समाचारं

बफेट् इत्यस्य उपनिदेशकः बर्कशायर-समूहं विक्रयति, किं संकेतं ?

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव बफेट्-उपनिदेशकेन बर्कशायर-हैथवे-शेयरस्य धारणा न्यूनीकृता इति वार्ता पूंजीबाजारे उष्णचर्चाम् उत्पन्नवती अस्ति!

नवीनतमेन नियामकदाखिलेन ज्ञायते यत् बफेट् इत्यस्य मुख्यलेफ्टिनेंटेषु एकः बर्कशायरस्य उपाध्यक्षः बीमाव्यापारप्रमुखः च अजीतजैनः बर्कशायरस्य कवर्गस्य भागेषु स्वस्य आर्धाधिकं भागं विक्रीतवान्, लेखाशास्त्रं च प्रायः १३९ मिलियन अमेरिकीडॉलर् (९९० मिलियन आरएमबी इत्यस्य बराबरम्) नकदं कृतवान् तस्य भागधारकस्य ५५% कृते ।

दस्तावेजे विक्रयस्य विशिष्टकारणं न उक्तम्, परन्तु विपण्यविश्लेषकाः मन्यन्ते यत् एतत् बर्कशायरस्य भागानां अतिमूल्यांकनं आंशिकरूपेण प्रतिबिम्बयति। प्रायः ४० वर्षाणि यावत् बफेट् इत्यस्य अनुसरणं कृत्वा बर्कशायर-नगरस्य विकासे महत् योगदानं दत्तवान् अजीतजैनः पदं त्यक्तुं सज्जः भवेत् इति अपि अनुमानं भवति

अप्रत्याशितविक्रयणं, किं संकेतं ?

अमेरिकीप्रतिभूतिविनिमयआयोगेन (sec) प्रकटितदस्तावेजाः दर्शयन्ति यत् बफेट् इत्यस्य मुख्यप्रतिनिधिषु एकः बर्कशायर-उपाध्यक्षः अजीतजैनः, यः बीमाव्यापारस्य प्रभारी अस्ति, सः सितम्बर्-मासस्य ९ दिनाङ्के प्रायः ६९५,४०० अमेरिकी-डॉलर्-रूप्यकाणां भागं विक्रीतवान् बर्कशायर-ए-वर्गस्य भागाः, प्रायः १३९ मिलियन-डॉलर्-रूप्यकाणि नगदं कृतवन्तः । अस्मिन् समये विक्रीताः भागाः अजीतजैनस्य बर्कशायर-नगरे कुलभागस्य ५५% भागं कृतवन्तः ।

विक्रयणस्य अनन्तरं जैनः प्रत्यक्षतया बर्कशायरस्य कवर्गस्य भागानां ६१ भागाः, स्वपत्न्या सह स्ववंशजानां कृते स्थापिते पारिवारिकन्यासस्य ५५ भागाः च धारयति स्म तदतिरिक्तं तस्य अलाभकारीकम्पनी जैन फाउण्डेशन इत्यस्य ५० भागाः सन्ति ।

१९८६ तमे वर्षे जैनः बर्कशायर-नगरे सम्मिलितः ततः परं एतत् बृहत्तमं विक्रयणं अपि आसीत् । अस्पष्टं यत् सः किमर्थं स्टॉकं विक्रीतवान्, परन्तु सः बर्कशायरस्य अद्यतनस्य उच्चस्य स्टॉकमूल्यस्य लाभं गृहीतवान् एव ।

अगस्तमासस्य अन्ते यावत् अस्य समूहस्य भागमूल्यं ७,००,००० अमेरिकीडॉलर् अतिक्रान्तम्, तस्य विपण्यमूल्यं च १ खरब अमेरिकीडॉलर् यावत् अभवत् । जैनस्य विक्रयणं बर्कशायरस्य शेयरमूल्यं ७२७,००० डॉलरं यावत् अभवत् ततः पञ्चदिनानन्तरं प्रथमवारं तस्य विपण्यमूल्यं १ खरब डॉलरं यावत् अभवत् ततः सप्ताहद्वयात् न्यूनेन अनन्तरं च अभवत्

"एतत् सूचयति इव दृश्यते यत् जैनः मन्यते यत् बर्कशायरस्य मूल्याङ्कनं उच्चतमस्तरं प्राप्तवान्" इति मेरिलैण्ड् विश्वविद्यालयस्य रोबर्ट् ई. स्मिथ स्कूल् आफ् बिजनेस इत्यस्य वित्तप्रोफेसरः डेविड् कास् अवदत्।

एतत् बर्कशायरस्य हाले एव शेयरपुनर्क्रयणक्रियाकलापस्य महत्त्वपूर्णमन्दतायाः सह अपि सङ्गतम् अस्ति । बर्कशायर इत्यनेन द्वितीयत्रिमासे केवलं ३४५ मिलियन डॉलरमूल्यानां स्टॉक् पुनः क्रीतम्, यत् पूर्वत्रिमासिकद्वये पुनः क्रीतस्य २ अरब डॉलरस्य मूल्यात् बहु न्यूनम् अस्ति ।

पूर्वं प्रकटितवित्तीयप्रतिवेदनेषु ज्ञातं यत् बर्कशायर इत्यनेन द्वितीयत्रिमासे एप्पल्-कम्पनीयां स्वस्य ४९.४% भागाः विक्रीताः, प्रथमत्रिमासे अन्ते ७८९ मिलियनं भागाः आसन्, द्वितीयत्रिमासे अन्ते प्रायः ४० कोटिभागाः यावत् न्यूनाः अभवन् चतुर्थांश। द्वितीयत्रिमासे अन्ते बर्कशायर-नगरस्य नगद-भण्डारः २७६.९ अब्ज-डॉलर्-रूप्यकाणि आसीत्, यत् नूतनं उच्चतमं भवति, यदा प्रथमत्रिमासे अन्ते १८९ अरब-डॉलर्-रूप्यकाणि आसीत् केचन विश्लेषकाः दर्शितवन्तः यत् बर्कशायर-संस्थायाः कृते विशाला नगदराशिः समग्र-अमेरिका-अर्थव्यवस्थायाः, विपण्यस्य च विषये बफेट्-महोदयस्य चिन्ताम् सूचयितुं शक्नोति ।

ज्ञातव्यं यत् बर्कशायर-नगरस्य स्टॉक-विक्रय-व्यवहारः निरन्तरं वर्तते । १० सितम्बर् दिनाङ्के स्थानीयसमये एकेन नियामकदस्तावेजेन ज्ञातं यत् बफेट्’स् बर्कशायर इत्यनेन ६ सेप्टेम्बर्, ९ सितम्बर्, १० सितम्बर् दिनाङ्केषु बैंक् आफ् अमेरिका इत्यस्य कुलम् ५.७९७ मिलियनं भागं विक्रीतम्, यस्य कुलमूल्यं प्रायः २.२९ अरब डॉलर आसीत् जुलैमासस्य मध्यभागात् आरभ्य बर्कशायर-देशेन बैंक् आफ् अमेरिका-समूहस्य कुलम् १७४.७ मिलियन-भागाः विक्रीताः, येन प्रायः ७.१९ अब्ज-डॉलर्-रूप्यकाणि नगदानि अभवन् । सम्प्रति बर्कशायर-नगरं अद्यापि बैंक् आफ् अमेरिका-संस्थायाः बृहत्तमः भागधारकः अस्ति, यस्य ८५८ मिलियनं भागाः, ११.१% भागधारकानुपातः च अस्ति ।

बफेट् इत्यस्य "बृहत् शिष्यः" ।

७३ वर्षीयः अजीतजैनः "स्टॉक् गॉड्" बफेट् इत्यस्य मुख्यप्रतिनिधिषु अन्यतमः अस्ति सः प्रायः ४० वर्षाणि यावत् बफेट् इत्यस्य अनुसरणं कृतवान् अस्ति ।

जैनः भारते १९५१ तमे वर्षे जन्म प्राप्नोत् ।१९७२ तमे वर्षे भारतीयप्रौद्योगिकीसंस्थातः यांत्रिकी-इञ्जिनीयरिङ्ग-विषये स्नातकपदवीं प्राप्तवान् राज्यं कृत्वा हार्वर्डविश्वविद्यालयात् an mba इति पदवीं प्राप्तवान्, अनन्तरं सः प्रसिद्धपरामर्शदातृसंस्थायां mckinsey इत्यत्र सम्मिलितः ।

१९८६ तमे वर्षे जैनः बर्कशायर-संस्थायां सम्मिलितः, जैनस्य नेतृत्वे बर्कशायरः पुनर्बीमा-उद्योगे सफलतया प्रवेशं कृत्वा वाहन-बीमा-कम्पनीयाः जीईआईसीओ-इत्यस्य परिवर्तनं सम्पन्नवान् २०१८ तमे वर्षे जैनः बर्कशायरस्य बीमासञ्चालनस्य उपाध्यक्षः इति नामाङ्कितः, बर्कशायरस्य निदेशकमण्डले नियुक्तः च ।

बफेट् जैनस्य प्रशंसापूर्णः आसीत् । बफेट् एकदा अवदत्: "जैनः बर्कशायर-भागधारकाणां कृते दश-अर्ब-डॉलर्-मूल्यानां निर्माणं कृतवान् । यदि सः (बफेट्), जैनः, स्वर्गीयः उपाध्यक्षः चार्ली मुङ्गर् च डुबन्तं जहाजे आसन् , तर्हि केवलमेकं व्यक्तिं उद्धारयितुं शक्यते, कृपया जैन-नगरं तरन्तु ."

बर्कशायर-नगरस्य गैर-बीमा-सञ्चालनस्य उपाध्यक्षः ६२ वर्षीयः ग्रेग् एबेल् अन्ततः ९४ वर्षीयस्य बफेट्-इत्यस्य उत्तराधिकारी भविष्यति इति आधिकारिकतया घोषणायाः पूर्वं जैनः बर्कशायर-नगरस्य कार्यभारं स्वीकृत्य नेतृत्वं करिष्यति इति अफवाः आसन् बफेट् स्पष्टीकृतवान् यत् जैनः "कदापि बर्कशायरं चालयितुम् इच्छति न" तथा च तयोः मध्ये स्पर्धा नास्ति ।

जैनः बर्कशायर-नगरस्य सर्वाधिकं वेतनं प्राप्यमाणानां कर्मचारिणां मध्ये एकः अस्ति, यः गतवर्षे द्विकरोड डॉलरं अर्जितवान् । अद्यापि तस्य भाग्यं बफेट् इत्यस्य तुलने विवर्णं भवति, यः अधिकतया बर्कशायर-समूहं धारयति ।

cfra इत्यस्य शोधविश्लेषिका cathy seifert इत्यस्याः कथनमस्ति यत् जैनस्य बर्कशायरस्य विक्रयणं बर्कशायरस्य सम्भावनानां विषये तस्य दृष्टिकोणं न अपितु तस्य व्यक्तिगतपरिस्थितिं प्रतिबिम्बयति स्यात् कैथी सेइफर्ट् अवदत् यत् - "अस्माकं ये चिरकालात् बर्कशायरं पश्यन्तः स्मः तेषां शङ्का अस्ति यत् बीमाव्यापारः परिवर्तयितुं शक्नोति। मम भावः अस्ति यत् सः अग्रे गन्तुं शक्नोति, तस्य स्टॉकविक्रयस्य पृष्ठतः तदेव कारणम् इति मम शङ्का अस्ति।

एतावता जैनः सार्वजनिकरूपेण स्टॉकधारकाणां न्यूनीकरणस्य प्रतिक्रियां न दत्तवान्। बाह्यजगत् अनुमानं करोति यत् सः उच्चपदस्य लाभं गृहीत्वा नगदं कर्तुं शक्नोति, अथवा निवृत्तेः सज्जतां कर्तुं शक्नोति। अस्मिन् वर्षे आरम्भात् बर्कशायरस्य शेयरमूल्यं २३% अधिकं वर्धितम्, यत् एस एण्ड पी ५०० सूचकाङ्कात् अधिकं प्रदर्शनं कृतवान्, अस्मिन् वर्षे अगस्तमासस्य अन्ते बर्कशायरस्य विपण्यमूल्यं १ खरब अमेरिकीडॉलर् अतिक्रान्तम् ग्लेनव्यू ट्रस्टस्य मुख्यनिवेशाधिकारी तथा बर्कशायर हैथवे इत्यस्य प्रमुखः भागधारकः बिल स्टोन् इत्यनेन उक्तं यत् अजीतस्य विक्रय-चरणं "सर्वथा सामान्यतया यत् जानन्ति तत् प्रतिबिम्बयति, यत् बर्कशायरस्य स्टॉक-मूल्यं वास्तवमेव किञ्चित् अधिकं जातम्" इति

तदतिरिक्तं जैनः ९४ वर्षीयस्य बफेट् इत्यस्मात् कनिष्ठः अस्ति चेदपि जैनः वस्तुतः ७३ वर्षीयः अस्ति । बफेट् इत्यनेन उक्तं यत् ग्रेग् एबेल् कदापि कार्यभारं स्वीकुर्वितुं शक्नोति, तथा च बहिः जगत् अपि चिन्तितम् अस्ति यत् ग्रेग् एबेल् आधिकारिकतया कार्यभारं स्वीकृत्य जैनः गमिष्यति वा इति, येन आघातः उत्पन्नः।

गौणबाजारे बर्कशायरस्य शेयरमूल्यं ४ सितम्बर् दिनाङ्के प्रतिशेयरं ७२७,००० डॉलरस्य उच्चतमं स्तरं प्राप्तवान् ततः परं अनेकदिनानि यावत् क्रमशः सम्यक् भवति। नवीनतमसमाप्तिपर्यन्तं बर्कशायरस्य कवर्गस्य भागाः प्रतिशेयरं ६७१,७०० डॉलररूपेण व्यापारं कुर्वन्ति स्म । कम्पनीयाः नवीनतमं विपण्यमूल्यं ९६५.१ अब्ज डॉलर आसीत् ।