समाचारं

जे-२० विमानानाम् संख्या ३०० अधिका अस्ति? एतत् किमपि नास्ति, अमेरिकादेशस्य शिरोवेदना अद्यापि आगमिष्यति।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं देशे अधुना अधिकाः क्षमताः प्रगतिः च अस्ति, अतः एव अन्ये देशाः अपि अस्मान् प्रति तदनुरूपं प्रतिबन्धं कर्तुम् इच्छन्ति, परन्तु सौभाग्येन तेषां बलं प्रबलम् अस्ति तेषां आरम्भः असम्भवं करोति, तथा च केभ्यः वर्तमानविकासेभ्यः न्याय्यं चेत्, आरम्भात् पूर्वं केचन तान्त्रिकलाभान् साक्षात्कर्तुं सम्भावना चीनस्य सैन्य-उद्योगस्य विषये सर्वेषां अवगमनं भिन्नं करोति |. समग्रयुद्धविमानप्रगतेः मध्ये सर्वाधिकं दृष्टिगोचरं मम देशस्य जे-२० इति चीनदेशेन प्रौद्योगिकीविषये सफलतां प्राप्तस्य अनन्तरं इदानीं सः अपि आँकडानां विकासं कर्तुम् इच्छति।

वस्तुतः सर्वेषां मतं यत् समग्रप्रौद्योगिक्याः दृष्ट्या अमेरिकादेशस्य निरपेक्षः लाभः अस्ति, तस्य समर्थनार्थं च तेषां विशाला वित्तीयशृङ्खला अस्ति केषाञ्चन वर्तमानदत्तांशस्य अनुसारं अमेरिकीरक्षाविभागेन अपि f35 इत्यस्य उत्पादनस्य अनुमोदनं कृतम् अस्ति युद्धविमानाः, यस्य अर्थः अस्ति फलतः ते पूर्णवेगस्य उत्पादनस्य चरणे प्रविशन्ति ।

परन्तु वस्तुतः अमेरिकीसैन्यव्ययस्य न्यूनतायाः अपि अर्थः अस्ति यत् अस्य योद्धायाः योजनाकृतदत्तांशयोः केचन भेदाः भविष्यन्ति, तुलनायाः अनन्तरं बहवः जनाः मन्यन्ते यत् एते दत्तांशाः चतुर्वर्षेभ्यः अधिकं विलम्बेन भविष्यन्ति इति पञ्चदशः अपि घोषितवान् यत्... भविष्ये, कम्पनी प्रतिवर्षं पातिता भविष्यति।