समाचारं

मेदवेदेवः - कीवस्य विनाशं न निराकरोतु!

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं सम्पादकः : वाङ्ग युएलोङ्ग, झांग जिन्हे

सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये १४ सितम्बर् दिनाङ्के रूसीसङ्घस्य सुरक्षापरिषदः उपाध्यक्षः मेदवेदेवः अवदत् यत्,यदि युक्रेनदेशः रूसस्य अन्तःभूमिं आक्रमयितुं पाश्चात्त्यदीर्घदूरपर्यन्तं क्षेपणास्त्रानाम् उपयोगं करोति तर्हि युक्रेनराजधानी कीव् इत्यस्य विनाशार्थं परमाणुशस्त्राणाम् अतिरिक्तानां नूतनानां शस्त्राणां उपयोगं रूसः न निराकरोति।

मेदवेदेव उवाच ."तत्त्वतः कोऽपि परमाणुसङ्घर्षं न इच्छति। अतीव दुष्टं वस्तु अस्ति, तस्य परिणामाः च गम्भीरतमाः सन्ति। अतः एव रूसदेशेन एतावता परमाणुशस्त्रप्रयोगविषये किमपि निर्णयः न कृतः।

मेदवेदेवः अपि अवदत् यत् परमाणुशस्त्राणां प्रयोगस्य औपचारिककारणानि सन्ति, यत्र युक्रेनदेशस्य सशस्त्रसेनानां कुर्स्क-प्रान्तस्य आक्रमणम् अपि अस्ति रूसदेशः सम्प्रति धैर्यं दर्शयति यतोहि एषः निर्णयः जटिलः अस्ति, तस्य अपरिवर्तनीयाः परिणामाः च सन्ति । कदारूसः अपि यदा धैर्यं समाप्तं भवति तदा केषाञ्चन "नवीन-अपरमाणुशस्त्राणां" कृते मुखं कर्तुं शक्नोति ।

सुलिवन् - अमेरिका युक्रेनदेशाय “परिमाणं” सहायतायोजनां प्रारम्भं कर्तुं योजनां करोति

cctv news client इत्यस्य अनुसारं १४ सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिस्य राष्ट्रियसुरक्षासल्लाहकारः सुलिवन् अवदत् यत्,अमेरिकादेशः सेप्टेम्बरमासस्य अन्ते पूर्वं युक्रेनदेशस्य कृते नूतनं "स्थूलं" समर्थनयोजनां प्रवर्तयितुं योजनां करोति ।पूर्वीययुक्रेनदेशे रूसदेशः महतीं सफलतां न कर्तुं शक्नोति इति।

सुलिवन् उक्तवान् यत् अमेरिकादेशेन युक्रेनदेशेन रूसस्य विरुद्धं युद्धं कर्तुं अधिकं साहाय्यं कर्तव्यम्,अमेरिकीराष्ट्रपतिः बाइडेन् स्वस्य कार्यकालस्य अवशिष्टेषु चतुर्षु मासेषु "युक्रेनदेशं सर्वाधिकं लाभप्रदस्थाने स्थापयितुं" निश्चितः अस्ति ।

सुलिवन् इत्यनेन अपि उक्तं यत् अमेरिकादेशः स्वसहयोगिभिः सह गहनपरामर्शं कुर्वन् अस्ति यत् युक्रेनदेशः पश्चिमेण प्रदत्तानां दीर्घदूरपर्यन्तं शस्त्राणां उपयोगं कृत्वा गहनरूसीलक्ष्येषु आक्रमणं कर्तुं शक्नोति वा इति।

अमेरिकी-ब्रिटेन-देशयोः रूसी-अन्तर्भूमि-प्रहारार्थं पाश्चात्य-दीर्घदूर-शस्त्राणां उपयोगं कर्तुं युक्रेन-देशः अनुमन्यते इति अद्यतन-वक्तव्यस्य विषये,नाटो-सैन्यसमितेः अध्यक्षः १४ तमे दिनाङ्के अवदत् यत् युक्रेन-सेनायाः रूस-देशे आक्रमणार्थं दीर्घदूर-शस्त्र-प्रयोगे प्रतिबन्धं हृतुं युक्तम्।परन्तु प्रत्येकस्य देशस्य स्वस्य निर्णयस्य आवश्यकता वर्तते।रूसस्य उपविदेशमन्त्री तस्मिन् दिने अवदत् यत् अमेरिका-ब्रिटेनयोः कार्याणि स्थितिं अनियंत्रित-स्थितौ यावत् वर्धयिष्यन्ति इति।

नाटोसैन्यसमितेः अध्यक्षः बालः चेकराजधानी प्राग्नगरे १४ तमे दिनाङ्के आयोजिते नाटोसैन्यसमित्याः सत्रे पत्रकारसम्मेलने अवदत् यत् सैन्यदृष्ट्या युक्रेनदेशस्य सशस्त्रसेनानां दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगे प्रतिबन्धं हृतुं उचितम् रूसदेशे आक्रमणं कर्तुं, यत् सेनायाः रसदस्य आपूर्तिं दुर्बलं कर्तुं शक्नोति। परन्तु पावर इत्यनेन सूचितं यत् राजनैतिकदृष्ट्या युक्रेनदेशाय शस्त्राणि प्रदातुं ये देशाः अपि शस्त्रप्रयोगे कतिपयानि सीमानि निर्धारयितुं अधिकारं प्राप्नुवन्ति, यतः एते देशाः शस्त्रप्रदानस्य उत्तरदायी भवन्ति, अस्मिन् विषये प्रत्येकस्य देशस्य स्वकीयाः विचाराः भविष्यन्ति .

जर्मनीदेशः बोधयति यत्: युक्रेनदेशाय दीर्घदूरपर्यन्तं शस्त्राणि न आपूर्तिः

सीसीटीवी न्यूज इत्यस्य अनुसारं ९.जर्मनीदेशस्य चान्सलरः श्कोल्ज् इत्यनेन १३ दिनाङ्के पुनः उक्तं यत् यद्यपि अमेरिका-ब्रिटेन-देशयोः युक्रेन-देशाय दीर्घदूरपर्यन्तं शस्त्राणि प्रदत्तानि तथापि जर्मनीदेशः युक्रेनदेशाय दीर्घदूरपर्यन्तं क्षेपणानि न प्रदास्यति इति।अयं निर्णयः परिवर्तनं न करिष्यति इति श्कोल्ज् अवदत् ।

tass समाचारसंस्थायाः उद्धृतस्य प्रतिवेदनस्य अनुसारं १३ सितम्बर् दिनाङ्के जर्मनीसङ्घीयसर्वकारस्य प्रवक्ता स्टीफन् हेबरस्ट्रेट् इत्यनेन उक्तं यत् युक्रेनदेशः रूसस्य अन्तःभूमिं प्रहारार्थं पाश्चात्यशस्त्राणां उपयोगं कर्तुं अनुमतिं दातुं शक्नोति वा इति विषये चर्चायां जर्मनी शस्त्रसहायता न भवति युक्रेनदेशं प्रति, यतः जर्मनीदेशः अमेरिका-ब्रिटेन-देशयोः प्रदत्तं दीर्घदूरपर्यन्तं शस्त्रं न प्रदाति ।

प्रतिवेदनानुसारं हेबरस्ट्रेट् इत्यनेन उक्तं यत्,युक्रेनदेशस्य साहाय्यार्थं जर्मनीदेशेन प्रदत्तानि शस्त्राणि "अधुना वयं यत् शस्त्राणि चर्चां कुर्मः तस्मात् गुणात्मकरूपेण भिन्नानि सन्ति" ।

प्रवक्ता अवदत् यत् -"अधुना अमेरिका-यूके-देशयोः अन्वेषणं कुर्वतः शस्त्राणि अस्माभिः न प्रदत्तानि, येषां व्याप्तिः वयं यत् अर्पयामः तस्मात् अधिकं दूरं धारयामः।"

प्रतिवेदने इदमपि उक्तं यत् हेबरस्ट्रेट् इत्यनेन दर्शितं यत् जर्मनीदेशेन युक्रेनदेशाय प्रदत्तानि दीर्घतमानि शस्त्राणि सन्ति उच्चगतिशीलतायुक्तं रॉकेटप्रणाली (haimas) यस्य व्याप्तिः १०० किलोमीटर्, स्वयमेव चालितं हौवित्जर pzh2000 च अस्ति यस्य व्याप्तिः प्रायः ४० किलोमीटर् अस्ति

सः तदपि दर्शितवान्जर्मनी-सर्वकारः रूस-राष्ट्रपति-पुटिन्-महोदयस्य रूस-अन्तर्भूमि-क्षेत्रे आक्रमणस्य परिणामस्य विषये टिप्पण्याः न्यायं न करिष्यति, परन्तु पुटिन्-महोदयस्य वक्तव्यं गम्भीरतापूर्वकं ग्रहीतव्यम् इति मन्यते |.

सः अपि अवदत् यत् -रूसीराष्ट्रपतिना सह व्यवहारे अस्माकं विस्तृतः अनुभवः अस्ति, तस्य वक्तव्यं गम्भीरतापूर्वकं ग्रहीतुं आवश्यकम् अस्ति।

सम्पादन|वांग युएलोंग झांग जिन्हे यी qijiang

प्रूफरीडिंग|लु क्षियांगयोङ्ग

दैनिक आर्थिकवार्तानां संश्लेषणं सीसीटीवीवार्तानां सन्दर्भवार्तानां च भवति


दैनिक आर्थिकवार्ता