समाचारं

रूसीसैन्यकर्मचारिणः १५ लक्षं यावत् विस्तारयितुं पुटिन् राष्ट्रपतिस्य फरमानस्य हस्ताक्षरं कृतवान्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, १७ सितम्बर (सम्पादक निउ झान्लिन्) २.सोमवासरे (१६ सितम्बर्) स्थानीयसमये रूसीराष्ट्रपतिः व्लादिमीर् पुटिन् रूसीसशस्त्रसेनानां संख्यां २,३८९,१३० यावत् वर्धयितुं राष्ट्रपतिविधाने हस्ताक्षरं कृतवान्, येषु १५ लक्षं सक्रियसैन्यकर्मचारिणः सन्ति रूस-युक्रेन-योः संघर्षात् परं तृतीयवारं रूस-देशेन स्वसेनायाः विस्तारः कृतः ।

अन्तिमवारं पुटिन् इत्यनेन २०२३ तमस्य वर्षस्य डिसेम्बर्-मासे एव एतादृशे राष्ट्रपति-आज्ञापत्रे हस्ताक्षरं कृतम्, यदा सः रूसी-सशस्त्रसेनानां संख्यां २,२०९,१३० यावत् वर्धयितुं अनुरोधं कृतवान्, यत्र १३.२ लक्षं सैन्यकर्मचारिणः अपि सन्ति

अन्येषु शब्देषु, अस्मिन् समये १,८०,००० सैन्यकर्मचारिणः योजिताः, पूर्वद्वये १३७,०००, १७०,००० च सैनिकाः योजिताः ।

सोमवासरे राष्ट्रपतिनिर्णयेन पुटिन् रूससर्वकारेण सैन्यविस्तारनीतेः कार्यान्वयनार्थं संघीयबजटद्वारा रूसस्य रक्षामन्त्रालयाय आवश्यकं धनं आवंटयितुं अपि आदेशं दत्तवान्।

अन्तिमवारं रूसदेशेन सैनिकसङ्ख्यायाः विस्तारः कृतः तदा क्रेमलिनस्य प्रवक्ता पेस्कोवः व्याख्यातवान् यत् एतत् कदमः पाश्चात्त्यदेशैः रूसविरुद्धस्य "प्रॉक्सीयुद्धस्य" परिणामः अस्ति "अवश्यं अस्माकं देशस्य सुरक्षायाः गारण्टी अवश्यमेव भवितव्या।"

"एतत् पाश्चात्यदेशैः सामूहिकरूपेण क्रियमाणेन युद्धेन सह सम्बद्धम् अस्ति। एतत् प्रॉक्सीयुद्धम् अस्ति, यत्र सैन्यकार्यक्रमेषु अप्रत्यक्षभागित्वस्य तत्त्वानि, तथैव आर्थिकयुद्धस्य, वित्तीययुद्धस्य, कानूनीयुद्धस्य, अन्ये च तत्त्वानि सन्ति ये कानूनीरूपरेखायाः परं गच्छन्ति ."

रूसस्य रक्षामन्त्रालयेन अपि तस्मिन् समये उक्तं यत् सैन्यकर्मचारिणां संख्यां वर्धयितुं निर्णयः नाटो-सङ्घस्य निरन्तरविस्तारेण उत्पन्नस्य खतराणाम् कारणेन अभवत्, येषां नेतृत्वं अमेरिका-देशस्य नेतृत्वे रूसस्य सीमासु स्वस्य सैन्य-उपस्थितिः महत्त्वपूर्णतया विस्तारिता अस्ति तथा अधिकानि वायुरक्षाव्यवस्थानि प्रहारशस्त्राणि च नियोजितवन्तः .

पेस्कोवः सोमवासरे अवदत् यत् युक्रेनदेशः रूसीक्षेत्रे प्रहारार्थं पाश्चात्यशस्त्राणां उपयोगं कर्तुं अनुमतिं दातुं शक्नोति वा इति विषये अद्यतनचर्चा केवलं युक्रेनसङ्घर्षे अमेरिकादेशस्य स्वस्य संलग्नतायाः "औपचारिकीकरणस्य" उपायः एव। वस्तुतः अमेरिकीविशेषज्ञाः सैन्यकर्मचारिणश्च तथाकथितं प्राधिकरणं न प्राप्य पूर्वमेव युक्रेन-सङ्घर्षे हस्तक्षेपं कृतवन्तः ।

पेस्कोवः अस्मिन् विषये रूसीराष्ट्रपतिपुटिन् इत्यस्य स्थितिः अतीव स्पष्टा इति बोधयति स्म । पुटिन् गतसप्ताहे अवदत् यत् रूस-युक्रेन-सङ्घर्षे नाटो-सङ्घस्य, अमेरिका-देशस्य, यूरोपीय-देशानां च प्रत्यक्ष-हस्तक्षेपेण द्वन्द्वस्य स्वरूपे महत्त्वपूर्णं परिवर्तनं भविष्यति, यस्य अर्थः रूस-देशेन सह युद्धं कर्तुं भविष्यति, तथा च रूस-देशः धमकीनां आधारेण समुचितनिर्णयान् करिष्यति इति सम्मुखीभवति।

इदानीं पूर्वीययुक्रेनदेशे रूसीसैनिकाः निरन्तरं प्रगतिम् कुर्वन्ति, विशालस्य १,००० किलोमीटर् व्यासस्य अग्ररेखायाः केषुचित् भागेषु लाभं प्राप्नुवन्ति, रूसस्य कुर्स्क्-क्षेत्रात् युक्रेन-सैनिकानाम् बहिः निष्कासनं कर्तुं च प्रयतन्ते

रूसीराज्यस्य ड्यूमा रक्षासमितेः अध्यक्षः आन्द्रेई कार्टापोलोवः अवदत् यत् सक्रियसैन्यकर्मचारिणां संख्यां वर्धयितुं सशस्त्रसेनासु सुधारस्य योजनायाः भागः अस्ति, यस्य उद्देश्यं वर्तमानस्य अन्तर्राष्ट्रीयस्थितेः अनुकूलतायै सेनायाः आकारं क्रमेण वर्धयितुं भवति। "यतो हि रूसस्य सीमायां स्थितः फिन्लैण्ड्-देशः नाटो-सङ्घस्य सदस्यः अभवत्, अतः अधुना रूस-देशेन स्वस्य वायव्यस्य सुरक्षां सुनिश्चित्य नूतनानां सैन्य-एककानां निर्माणस्य आवश्यकता वर्तते। एतां प्रक्रियां कर्तुं अतिरिक्तसैन्यकर्मचारिणां आवश्यकता वर्तते।

(वित्तीय एसोसिएटेड् प्रेसतः निउ झान्लिन्)
प्रतिवेदन/प्रतिक्रिया