समाचारं

१-१ दुःखितः, इन्टर मिलान-क्लबः सेरी-ए-क्रीडायां १७ तमे स्थानेन सह बद्धः अभवत्, शिखरसम्मेलनं च त्यक्तवान्, डम्फ्रीस् बद्धः अभवत्

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

क्रीडायाः पूर्वं १७ तमे स्थाने आसीत् इति मोन्जा-दलेन सेरी-ए-क्रीडायाः चतुर्थ-परिक्रमस्य आरम्भः कृतः ।मोन्जा-दलः क्रीडायाः पूर्वं चतुर्थ-स्थाने स्थितस्य नेराज्जुर्री-इण्टर-मिलान्-विरुद्धं स्वस्य गृहे पी.के.

प्रथमेषु ३ राउण्ड्-मध्ये मोन्जा-क्लबस्य २ सममूल्यताः १ हानिः च अभवत्, यदा तु इन्टर-मिलान्-क्लबः २ विजयैः १ सममूल्यताभिः च अपराजितः अभवत् । द्वयोः पक्षयोः गतयोः मेलयोः मध्ये इन्टर मिलान-क्लबस्य सर्वथा उपरि हस्तः अस्ति यतः सः गृहे विदेशे च मोन्जा-क्लबं पराजितवान् । अतः क्रीडायाः पूर्वं ८०% अधिकाः प्रशंसकाः मन्यन्ते स्म यत् आगच्छन्तं इन्टर मिलान-दलं पुनः मोन्जा-नगरं पराजयितुं शक्नोति इति ।

क्रीडायाः ८१ तमे मिनिट् मध्ये अग्रभागस्य दक्षिणतः इज्जो द्वादशगजस्य समीपे घातपातेन शयितः मोट्टा गोलस्य कृते अजेयः उपरितः पासं प्रेषितवान्, कन्दुकं मिलितुं कूर्दितवान्, शिरः कम्पितवान्, प्रेषितवान् च ball to the goal इति गोलस्य उपरि वामकोणे प्रविष्टस्य अनन्तरं गृहे क्रीडन्तं मोन्जा-दलं अग्रतां प्राप्तवान् ।

८८ तमे मिनिट् मध्ये अगस्टो कन्दुकं पारितवान्, डम्फ्रीजः च इण्टर मिलान-क्लबस्य महान् प्रदर्शनं कर्तुं साहाय्यं कृतवान् ।

अन्ते गृहे क्रीडन्तं मोन्जा-दलं महतीं दुःखं प्राप्नोत्, रक्षकविजेता इन्टर-मिलान्-इत्यनेन सह बद्धं च अभवत्, मोन्जा-दलं च क्रमशः २ राउण्ड्-पर्यन्तं अपराजितः अभवत्, यदा तु इन्टर-मिलान्-दलः क्रमशः ३ क्रीडासु विजयं प्राप्तुं असफलः अभवत् क्रीडायाः अनन्तरं इण्टर मिलान-क्लबः ८ अंकैः द्वितीयस्थानं प्राप्तवान्, शीर्षस्थानं प्राप्तुं अवसरं त्यक्त्वा, नेपल्स्-क्लबतः १ अंकेन पश्चात् अभवत् ।