समाचारं

जेलेन् ग्रीनः अधिकतमं अनुबन्धस्य आग्रहं करोति तथा च रॉकेट्स् दलस्य गतिशीलतायाः विषये चर्चां करोति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बर्-मासस्य १५ दिनाङ्के बीजिंग-समये नूतनस्य ऋतुस्य आरम्भः समीपं समीपं गच्छति, ह्यूस्टन्-रॉकेट्स्-क्लबः च तीव्र-सज्जता-पदे प्रविष्टः अस्ति अधुना तेषां बहुधा प्रशिक्षणशिबिराणि आयोजितानि सन्ति, युवानः क्रीडकाः सह अधिकांशः दलस्य सदस्याः सक्रियरूपेण भागं गृहीतवन्तः केवलं दिग्गजाः डिल्लन्, एडम्स् च अद्यापि दलं प्रति न प्रत्यागताः समाचारानुसारं जेलेन् ग्रीनः रॉकेट्स्-प्रशिक्षणशिबिरे सर्वाधिकं सक्रियः खिलाडी अभवत्, सः च प्रायः सर्वान् प्रशिक्षणसत्रान् आरभते । एतेन ज्ञायते यत् ग्रीनस्य केचन नेतृत्वगुणाः सन्ति तथापि रॉकेट्स्-क्लबः सम्प्रति कठिनविकल्पस्य सम्मुखीभवति ।

अन्येषां २१ तमे मसौदे पिक्स् इत्यस्य तुलने कनिङ्घम्, मोब्ले, बार्न्स् इत्यादयः शीर्षचतुर्णां स्टार्टर्-क्रीडकाः सर्वे स्वस्य गृहदलैः सह ५ वर्षीयं अधिकतमं वेतन-अनुबन्धं २२४ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां नवीकरणं कृतवन्तः, प्रोत्साहन-खण्डाः च तेषां २६९ मिलियन-डॉलर्-पर्यन्तं प्राप्तुं शक्नुवन्ति केवलं द्वितीयस्थाने स्थितः जेलेन् ग्रीनः एव रॉकेट्स्-क्लबतः अनुबन्धविस्तारः न प्राप्तवान् । नूतनः ऋतुः आरभ्यते इति दृष्ट्वा रॉकेट्स्-क्लबः तस्य अनुबन्धं न विस्तारयितुं शक्नोति । एतत् न यतोहि रॉकेट्स्-क्लबः धनं व्ययितुं न इच्छति, अपितु प्रबन्धनेन विकल्पः कर्तव्यः इति कारणतः । यतः शेन् जिंग् अपि २०२१ तमे वर्षे नवयुवकः अस्ति, अतः एकस्मिन् समये द्वयोः खिलाडयोः सुपर-मैक्सिमम् अनुबन्धं दातुं दलस्य कृते असम्भवम् । अथवा केवलं एकस्य व्यक्तिस्य अधिकतमं वेतनं दत्त्वा अन्यस्य वेतनकटाहं ग्रहीतुं त्यक्तुं स्पष्टतया अन्यायपूर्णा स्थितिः।