समाचारं

मध्य इजरायल्-देशे वायुरक्षा-सचेतना कृता इति सैन्यं यमन-देशस्य दिशि क्षेपणास्त्रैः आहतः इति अवदत् ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर् १५.रायटर्-पत्रिकायाः ​​अनुसारं १५ सितम्बर्-दिनाङ्के स्थानीयसमये इजरायल-सैन्येन उक्तं यत् तस्मिन् दिने यमन-दिशातः प्रक्षेपितेन भू-पृष्ठतः क्षेपणास्त्रेण मध्य-इजरायल-देशे आक्रमणं कृतम् . ततः किञ्चित्कालपूर्वं मध्य इजरायल्-देशे वायुरक्षायाः सायरनः ध्वनितवान् ।

२०२४ तमे वर्षे सेप्टेम्बर्-मासस्य १५ दिनाङ्के स्थानीयसमये इजरायलस्य मध्यक्षेत्रे यमनदेशस्य दिशि क्षेपणास्त्रैः आक्रमणं कृत्वा घनः धूमः प्रवहति स्म ।

प्रतिवेदनानुसारं इजरायलसैन्येन उक्तं यत् अस्याः घटनायाः कारणात् कोऽपि क्षतिः न अभवत् ।

रायटर्-पत्रिकायाः ​​प्रत्यक्षदर्शिनां उद्धृत्य ज्ञापितं यत् मध्य-इजरायल-देशस्य मुक्तक्षेत्रे लहरन् धूमः दृश्यते, परन्तु अद्यापि अस्पष्टं यत् अग्निः किमर्थं जातः इति

पूर्वसूचनानुसारं जुलैमासे इजरायलस्य रक्षासेनायाः वक्तव्यं प्रकाशितम् यत् इजरायलसेना यमनदेशात् इजरायलदेशं प्रति उड्डीयमानं पृष्ठतः भूपृष्ठं यावत् क्षेपणास्त्रं सफलतया अवरुद्ध्य "एरो-३" इति प्रणाल्याः उपयोगं कृतवती