समाचारं

४-१ १७ वर्षीयः सुपरस्टारः उन्मत्तः अभवत् : ७ मिनिट् मध्ये डबल शॉट्, ३ गोल्स्, ५ राउंड् मध्ये ४ असिस्ट् च, बार्सिलोना ला लिगा-क्रीडायाः ५ विजयैः अग्रणी अस्ति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगसमये १६ सितम्बर् दिनाङ्के प्रातःकाले नूतनस्य सत्रस्य लालिगा-क्रीडायाः पञ्चमः दौरः एकेन क्रीडनेन समाप्तः, बार्सिलोना-क्लबः दूरस्थ-क्रीडायां गिरोना-नगरं ४-१ इति स्कोरेन पराजितवान्, पञ्चवारं क्रमशः विजयस्य अभिलेखं प्राप्तवान्, क्रमेण च अग्रणीः अभवत् . अस्मिन् क्रीडने १७ वर्षीयः प्रतिभाशाली सुपरस्टारः यमलः लालिगा-क्रीडायाः प्रथमेषु ५-परिक्रमेषु ३ गोलानि, ४ सहायताः, ७ गोलानि च योगदानं दत्तवान् तस्य प्रदर्शनम् एतावत् विस्फोटकम् आसीत्

नूतने सत्रे बार्सिलोना-क्लबः उत्तमं आरम्भं कृतवान्, वैलेन्सिया, बिल्बाओ, रायो वैलेकानो, वैलाडोलिड् इत्यादीनां विरुद्धं क्रमशः क्रीडासु विजयं प्राप्तवान् ।

अस्मिन् वृत्ते बार्सिलोना-क्लबः गृहात् दूरं गिरोना-क्लबस्य आव्हानं कृतवान्, गतसीजनस्य मध्ये द्वयोः पक्षयोः परस्परं विरुद्धम्, बार्सिलोना-क्लबः प्रत्यक्षतया द्विगुणेन पराजितः अभवत्, ततः परं स्कोरः २-४ इति अपि अभवत् इतिहासः अधुना बार्सिलोना प्रतिशोधं पूर्णं कर्तुं उत्सुकः अस्ति।

उद्घाटनक्रीडायाः ६ तमे मिनिट् मध्ये यमलः प्रायः गोलं कृतवान् : बार्सिलोना बहुभिः किकैः कन्दुकं पारितवान्, अन्ततः यमलः कन्दुकं वॉली कृतवान् पश्चात् लेवाण्डोस्की, कोण्डे, बाल्डे च सर्वे गोलानि न कृतवन्तः तेषां हेरो इत्यस्य लक्ष्यं धमकीकृतवान्।