समाचारं

रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् रूसीसैन्यकर्मचारिणः १५ लक्षं यावत् विस्तारयितुं आदेशं हस्ताक्षरितवान्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, मास्को, सितम्बर् १६.रूसीराष्ट्रपतिव्लादिमीर् पुटिन् १६ तमे दिनाङ्के "रूसीसङ्घस्य सशस्त्रसेनानां कर्मचारीनिर्धारणविषये" इति आदेशे हस्ताक्षरं कृतवान्, यत्र रूसीसशस्त्रसेनानां कर्मचारीनिर्धारणे १८०,००० सैन्यकर्मचारिणः योजिताः इति आवश्यकता अस्ति डिसेम्बर् १, २०२४., १५ लक्षं जनानां कृते ।
क्रेमलिन-जालस्थलस्य अनुसारं राष्ट्रपति-अधिनियमेन रूसीसङ्घस्य सशस्त्रसेनानां कर्मचारिणां स्थापना २,३८९,१३० इति आवश्यकम् अस्ति, यत्र १५ लक्षं सैन्यकर्मचारिणः (अनागरिककर्मचारिणः) अपि सन्ति
राष्ट्रपतिस्य फरमानेन रूससर्वकारेण संघीयबजटात् आदेशस्य कार्यान्वयनार्थं आवश्यकं बजटविनियोगं रूसस्य रक्षामन्त्रालयाय अपि आवंटयितुं अपेक्षितम् अस्ति। इदं राष्ट्रपतिपदं २०२४ तमस्य वर्षस्य डिसेम्बर्-मासस्य प्रथमदिनात् आरभ्य प्रभावी भविष्यति । नूतनस्य राष्ट्रपतिस्य फरमानस्य प्रभावस्य अनन्तरं २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य प्रथमे दिने प्रभावी अभवत् "रूसी-सङ्घस्य सशस्त्रसेनानां कर्मचारीनिर्धारणविषये" इति राष्ट्रपति-अधिनियमः अमान्यः भविष्यति
tass समाचारसंस्थायाः अनुसारं २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य १ दिनाङ्कात् प्रभावी भविष्यति राष्ट्रपति-आज्ञानुसारं रूसीसङ्घस्य सशस्त्रसेनानां संख्या २,२०९,१३० अस्ति, यत्र १३.२ लक्षं सैन्यकर्मचारिणः सन्ति (उपरि)
प्रतिवेदन/प्रतिक्रिया