समाचारं

यमल् द्विवारं गोलं कृत्वा रियल मेड्रिड् इत्यस्य त्रिशूलं पूर्णतया नष्टवान्! बार्सिलोना-क्लबः स्वस्य अपमानस्य प्रतिकारं ४-१ इति कृत्वा पञ्चवारं क्रमशः विजयं प्राप्य अग्रतां प्राप्तवान्

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लालिगा-विशालकायः बार्सिलोना-क्लबः, यस्याः आर्थिक-स्थितिः दुर्बलः अस्ति, सः नूतन-ला-लिगा-सीजनस्य आरम्भात् पूर्वं चॅम्पियनशिप-प्रतिस्पर्धां कर्तुं प्रिय-दलः इति न गण्यते स्म तथापि नूतन-प्रशिक्षकस्य फ्लिक्-इत्यस्य मार्गदर्शनेन बार्सिलोना-क्लबः उत्तमं प्रदर्शनं कृतवान् तथा लीगस्य प्रथमचतुर्णां राउण्ड्-मध्ये सम्यक् अभिलेखं निर्वाहितवान्, अन्तर्राष्ट्रीय-क्रीडा-दिवसस्य अनन्तरं लालिगा-क्रीडायाः पुनः आरम्भः अभवत्, गत-सीजन-क्रीडायां गिरोना-इत्यस्याः प्रदर्शनं कृतम् well and was called the strongest dark horse by many fans, and in ते गृहे दूरे च बार्सिलोना द्विवारं पराजितवन्तः, अधुना पुनः मिलन्ति ते निश्चितरूपेण स्वस्य दृढं प्रदर्शनं निरन्तरं कर्तुम् इच्छन्ति, तथा च फ्लिकस्य तस्य शिष्याणां च एकमेव लक्ष्यम् अस्ति, तत् च दूरक्रीडायां तेषां लज्जायाः प्रतिशोधं कर्तुं अस्ति! अस्मिन् क्रीडने बार्सिलोना-क्लबः ऋतुस्य आरम्भात् एव स्वस्य उष्ण-आक्रामक-रूपं निरन्तरं कृतवान् प्रतिभाशाली युवकः यमल्-इत्यनेन अपि गोलानि कृतवन्तौ, अन्ते च गृहात् दूरं ४-१ इति स्कोरेन विजयं प्राप्तवन्तौ ऋतुः एकः द्विगुणः हत्या!

अस्मिन् अभियाने फ्लिक् इत्यनेन ४-२-३-१ इति प्रणालीं निरन्तरं कृतम् तथा रफिन्हा मध्यक्षेत्रे पङ्क्तिं कृतवान्, पोलिश-स्ट्राइकरः लेवाण्डोव्स्की च दलस्य अग्रभागे आसीत् ।

रेफरी सीटीं फूत्कृत्य एव बार्सिलोना-क्लबः निवृत्तः भूत्वा गिरोना-गोलस्य उपरि दबावं स्थापयितुं स्वस्य सर्वोत्तम-पासिंग्-नियन्त्रण-फुटबॉल-क्रीडायाः उपयोगं कृतवान् .वॉली कटितम्, परन्तु गिरोना-गोलकीपरेन संकटस्य समाधानं जातम्, परन्तु यमलः ३० तमे मिनिट्-मध्ये दलस्य कृते स्कोरिंग् उद्घाटितवान्, ततः सः एकेन शॉट्-द्वारा गोलं कृत्वा दलस्य १- इति स्कोरं प्राप्तुं साहाय्यं कृतवान् । ० सीसः ।