्-बैलिस्टिक-क्षेपणास्त्रं ५०० किलोमीटर्-पर्यन्तं मुक्तं कृत्वा युक्रेन-देशे दूरं यावत् सामरिक-लक्ष्यं, यथा भाडे-सान्द्रस्थानानि, शस्त्र-गोदामानि, भूमिगत-शस्त्र-कारखानानि इत्यादीनि आक्रमणं कर्तुं शक्नोति तथा च एषा वार्ता अस्ति यत् रूसदेशेन वस्तुतः कतिपयान् सप्ताहान् यावत् इरान्देशे प्रशिक्षणं प्राप्तुं कर्मचारिणः प्रेषिताः इति अनुमानं भवति यत् एतेषां क्षेपणास्त्रानाम् आगमनानन्तरं ते तत्क्षणमेव युद्धे स्थापयितुं शक्यन्ते।

पूर्वं अमेरिकादेशेन युक्रेनदेशाय प्रदत्तानां बहुद्वारयुक्तानां m142 तथा m270 बहुप्रक्षेपणरॉकेटप्रणालीनां केवलं रूसीसैन्यलक्ष्यं प्रहारयितुं केवलं 80 किलोमीटर् अधिकतमपरिधियुक्तानि मार्गदर्शितगोलाबारूदस्य उपयोगः, सेना सामरिकप्रक्षेपणानां (atacms) उपयोगः च अनुमतः आसीत् अमेरिकादेशेन ३०० किलोमीटर्पर्यन्तं व्याप्तिः प्रदत्ता इति निषिद्धम् आसीत् । परन्तु अमेरिकादेशेन इरान्-देशेन रूस-देशाय फाथ्-३६० इति अल्पदूरपर्यन्तं बैलिस्टिक-क्षेपणास्त्रं प्रदत्तम् इति निर्धारितस्य अनन्तरं अमेरिका-देशस्य मनोवृत्तिः परिवर्तयितुं आरब्धा । ब्लिन्केन् इत्यनेन उक्तं यत् अमेरिकादेशः युक्रेनदेशः रूसदेशस्य लक्ष्येषु आक्रमणार्थं एटीएसीएमएस-क्षेपणास्त्रस्य उपयोगं कर्तुं शक्नोति, येन युक्रेनदेशः स्वसीमायाः ३०० किलोमीटर्-दूरे प्रायः २०० रूसी-घरेलुसैन्यलक्ष्याणि प्रहारं कर्तुं शक्नोति।

रूसदेशस्य वोरोन्ये विमानस्थानके अगस्तमासस्य १४ दिनाङ्के युक्रेनदेशस्य ड्रोन्-आक्रमणस्य पश्चात्

यथा, वोरोनेज् रूसीसैन्यविमानस्थानकं एटीएसीएमएस-क्षेपणास्त्रस्य ३०० किलोमीटर्-पर्यन्तं व्याप्तेः धारायाम् अस्ति । एतत् मुख्येषु युद्धविमानस्थानकेषु अन्यतमम् अस्ति यत्र रूसीबम्बविमानाः युद्धविमानाः च युक्रेनदेशे आक्रमणं कर्तुं उड्डीयन्ते । अत्र आक्रमणं कृत्वा युक्रेनदेशे अग्रपङ्क्तिषु, सामरिकलक्ष्येषु, आधारभूतसंरचनेषु च प्रहारार्थं वायुश्रेष्ठतायाः उपयोगं कर्तुं रूसस्य क्षमतां प्रभावीरूपेण दुर्बलं कर्तुं शक्यते। यद्यपि युक्रेनदेशेन पूर्वमेव अत्र आक्रमणार्थं दीर्घदूरपर्यन्तं ड्रोन्-यानानां उपयोगः कृतः तथापि एतेषां ड्रोन्-यानानां सीमित-प्रभारस्य कारणात् विमानस्थानके प्रभावः अतीव सीमितः आसीत् परन्तु यदि युक्रेनदेशः अधिकशक्तिशालिनः एटीएसीएमएस-क्षेपणास्त्रं प्रति गच्छति तर्हि निश्चितरूपेण विमानस्थानकस्य महती क्षतिः भविष्यति, यत् स्पष्टतया रूसीसेनायाः वायु-आधारित-प्रहार-क्षमतां नियन्त्रयितुं शक्नोति |. अपि च, एटीएसीएमएस-क्षेपणास्त्राः अपि व्याप्तेः अन्तः रूसी-कमाण्ड-केन्द्राणि, रसद-नोड्-इत्यादीनि महत्त्वपूर्ण-लक्ष्याणि च बहूनां प्रहारं कर्तुं शक्नुवन्ति, येन रूसी-सेनायाः युद्ध-प्रभावशीलता बहु दुर्बलतां प्राप्नोति

यूनाइटेड् किङ्ग्डम् इत्यनेन पूर्वं युक्रेनदेशस्य रूसदेशे "स्टॉर्म शैडो" क्रूज्-क्षेपणानां प्रयोगे प्रतिबन्धः कृतः, परन्तु अद्यैव युक्रेन-देशस्य आधारभूतसंरचनायाः उपरि रूसस्य बृहत्-प्रमाणेन आक्रमणानां, ईरानी-क्षेपणास्त्रानाम् आगमनस्य च कारणेन एतत् परिवर्तनं जातम् ब्लिङ्केन् इत्यस्य यूके-देशस्य यात्रा अपि अस्य विषयस्य संप्रेषणार्थम् अस्ति इति विश्वासः अस्ति यत् यूके-देशः निकटभविष्यत्काले अमेरिका-देशस्य कार्याणि अवश्यमेव अनुसृत्य रूसी-देशस्य आक्रमणाय युक्रेन-देशेन "स्टॉर्म-शैडो"-क्रूज्-क्षेपणास्त्रस्य उपयोगे प्रतिबन्धानां ह्रासस्य घोषणां करिष्यति | लक्ष्याणि । एतेन कदमेन रूसस्य स्वदेशरक्षायां दबावस्य तीव्रवृद्धिः भविष्यति! अन्ततः atacms क्षेपणास्त्राः "storm shadow" च द्वौ दीर्घदूरपर्यन्तं क्षेपणास्त्रौ स्तः यस्य व्याप्तिः प्रायः ३०० किलोमीटर् यावत् भवति यदि ते एकस्मिन् एव रूसी लक्ष्ये आक्रमणं कुर्वन्ति तथा च केषाञ्चन ड्रोन्-इत्यनेन सह हस्तक्षेपस्रोतरूपेण सहकार्यं कुर्वन्ति तर्हि तेषां आक्रमणसफलतायाः दरः निःसंदेहं भविष्यति!

वर्तमान-रूस-युक्रेन-युद्धस्य सम्मुखीभूतानां वर्धन-जोखिमानां विषये सर्वेषां सम्बन्धित-पक्षेषु दृष्टिकोणाः विशेषतया महत्त्वपूर्णाः सन्ति । नाटो सदस्यराज्यानां विषये सामान्यतया ते अमेरिका-ब्रिटेनयोः कार्याणां विषये महतीं चिन्ताम् अव्यक्तवन्तः तथापि युक्रेन-देशयोः एतासां क्षेपणास्त्रानाम् उपयोगं कर्तुं अनुमतिः भवेत् वा इति विषये मतभेदाः सन्ति युद्धं तु रूसस्य राष्ट्रियशक्तिं निरन्तरं उपभोगयितुं उन्नतशस्त्राणि प्रदातुं युक्रेनदेशस्य समर्थनं कर्तुं आशास्ति ।

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की पाश्चात्त्यदेशेभ्यः अधिकं सैन्यसमर्थनं विशेषतः दीर्घदूरपर्यन्तं क्षेपणानि दातुं बहुवारं आह्वयति। युक्रेनदेशस्य मतं यत् रूसदेशे सैन्यलक्ष्यं प्रहारं कृत्वा एव रूसस्य आक्रामकगतिम् प्रभावीरूपेण नियन्त्रयितुं शक्नोति। वस्तुतः युक्रेनदेशः युक्रेनदेशस्य प्रमुखरूसीसैन्यसुविधासु आक्रमणार्थं एटीएसीएमएस, "स्टॉर्म शैडो" इत्येतयोः उपयोगं कुर्वन् आसीत् । अमेरिकीमाध्यमानां समाचारानुसारं अमेरिकादेशेन युक्रेनदेशाय प्रदत्तानां एटीएसीएमएस-क्षेपणास्त्रानाम् अधिकांशः अधुना उपभोक्तः अस्ति ।

परन्तु रूसदेशः अमेरिका-ब्रिटेनयोः निर्णयस्य प्रबलविरोधं प्रकटितवान्, निर्णयस्य विरुद्धं तदनुरूपं उपायं करिष्यति इति च दावान् अकरोत् । यथा, रूसस्य संसदस्य निम्नसदनस्य स्टेट् ड्यूमा इत्यस्य अध्यक्षः व्याचेस्लाव वोलोडिन् इत्यनेन उक्तं यत् यदि कीवः रूसदेशं प्रति पाश्चात्यदीर्घदूरपर्यन्तं क्षेपणानि प्रहारं आरभते तर्हि रूसः युक्रेनविरुद्धं "अधिकशक्तिशालिनः विनाशकारीः च शस्त्राणि" उपयोक्तुं बाध्यः भविष्यति। रूसस्य उपविदेशमन्त्री सर्गेई रियाब्कोवः अवदत् यत् रूसः सर्वाणि नववितरितानि एटीएसीएमएस-क्षेपणानि नष्टं करिष्यति। युक्रेनदेशे वायु-क्षेपणास्त्र-आक्रमणं तीव्रं कृत्वा युक्रेन-देशस्य पाश्चात्य-सहयोगिभ्यः च सैन्यदबावस्य उपयोगं कर्तुं शक्नोति । तदतिरिक्तं रूसदेशः नाटो-देशस्य अन्तः मतविभाजनस्य प्रयासे अन्तर्राष्ट्रीयमञ्चे कूटनीतिक-आक्रमणानि अपि करिष्यति ।

अवश्यं पक्षद्वयस्य एतेषां "वाचिक पीके" सम्मुखीकरणानां अनन्तरं उभयपक्षस्य वास्तविकक्रियाणां उपरि निर्भरं भवति । रूसस्य दृष्ट्या यतः पुटिन् पूर्वं नाटो-सङ्घस्य कृते "लालरेखाः" आकर्षितवान् यत् रूसी-परमाणुशस्त्र-प्रहारं जनयिष्यति - यथा युक्रेन-देशस्य एफ-१६-युद्धविमानेषु नाटो-सहाय्यम् - अनेके एफ-१६-विमानाः नाटो-द्वारा युक्रेन-देशं प्रति प्रदत्ताः, कृताः च युक्रेन-सैन्येन प्रयुक्तम् अस्य युद्धे उपयोगः कृतः अस्ति, तस्य कारणेन रूसः नाटो-विरुद्धं प्रतिकारं न कृतवान् । रूसस्य मुख्यभूमिलक्ष्येषु आक्रमणं कर्तुं युक्रेनदेशस्य सहायकदीर्घदूरपर्यन्तं क्षेपणानां उपयोगे नाटो-संस्थायाः वर्तमानकाले शिथिलतायाः प्रतिक्रियारूपेण पुटिन् १३ सितम्बर्-दिनाङ्के एकस्मिन् साक्षात्कारे अपि अवदत् यत् युक्रेनदेशे रूसी-मुख्यभूमिलक्ष्येषु आक्रमणं कर्तुं दीर्घदूरदूरपर्यन्तं क्षेपणानां उपयोगं कर्तुं क्षमता नास्ति यावत् पाश्चात्त्यदेशेभ्यः साहाय्यं प्राप्नोति, एतस्य च अस्य अर्थः अस्ति यत् नाटोदेशाः - अमेरिका, यूरोपः च - रूसदेशेन सह युद्धं कुर्वन्ति ।

अस्य अर्थः भवितुम् अर्हति यत् पुटिन् यूक्रेनस्य भविष्ये दीर्घदूरपर्यन्तं क्षेपणास्त्रस्य उपयोगं मुख्यभूमिं आक्रमयितुं पाश्चात्यसाहाय्येन सह प्रत्यक्षतया समीकरणं करिष्यति यत् रूसविरुद्धं नाटो-सङ्घस्य "युद्धघोषणा" इति किन्तु नाटो-संस्थायाः वास्तविकसमयस्य टोही-गुप्तचर-समर्थनं विना युक्रेन-देशस्य एतासां पाश्चात्य-क्षेपणास्त्रानाम् उपयोगेन ३०० किलोमीटर्-दूरे स्थितेषु सुरक्षित-रूसी-लक्ष्येषु प्रहारस्य क्षमता नास्ति अतः "रूसी-लक्ष्यं प्रहारार्थं पाश्चात्य-सहायक-दीर्घदूर-क्षेपणास्त्र-प्रयोगः" नाटो-सङ्घस्य कृते पुटिन्-इत्यनेन आकृष्टा नवीनतमा "लालरेखा" भविष्यति, या परमाणु-आक्रमणं प्राप्स्यति अतः अस्याः "लालरेखा" विषये नाटो-अन्तर्गतं मतभेदाः भवितुम् अर्हन्ति ।

रूसस्य अग्रपङ्क्तिं अवरुद्धं कुर्वन् जर्मनीदेशः स्वस्य टॉर्नेडो-युद्धविमानस्य उपरि स्थापितस्य बी६१-१२ परमाणुबम्बस्य प्रमाणीकरणं सम्पन्नवान् ।

अतः अधुना युक्रेन-रूसयोः, तथैव परिस्थितौ योगदानं दत्तवन्तः नाटो-देशाः च मध्ये द्वन्द्वः नूतनपदे प्रविशति । युक्रेनदेशस्य दीर्घदूरपर्यन्तं क्षेपणानां अप्रतिबन्धितः बृहत्परिमाणेन उपयोगः भविष्यस्य युद्धस्थितीनां आकारं दातुं युद्धस्य वर्धनस्य प्रमाणं निर्धारयितुं च प्रमुखं कारकं भविष्यति। भविष्ये यथा यथा उभयतः अधिकानि उन्नतानि शस्त्राणि प्रयुक्तानि भवन्ति तथा तथा संघर्षस्य परिमाणं तीव्रता च अधिकं तीव्रं भवितुम् अर्हति । तावत्पर्यन्तं रूसस्य "परमाणुयष्टिः" न प्रयोज्यते इति गारण्टी नास्ति इति मम भयम् अस्ति! अमेरिकादेशस्य नेतृत्वे नाटोदेशाः अधुना ५०,००० टनपर्यन्तं अधिकतमं उत्पादनं प्राप्य बी६१-१२ सामरिकपरमाणुबम्बस्य उपयोगाय तीव्रं सज्जतां कुर्वन्ति

इदानीं रूस-युक्रेन-देशयोः स्थितिः "तूफानः आगन्तुं प्रवृत्तः" इति अवस्थां प्राप्तवान् इति वक्तुं शक्यते प्रथमवारं!