समाचारं

परम्परायाः नवीनतायाः च मध्ये अन्तरक्रिया व्यापकपुनरुत्थानं प्रेरयति तथा च सीसीटीवी मध्यशरदमहोत्सवगाला अपेक्षाभिः परिपूर्णः अस्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डुबन्तस्य सूर्यस्य तेजः सम्मुखीभवन्तु, अस्मिन् समये जगति परमं रोमांसं अनुभवन्तु। २०२४ तमस्य वर्षस्य चीन-केन्द्रीय-रेडियो-दूरदर्शन-स्थानकस्य मध्य-शरद-महोत्सव-गाला-प्रसारणं १७ सितम्बर्-दिनाङ्के रात्रौ ८ वादने भविष्यति ।विगत-कतिपयेषु दिनेषु "शरद-गाला-सहितं शेन्याङ्ग-नगरं प्रति यात्रा", "पुनर्मिलनस्य क्षणं रक्षन्", "द... ऊर्ध्वाधरपर्दे शरदगाला, हस्ततलस्य उपरि मध्यशरदमहोत्सवस्य उत्सवः" इत्यादि विषयः उष्णसन्धानसूचौ अभवत्, येन मध्यशरदमहोत्सवगालायाः विषये जनानां अपेक्षाः वर्धिताः।
"आश्चर्यजनकम्!"- शेन्याङ्ग-नगरस्य डिङ्गक्सियाङ्ग-सरोवरस्य समीपे वास्तविकजीवनस्य परिदृश्यमञ्चस्य निर्माणं, उज्ज्वल-आतिशबाजीनां पुष्पीकरणं च भव्यम् अस्ति;
"कुक्कुटस्थानकं स्वादिष्टम् अस्ति!"- मध्यशरदमहोत्सवगालायाः मुख्याः सृजनात्मकाः कर्मचारीः अतिथयः च लाइवप्रसारणकक्षे अतिथयः आसन् यदा शेन् रिकार्डिङ्गं कुर्वन् आसीत्
"सः 'गणराज्यस्य ज्येष्ठः पुत्रः' इति योग्यः अस्ति!"- सीसीटीवी तथा स्थानीयमाध्यममात्रिका संयुक्तरूपेण शेन्याङ्गस्य प्रचारं कृतवती, येन सम्पूर्णं संजालं प्रारब्धम्।
यथा यथा सीसीटीवी मध्यशरदमहोत्सवस्य गाला समीपं गच्छति तथा तथा लिओनिङ्ग्, शेन्याङ्ग इत्येतयोः विषये ध्यानं निरन्तरं तापयति । सीसीटीवी४ इत्यनेन प्रकाशितस्य प्रचार-वीडियो-मध्ये शेन्याङ्ग-निषिद्ध-नगरम्, चीन-औद्योगिक-सङ्ग्रहालयः, मोजिशान्-रात्रि-बाजारः च इत्यादीनां स्थलचिह्नानां क्रमेण अनावरणं कृतम् “शेन्याङ्गस्य कठोर-रोमान्स् इतः परं गोपनीयं न भवति!”
मध्यशरदमहोत्सवगाला चतुराईपूर्वकं लिओनिङ्गस्य अद्वितीयस्वभावं एकीकृत्य एकं श्रव्यदृश्यभोजं प्रस्तुतं करिष्यति यत् पारम्परिकसंस्कृतेः अभिनवप्रौद्योगिक्याः च मध्ये अन्तरक्रिया, पुनर्मिलनस्य वातावरणं, "कठोर-कोर" रोमान्स च संयोजयति।
पूर्णचन्द्रेण सह निर्मितः ३६०° विहङ्गममञ्चः दीर्घनदीं प्रतिबिम्बयति यतः कलात्मकः परिकल्पना चातुर्येन परिपूर्णा अस्ति । मञ्चतलस्य आकारः "पूर्णचन्द्रस्य" एकीकरणं दर्शयति तथा च कुण्डलाकारतलपर्दे प्रायः १५०० टन स्वच्छजलं त्रीणि जलप्रदर्शनक्षेत्राणि निर्माति केन्द्रे मुख्यमञ्चः । मध्यशरदमहोत्सवगाला इत्यस्य मञ्चनिर्देशकः वाङ्ग चेन् इत्यनेन उक्तं यत् मुख्यपृष्ठभूमिः उच्चपरिभाषायुक्तः विशालः पटलः अस्ति यः ६० मीटर् दीर्घः १३ मीटर् ऊर्ध्वः च अस्ति। ३० मीटर् दीर्घा १५ मीटर् विस्तृता च "दीर्घनदी" पृष्ठभूमिविशालपर्दे मुख्यजलक्षेत्रं प्रति प्लवते ३ मीटर्।
मधुरगन्धयुक्तः ओस्मन्थसवृक्षः अपि सजीवः भवति । "मधुरगन्धयुक्तस्य ओस्मान्थस्-वृक्षस्य उत्पादनं पूर्णं कर्तुं अस्माकं २० दिवसाः अभवन् । शेन्याङ्गः एकं भारी औद्योगिकनगरम् इति विचार्य वयं वृक्षस्य कूपस्य धातुभावं बलं च प्रकाशितवन्तः, यः मिड्- इत्यस्य प्रोप्स्-मास्टरः अस्ति। शरदमहोत्सव गाला, उक्त।
भ्रमणस्य विडियोमध्ये यजमानः काङ्ग हुई इत्यनेन "वाष्पयुक्तः" इति शब्दस्य प्रयोगः कृतः यत् शेन्याङ्गः तस्य उपरि यत् गहनं प्रभावं त्यक्तवान् तस्य वर्णनं कृतवान् "एषः उत्साहः गृहम् आगमनवत् अस्ति, अहं च उत्तमवस्तूनि बहिः आनेतुं प्रतीक्षां कर्तुं न शक्नोमि" इति
मध्यशरदमहोत्सवगालायां स्वयंसेविका शेन्याङ्गचिकित्सामहाविद्यालये तृतीयवर्षस्य छात्रा च झेङ्गवेन् इत्यस्य मते शेन्याङ्गस्य सौन्दर्यं सद्भावं च समग्रविश्वेन ज्ञातुं अर्हति अस्य कारणात् सा स्वस्य ग्रीष्मकालीनविरामस्य बलिदानं कृतवती तथा च स्वस्य सर्वं उत्साहं स्वयंसेवीसेवाकार्यं प्रति समर्पितवान् । "अहं टीवी-माध्यमेन मध्य-शरद-महोत्सव-गाला-क्रीडां पश्यन् आसम्। अस्मिन् समये अहं पार्टी-मध्ये योगदानं दातुं शक्नोमि। अहं बहु गर्वितः, ऊर्जया च परिपूर्णः च अनुभवामि।"
मध्य-शरद-महोत्सव-गाला-इत्यस्य नृत्यनिर्देशकः चेन् गुआन्मेइ ​​इत्यनेन प्रकटितं यत् नृत्यकार्यक्रमः मुख्यतया सरलता, परिष्कारः, लालित्यः च आधारितः अस्ति, तथा च "चीनीशैल्याः" "अन्तर्राष्ट्रीयशैल्या" सह टकरावं प्राप्तुं अत्यन्तं ज्ञातुं शक्यं नृत्यशब्दकोशस्य उपयोगं करोति । तथा "औद्योगिकशैली"। तेषु लिओनिङ्ग-बैले-समूहस्य द्वयोः अभिनेतृयोः, फ्रांसीसी-पियानो-मास्टर-रिचर्ड्-क्लेडरमैन्-इत्यस्य, गायकस्य च झोउ-शेन्-इत्यस्य च दूरस्थ-सहकार्यं, चीन-औद्योगिक-सङ्ग्रहालये ४० नर्तकानां कृते आश्चर्यजनकं समूहनृत्यप्रदर्शनं च अभवत्
लियाओनिङ्ग बैले इत्यस्य प्रमुखः नृत्यकलाकारः झाङ्ग हैडोङ्गः अवदत् यत् बैले-प्रदर्शनं पृष्ठभूमिरूपेण शेङ्गजिङ्ग्-ग्राण्ड्-रङ्गमण्डपं, हुन-नद्याः जलस्य उपरि स्थापितं मञ्चं, पियानो-रागस्य च मध्ये चीनी-शैल्याः रोमांसः च कृतः सेलो। "सङ्गीतस्य मध्ये चीनीयजनानाम् परिचिताः धुनयः सन्ति। परितः जलं चन्द्रं च प्रकाशते, यत् सौन्दर्यभावनाम् प्रकाशयति। अहं बहु गर्वितः अस्मि यत् अहं मम सर्वोत्तमस्य बैले कलारूपस्य उपयोगं कृत्वा पारम्परिकसंस्कृतेः आकर्षणं दर्शयितुं समर्थः अस्मि गृहे मञ्चः।"
"डुबन्तस्य जलस्य उत्तरे मिलन्तु, अद्य रात्रौ चन्द्रप्रकाशः अधिकं सुन्दरः अस्ति।" "मम बालकोनीयां एतादृशाः सुन्दराः आतिशबाजीः द्रष्टुं मया अपेक्षितं नासीत्। अन्यस्थानानां बहवः मित्राणि अत्यन्तं ईर्ष्यालुः भवन्ति। शेन्याङ्गः गौरवस्य विषये एतावत् अभिमानी अस्ति!" fireworks विशेषतया अनुकूलितं यत् प्रत्येकं पुष्पिते गौरवं पुनः सजीवीकरणं मुक्तं करोति। वसन्तमहोत्सवस्य गाला, शरदगाला च क्रमशः शेन्याङ्ग-नगरे निवसन्ति, येन ज्ञायते यत् लिओनिङ्गस्य आकर्षणं अधिकं प्रबलं भवति, तथा च लिओनिङ्ग-नगरस्य मूलनिवासी भवितुं महत् गौरवम् अस्ति
(liaoning daily संवाददाता wu dan)
प्रतिवेदन/प्रतिक्रिया