समाचारं

"शतशः घोंघां कुरु!", एषा बालिका जीवनशिक्षापाठं प्रदर्शितवती |

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

▲२०२४ तमस्य वर्षस्य अगस्तमासस्य १२ दिनाङ्के हाङ्गझौयुवाक्रियाकलापकेन्द्रस्य प्रारम्भिकबाल्यशिक्षाविभागस्य बालकाः स्वशिक्षकाणां नेतृत्वे "घोंघा अन्वेषणं, वृद्धत्वस्य प्राथमिकविद्यालयस्य स्वप्नं आकर्षयितुं" विषयगतक्रियाकलापं कर्तुं हाङ्गझौ युकाई जिंगहाङ्गप्राथमिकविद्यालयं गतवन्तः विद्यालयः"। चित्र/ic फोटो
"अस्माकं वर्गे एकः बालकः घोंघां पालितवान्। कतिपयान् मासान् यावत् पालयित्वा शतशः घोंघाः निर्गताः!"
समाचारानुसारं अद्यैव हाङ्गझौ-नगरस्य युकै-जिंगहाङ्ग-प्राथमिकविद्यालये द्वितीयश्रेणीयाः छात्रा लुओ यिचेन् स्वस्य घोंघान् विद्यालयम् आनयत्, तस्याः सर्वे सहपाठिनः तत्क्षणमेव तस्याः परितः समागताः श्वेतः जेडः घोंघा पेटीयां कुञ्चितः भूत्वा शाकपत्राणि खादति यदि सः स्वस्य स्पर्शकं चालयति अथवा स्वशरीरं किञ्चित् चालयति तर्हि बालकाः आश्चर्येन क्रन्दन्ति सर्वेषां मनसि अधिकं प्रसन्नतां प्राप्तवती यत् लुओ यिचेन् अपि छात्राणां कृते उपहाररूपेण ९० लघुघोंघान् आनयत् ।
"शिक्षायाः उद्देश्यं मानवजातेः जीवनस्य श्वासस्य प्रसारणं भवेत्।" कालस्य विकासेन सह जीवनशिक्षायाः महत्त्वं जनसमूहेन अधिकाधिकं ज्ञातं जातम् । विविधप्रतिबन्धानां कारणात् विद्यालयेषु वर्तमानजीवनशिक्षा प्रायः मौखिकशिक्षणरूपेण एव तिष्ठति, यत् किञ्चित् दुर्बलं भवति । जीवनशिक्षां कथं सजीवं मस्तिष्कहृदययोः संलग्नं च करणीयम् इति सर्वोच्चप्राथमिकता। अस्मिन् अर्थे द्वितीयश्रेणीयाः बालिका पञ्चमासेषु घोंघान् पालयित्वा शतशः शिशवः जनयति स्म, यत् जीवनशिक्षायाः सजीवं प्रदर्शनं वक्तुं शक्यते
लुओ यिचेन् नामकः बालकः विज्ञानशिक्षकस्य पुरस्कारस्य कारणेन घोंघान् पालितवान् । अस्मिन् वर्षे मेमासे विज्ञानशिक्षकः एकं कार्यं नियुक्तवान्, बालकान् च घोंघायाः कृते "गृहं" निर्मातुं पृष्टवान् यः कोऽपि उत्तमं "गृहं" निर्मास्यति, तस्य पुरस्कारः श्वेतजेड् घोंघेण भविष्यति।
लुओ यिचेन् पुरस्कारं प्राप्तस्य अनन्तरं सा प्रतिदिनं विद्यालयात् यथाशीघ्रं घोंघां द्रष्टुं आगत्य विशेषज्ञान् घोंघानां पालनविषये युक्तीः पृष्टवती । गतमासेषु सा किञ्चित् घोंघापालनस्य निपुणतां प्राप्तवती अस्ति । "घोंघानां पालनप्रक्रियायां मम पुत्री अधिकाधिकं उत्तरदायी भूत्वा बहु लाभं प्राप्तवती अस्ति।"
केचन जनाः वदन्ति यत् जीवनशिक्षा एकस्य जीवनस्य उपयोगेन अन्यस्य जीवनस्य जागरणं करणीयम्। एतादृशः जागरणः अमूर्तः भव्यः वा न भवति, अपितु दिने दिने सावधानीपूर्वकं परिचर्यायां समाहितः भवति । व्यक्तिगतरूपेण पशूनां पालनेन बालकाः जीवनस्य अस्तित्वं वृद्धिं च अधिकतया अवगन्तुं शक्नुवन्ति, लघुपशूनां प्रति प्रेमं विकसितुं शक्नुवन्ति, जीवनस्य बहुमूल्यं विशिष्टतां च अवगन्तुं शक्नुवन्ति
घोंघानां सेवनं न सुकरं, अण्डानां कूजनं च कठिनतरम् । घोंघानां पालनस्य अनुभवः न केवलं उत्तरदायी प्रेम्णः जीवनयात्रायाः संवर्धनं, प्राप्तिः च भवति । बालिका लुओ यिचेन् जीवनप्रेमस्य, साझेदारी-इच्छायाः च कारणेन सहपाठिभ्यः घोंघाशिशुं दत्तवती ।
ये बालकाः घोंघपालनार्थं ध्यानं आकृष्टवन्तः ते एकान्ते न सन्ति। कतिपयवर्षेभ्यः पूर्वं मीडिया-माध्यमेषु उक्तं यत् हाङ्गझौ-नगरस्य प्राथमिकविद्यालयस्य छात्रः सन यूक्सियाङ्ग् इत्यनेन "एकस्य छतस्य अधः चत्वारि पीढयः यावत्" घोंघाः पालिताः, येन उष्णचर्चा अपि उत्पन्ना एकवर्षाधिकं प्रजननानन्तरं सः घोंघानां प्रेम्णि अभवत्, तस्य जीवनं च अतीव रोचकं जातम्, सः केचन अवलोकनटिप्पणीः लिखितवान्, प्रायः तस्य साप्ताहिकदैनिकानाम् नायकाः घोंघाः अभवन् सः यत् प्रेम, धैर्यं, उत्तरदायित्वस्य भावः, मिशनं च प्रदर्शितवान् तस्य अपि विज्ञानशिक्षकैः सर्वोत्तमजीवनशिक्षा इति प्रशंसितम् ।
जीवनस्य सम्मानः शिक्षायाः आरम्भबिन्दुः गन्तव्यं च भवति । जीवनशिक्षां कृत्वा जीवनं विविधरूपेण कायाकल्पं कर्तुं शक्नोति। स्वहस्तेन उत्थापनं जीवनस्य प्रजननस्य साक्षी च खलु बालानाम् उत्तरदायित्वस्य प्रेमस्य च भावस्य संवर्धनं कर्तुं साहाय्यं कर्तुं शक्नोति।
अपेक्षा अस्ति यत् अधिकाः विद्यालयाः परिवाराः च "घोंघानां पालनम्" इव अधिकान् जीवनशिक्षां कर्तुं शक्नुवन्ति, येन प्रत्येकं युवा व्यक्तिः अधिकवृद्धि-अनुभवं प्राप्तुं शक्नोति। सार्थकवस्तूनि अधिकं रोचकं कर्तुं जीवनशिक्षां व्यवहारे स्थापयितुं न शक्यते।
हू xinhong (शिक्षक) द्वारा लिखित
सम्पादक/ चि दाओहुआ
प्रूफरीडिंग/झांग यांजुन
प्रतिवेदन/प्रतिक्रिया