समाचारं

थाईलैण्ड्देशस्य पूर्वउपप्रधानमन्त्री अवदत् यत् थाईलैण्ड्देशे चीनीयविद्युत्काराः पर्याप्तरूपेण न विक्रीयन्ते : जापानी-यूरोपीयकारयोः तुलना कर्तुं न शक्यते।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी न्यूज इत्यस्य अनुसारं १५ सितम्बर् दिनाङ्के अद्यैव थाईलैण्ड्देशस्य पूर्वप्रधानमन्त्री ज़ालुसोङ्गपा ​​इत्यनेन मीडियासञ्चारमाध्यमेन सह साक्षात्कारे उक्तम्।

चीनदेशस्य विद्युत्वाहनानां तान्त्रिकस्तरः उच्चः, गुणवत्ता मानकानां अनुरूपं भवति, मूल्यानि च उचिताः सन्ति ।अतः जापानीकाराः, यूरोपीयकाराः इत्यादयः अन्येषु देशेषु वा प्रदेशेषु वा विद्युत्वाहनानां विपण्यभागः प्रायः जप्तः अस्ति ।

थाईलैण्ड्देशे चीनीयविद्युत्कारानाम् विपण्यभागः तीव्रगत्या वर्धमानः अस्ति, तत्र थाईलैण्ड्देशिनः अपि चीनीयविद्युत्कारानाम् स्वागतं कुर्वन्ति ।

वस्तुतः पिनी ज़ालुजोङ्गपा ​​इत्यनेन यत् उक्तं तत् सत्यम् अस्ति यत् २०२२ तमे वर्षे थाईलैण्ड्देशस्य नूतनानां ऊर्जावाहनानां विक्रयः ६७,००० यूनिट् भविष्यति, २०२३ तमे वर्षे थाईलैण्ड्देशस्य विद्युत्वाहनानां विक्रयः ७६,३०० यूनिट् यावत् अभवत् .

अपि च, ७०,००० तः अधिकेषु विद्युत्वाहनेषु चीनीयब्राण्ड्-समूहानां भागः प्रायः ८०%, जापानी-ब्राण्ड्-समूहानां च भागः केवलं १% एव भवति, तस्मिन् एव काले;२०२३ तमे वर्षे थाईलैण्ड्देशे शीर्षदशसु लोकप्रियविद्युत्माडलमध्ये ८ चीनीयब्राण्ड्-माडलाः सन्ति ।

यतः चीनदेशस्य विद्युत्वाहनानां थाईविपण्ये अत्यधिकं लाभः दर्शितः अस्ति, अतः थाईलैण्ड्देशे वाहनकारखानानां निर्माणे बहवः घरेलुकारकम्पनयः निवेशं कर्तुं आरब्धाः सन्ति

bydथाईलैण्ड्देशस्य महत्त्वपूर्णः वाहननिर्माणनिर्यातस्य आधारः रयोङ्ग्-नगरस्य उत्पादनसंस्थाने आधिकारिकतया आधारशिला स्थापिता अस्ति, तस्य उत्पादनं २०२४ तमे वर्षे आरभ्यत इति अपेक्षा अस्ति

तथाग्रेट् वॉल मोटर्सअस्मिन् वर्षे जनवरीमासे थाईलैण्ड्देशे शुद्धविद्युत्वाहनानां उत्पादनं आरब्धम् ।saic mgतथानेझावर्षे एव उत्पादनम् अपि आरभ्यते।

एताः कारकम्पनयः थाईलैण्ड्देशे उत्पादनं आरभन्ते ततः परं थाई मार्केट् मध्ये नूतनानां ऊर्जावाहनानां माङ्गं पूरयितुं अतिरिक्तं ते दक्षिणपूर्व एशियायाः अन्येषु विपण्येषु अपि स्वस्य उत्पादनक्षमतां विकीर्णं करिष्यन्ति थाईलैण्ड् ततः स्वदेशीयरूपेण उत्पादितानां कारानाम् गन्तुं सेतुशिरः भविष्यति विदेशेषु ।