समाचारं

स्वामिना उक्तं यत् सः ६३०० युआन् हानिम् अकरोत्, परन्तु यः व्यक्तिः तत् प्राप्तवान् सः अवदत् यत् तस्य समीपे केवलं १,००० युआन् एव अस्ति ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

wad of banknotes

एकेन व्यक्तिना उद्धृतम्

a test

जनानां हृदयं मापयन्तु

स्वामिना तस्य व्यक्तिस्य विरुद्धं मुकदमा कृतः यः धनम् उद्धृतवान् ।

६३०० युआन् प्रत्यागन्तुं प्रार्थयन्

२०२३ तमस्य वर्षस्य डिसेम्बरमासे लाओ हान् (छद्मनाम) यः स्क्रैप् स्टील् पुनःप्रयोगव्यापारे संलग्नः अस्ति, तस्य भागीदारः ली सैन् (छद्मनाम) च जियांग्सु-प्रान्तस्य लियङ्ग-नगरे स्क्रैप्-इस्पातस्य संग्रहणार्थं गतवन्तौ स्मार्टफोनस्य उपयोगं न कृत्वा अद्य यत् नगदं आवश्यकं तत् गणयित्वा सः प्रस्थितवान् । तौ बॉस फेङ्ग् इत्यस्मात् स्क्रैप् स्टील् क्रीतवन्तौ, तस्मात् सः आनयत् नगदं पर्याप्तं नास्ति इति ज्ञातवान् अतः ली सैन् प्रथमं स्वस्य मोबाईल-फोनेन एव भुक्तवान् ।

मध्याह्नभोजनानन्तरं तौ स्क्रैप् इस्पातं विक्रयणार्थं संग्रहणस्थानकं प्रति नीतवन्तौ । लाओ हानः सहसा ज्ञातवान् यत् तस्य प्यान्ट्-जेबस्य धनं लुप्तम् अस्ति । सः शीघ्रमेव अन्वेषणार्थं मूलमार्गं प्रति प्रत्यागतवान्, परन्तु निष्फलं जातं यत् लाओ हानः पुलिसं आहूतवान् । मार्गे सार्वजनिक-वीडियोषु ज्ञातं यत् तस्मिन् दिने मध्याह्न-१२:१६ वादने लाओ-हानस्य जेबतः किमपि पतितम् यदा सः फास्ट्-फूड्-भोजनागारस्य सम्मुखे बसतः अवतरत् तथापि तत् भिडियो पर्याप्तं स्पष्टं नासीत् तथा च केवलं शङ्का एव आसीत् नगदं भवतु यत् लाओ हानः नष्टवान् आसीत्। १२:१८ वादने एकः पुरुषः आरुह्य स्थगितवान्, तत् द्रव्यं उद्धृत्य ततः प्रस्थितवान् ।

अन्वेषणद्वारा पुलिसैः तस्य पुरुषस्य परिचयः निङ्ग इति स्थानीयग्रामीणः इति कृतः । यदा पुलिसैः निङ्ग इत्यनेन पृष्टं यत् सः धनं उद्धृतवान् वा इति तदा सः तत् अङ्गीकृतवान् । "सः धनं अवश्यमेव उद्धृतवान्!"

न्यायालयः - लाभार्थी अन्यायपूर्वकं समृद्धः भवति।

आहतपक्षस्य हितं प्रत्यागन्तुं करणीयम्

विवादस्य समये न्यायालयेन आहूतः निङ्गः न्यायालये उपस्थितः न अभवत् । यदा न्यायाधीशः तस्य दूरभाषेण सम्पर्कं कृतवान् तदा सः स्वकथां परिवर्त्य धनं प्राप्तवान् इति स्वीकृतवान्: "मया तत् उद्धृतम्। अहं 1,000 युआन् प्राप्तवान्। ये सर्वे कार्यं कुर्वन्ति ते तत् जानन्ति..." "सः मां स्वयमेव अन्वेष्टुम् अर्हति। .." "मया तत् प्राप्तम्।" अहं भवन्तं अवदम्, यदि सः १,००० युआन् उद्धृत्य १०,००० युआन् हानिम् अकरोत् इति वदति तर्हि अपि अहं ९,००० युआन् दास्यामि वा? "

सः खलु ६३०० युआन्-रूप्यकाणां नगदं हानिम् अकरोत् इति सिद्धयितुं लाओ हानः साक्षिणः बॉस् फेङ्ग्, ली सैन् च न्यायालये उपस्थितौ भवितुं आवेदनं कृतवान् । बॉस फेङ्ग् इत्यनेन उक्तं यत् लाओ हानः धनं स्थानान्तरयितुं मोबाईल-फोनस्य उपयोगं न जानाति स्म तस्मिन् दिने तौ स्क्रैप-धातु-सङ्ग्रहार्थं स्वस्य कम्पनीं गतवन्तौ गणितवान् यत् तत् ६,३०० युआन् आसीत् । सः लाओ हानः स्वस्य पैण्ट्-जेबं प्रति ६३०० युआन्-रूप्यकाणि नगदं पूरयति इति दृष्टवान् ।

ली सैन् इत्यनेन उक्तं यत् लाओ हानः तस्मिन् दिने केवलं ६,००० युआन् अधिकं नगदम् आनयत्, अतः सः तस्मै अन्यं १,००० युआन् नगदं प्राप्तुं पृष्टवान् तथापि यतः सः किमपि नगदं न आनयत्, तस्मात् सः प्रत्यक्षतया स्वस्य मोबाईल-फोनेन एव भुक्तवान्, लाओ हानः च तत् संग्रहितवान् ६,००० युआन् नगदरूपेण . ली सैन् तस्मिन् समये बॉस फेङ्ग् इत्यस्मै ७,५७० युआन् इत्यस्य वीचैट् स्थानान्तरणस्य भुक्तिवाउचरम् अपि प्रदत्तवान् ।

जियाङ्गसु-प्रान्तस्य यिक्सिङ्ग-नगरस्य जनन्यायालयेन न्यायाधीशस्य अनन्तरं निर्णयः कृतः यत् यदि लाभार्थी कानूनी आधारं विना अनुचितलाभान् प्राप्नोति तर्हि यस्य व्यक्तिः हानिम् अनुभवति सः लाभार्थिनः प्राप्तं लाभं प्रत्यागन्तुं अनुरोधं कर्तुं शक्नोति।

अस्मिन् प्रकरणे सार्वजनिक-वीडियो-मध्ये लाओ-हानस्य नष्ट-वस्तूनाम् आविष्कृतस्य, निङ्ग-इत्यनेन उद्धृतस्य च सम्पूर्णा प्रक्रिया अभिलेखिता, पश्चात् निङ्गः स्वीकृतवान् यत् सः १,००० युआन्-रूप्यकाणि प्राप्तवान् picked up by ning” इति विवादः अस्ति यत् "लाओ हानस्य नगदस्य राशिः ६,३०० युआन् अस्ति वा" इति ।

बॉस फेङ्ग्, ली सैन् इत्येतयोः प्रतिवेदनानुसारं तेषां समर्थनं लाओ हानस्य दावेन सह कर्तुं शक्यते यत् सः ६३०० युआन् नगदरूपेण हानिम् अकरोत् । द्वितीयं, दैनन्दिनजीवनस्य अनुभवस्य, तार्किकतर्कस्य च अनुसारं जनाः धनस्य हानिम् अकुर्वन् चिन्तिताः भवन्ति, यथाशीघ्रं तत् पुनः अन्वेष्टुं उत्सुकाः भवन्ति अस्मिन् सन्दर्भे पुलिसं आहूय यत् वक्तव्यं भवति तत् अधिकं विश्वसनीयं भवति

सारांशतः, लाओ हानः यत् ६,३०० युआन् नगदस्य स्रोतः वैधः इति दावान् अकरोत्, तथा च धनस्य वहनं वैधं युक्तियुक्तं च आसीत्, तत् पुलिस-रिपोर्ट्-सहितं अपि सङ्गतम् आसीत्, साक्ष्यस्य सम्पूर्णशृङ्खलां निर्मितवान्, तस्य आवश्यकतां च पूरयति स्म the highly probable evidence rules in civil litigation लाओ हान अत्यन्तं सम्भवति यत् नष्टस्य नकदस्य राशिः ६,३०० युआन् अस्ति, न्यायालयेन च तस्य पुष्टिः कृता। अन्ते जियांग्सु-प्रान्तस्य यिक्सिङ्ग्-नगरस्य जनन्यायालयेन कानूनानुसारं निर्णयः कृतः यत् निङ्गः लाओ-हान-देशाय ६३०० युआन्-रूप्यकाणि प्रत्यागच्छेत् ।

न्यायाधीश:नागरिकप्रजाः नागरिकक्रियासु प्रवृत्ताः भवन्ति, २.

सद्भावनासिद्धान्तः अनुसरणीयः

नागरिककार्यं कुर्वन्तः नागरिकप्रजाः सद्भावनासिद्धान्तस्य पालनम्, प्रामाणिकताम्, स्वप्रतिबद्धतायाः पालनम् च अवश्यं कुर्वन्ति । निङ्गः अन्यस्य सम्पत्तिं प्राप्य तत् प्रत्यागन्तुं समये एव स्वामिना सह सम्पर्कं न कृतवान्, न च सः तत् नगदं सार्वजनिकसुरक्षायाः अन्येभ्यः प्रासंगिकविभागेभ्यः च न दत्तवान् अपितु सः नगदं स्वस्य व्यवहारेण सद्सिद्धान्तस्य उल्लङ्घनं कृतवान् विश्वासः आसीत् तथा च स्वस्य हितं अधिकतमं कर्तुं अन्येषां व्ययेन स्वार्थस्य अनुसरणस्य कार्यम् आसीत् अखण्डतायाः मूलं समाजवादी मूल्यम्।

"येषां जनानां विश्वासः नास्ति ते किं कर्तव्यमिति न जानन्ति गुणवत्ता सर्वेभ्यः आरम्भस्य एकमात्रं मार्गं यदा अखण्डता यथार्थतया हृदये मूलभूतं भविष्यति तदा जनाः मैत्रीपूर्णाः भविष्यन्ति तथा च सामाजिकसभ्यता अधिका भविष्यति।

चित्र स्रोतः : दृश्य चीन