समाचारं

डम्फ्रीजः सर्वथा बराबरीम् अकरोत्, इन्टर मिलानः अण्डरडॉग् इत्यनेन सह १-१ इति बराबरीम् अकरोत्! डेविल्स्-क्लबस्य कार्यक्रमः चिन्ताजनकः अस्ति, कोन्टे दलस्य शीर्षस्थानं प्रति नेति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नूतनस्य सेरी ए-सीजनस्य आरम्भस्य अनन्तरं युवा प्रशिक्षकस्य मोट्टा इत्यस्य नेतृत्वे बियान्कोनेरी युवेन्टस् इत्यस्य पुनर्प्राप्तेः गतिः अतीव प्रबलः अस्ति, येन ते प्रथमयोः दौरयोः विजयं प्राप्तवन्तः, येन इण्टर मिलान-क्रीडायाः उपरि बहु दबावः उत्पन्नः नेराज्जुर्री स्पष्टतया निम्नतः आरभ्य उच्चैः गमनस्य प्रक्रियाम् अनुभवति स्म, ते उद्घाटनक्रीडायां लेस्से, अटलाण्टा च क्रमशः पराजितवन्तः, अन्तर्राष्ट्रीयक्रीडादिवसस्य अनन्तरं, , चतुर्थपरिक्रमे of serie a started game to challenge मोन्जा-नगरे नेराज्जुर्री-दलेन गतसीजनस्य प्रतिद्वन्द्वीनां दुगुणीकरणं कृतम्, तथा च द्वयोः दौरयोः कुल-अङ्कः ७-१ इति अभवत् । तथापि, क्रीडायाः आरम्भस्य अनन्तरं, इन्टर मिलानस्य आक्रामकं प्रदर्शनं दुर्बलम् आसीत्, विशेषतः लौटारो इत्यनेन बहु स्कोरिंग् अवसराः अपव्ययिताः, तस्य विपरीतम्, निष्क्रियः मोन्जा प्रथमं गोलं कृतवान्, अन्तिमे क्षणे, डम्फ्रीस् त्रातारं बद्धवान् -१ मोन्जा सह !

अस्मिन् क्रीडने इन्टर मिलान-क्लबः दूरस्थक्रीडायां ३-५-२ इति क्रमेण नियोजितवान्, यः दलस्य कृते गोलस्य रक्षणं कृतवान्, दामी च मध्यक्षेत्रे आसीत् , फ्राटेसी, असलानी, म्खितार्यन्, डिमार्को च पङ्क्तिं कृतवन्तः, लौटारो मार्टिनेज्, थुरम् च द्विगुणं अग्रे साझेदारीम् अकरोत् ।