समाचारं

jingwu kuaiju|mooncake "रूपान्तरण" कस्यचित् हृदयं पीडयति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

काओ कियानकियन
इदं मध्यशरदमहोत्सवस्य अवकाशः अस्ति, परन्तु चन्द्रकेक्सविपणं प्रचलति । कारणं यत् अन्तर्जाल-प्रसिद्धः जिओ याङ्गः स्वस्य लाइव-प्रसारण-कक्षे "हाङ्गकाङ्ग-मेइचेङ्ग्" इति चन्द्र-केकस्य प्रचारं कृतवान्, यत् चन्द्र-कक्षस्य उत्पत्तिः "हाङ्गकाङ्ग-नगरात् अस्ति, २० वर्षाणाम् अधिककालात् उच्चस्तरीयः पुरातनः ब्राण्ड् अस्ति" इति दावान् अकरोत् अतिशयोक्तिपूर्णवाक्पटुतायाः, विशालस्य उत्पादविक्रयस्य च कारणात् बहवः नेटिजनाः अनुमानं कृतवन्तः, अन्ते च आविष्कृतवन्तः यत् एतत् चन्द्रमाकं हाङ्गकाङ्ग-देशे न निर्मितं विक्रीयते च
नेटिजनैः पोस्ट् कृतस्य पैकेजिंग् बॉक्सस्य छायाचित्रेषु मेइचेङ्ग् मूनकेक्स् हाङ्गकाङ्ग मेइचेङ्ग् फूड् ग्रुप् कम्पनी लिमिटेड् इत्यस्य स्वामित्वे अस्ति, निर्मातारः च ग्वाङ्गझौ मेइचेन्ग् टेक्नोलॉजी कम्पनी तथा फोशान् मेइचेन् फूड् कम्पनी लिमिटेड् इति सन्ति औद्योगिकव्यापारिकपञ्जीकरणदत्तांशैः ज्ञायते यत् द्वयोः निर्मातायोः स्थापना क्रमशः २०१४ तमस्य वर्षस्य एप्रिल-मासस्य १७ दिनाङ्के, २०२३ तमस्य वर्षस्य फरवरी-मासस्य १७ दिनाङ्के च अभवत् । हाङ्गकाङ्गस्य उच्चस्तरीयाः चन्द्रमाककाः, ये २० वर्षाणाम् अधिकं कालात् विक्रीताः सन्ति, तेषां उत्पादनं गुआङ्गडोङ्गप्रान्ते भवति, तथा च सर्वाधिकं "अनुभवी" केवलं प्रायः १० वर्षाणि यावत् पञ्जीकृतः अस्ति वा एतत् भवितुम् अर्हति यत् एते चन्द्रमाककाः "यात्राम्" कृतवन्तः?
जनमतस्य अन्तर्गतं तत्र सम्बद्धा कम्पनी अन्यदा "रोदति" "उग्रः" च आसीत् । आधिकारिकः प्रमुखः भण्डारः नेटिजनान् "कथयत्" यत्, "उपभोक्तृणां पुनरागमनस्य अनुरोधस्य सम्मुखे भूलतः व्यक्तिगतभावनाः विवादाः वा न प्रक्षेपयन्तु" इति पुनरागमनं विनिमयसेवा च” इति । तार्किकरूपेण मेइचेङ्ग मूनकेकस्य स्वामित्वं यस्याः कम्पनीयाः सन्ति तस्य औपचारिकः कानूनी च व्यापारानुज्ञापत्रः अस्ति, तस्याः उत्पादानाम् विक्रयः तुल्यकालिकरूपेण स्थिरः अस्ति यदि सा स्वव्यापारं सम्यक् संचालितुं शक्नोति तर्हि अद्यतनः प्रहसनः न भविष्यति। उपभोक्तृणां मूर्खत्वेन व्यवहारः, कठोरमुखः च इति त्रुटिः अस्ति ।
चन्द्रकेक्सस्य "रूपान्तरणम्" उपभोक्तृणां हृदयं दंशितवान्, कम्पनीयाः प्रतिष्ठां क्षतिं कृतवान्, पूर्वमेव अशांतं ऑनलाइन लाइव स्ट्रीमिंग् उद्योगं अपि आहतं कृतवान् ऐतिहासिकः अनुभवः दर्शयति यत् लाइव प्रसारणविपणने वास्तविकः विजेता नास्ति। भवन्तः जानन्ति, मिथ्याविज्ञापनस्य शङ्कितः अन्तिमः सौन्दर्य-अन्तर्जाल-प्रसिद्धः लुओ वाङ्ग्युः उपभोक्तृभ्यः १५ कोटि-युआन्-क्षतिपूर्तिं दातुं प्रतिज्ञां कृत्वा "दुःखेन त्यक्तवान्" अस्मिन् समये अन्यः प्रसिद्धः यः मालविक्रयणस्य लाइवप्रसारणे भागं गृहीतवान्, सः अपि "बहुत रक्तस्रावं कृतवान्" तथा च घोषितवान् यत् "यदि भवान् मेइचेन् मूनकेक् क्रीणाति तर्हि भवतः १ धनं प्रतिफलं ३ हानिः च भविष्यति" इति
लाइव स्ट्रीमिंग् इत्यस्य "अकिलेस् एड़ि" निःसंदेहं "विश्वासः" इति शब्दः अस्ति । मेइचेङ्ग-चन्द्रक-घटना लाइव-प्रसारणस्य क्षेत्रे विश्वासस्य, उत्तरदायित्वस्य च क्रीडा अस्ति । अस्मात् विश्वासस्य अतिमसौदे वयं न पश्यामः यत् "मेइचेन्" कियत् सुन्दरम् अस्ति, न च अन्तर्जालस्य प्रसिद्धः कियत् निष्कपटः अस्ति।
प्रतिवेदन/प्रतिक्रिया