समाचारं

चीनदेशस्य लेफ्टिनेंट जनरल् अमेरिकीनेत्रे उपहारं दत्तवान्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे ११ तमे बीजिंग-जियाङ्गशान्-मञ्चे अमेरिका-देशः राष्ट्रिय-रक्षा-मन्त्रालयस्य रक्षा-सहायक-सचिवस्य चेन्-सिमाओ-नेतृत्वेन एकं प्रतिनिधिमण्डलं प्रेषितवान् यत् सहभागितायाः मानकाः गतवर्षस्य अपेक्षया अधिकाः आसन्


प्रतिवर्षं बीजिंग-जियाङ्गशान्-मञ्चे चीन-अमेरिका-देशयोः प्रतिनिधिनां मध्ये अन्तरक्रियाशील-आदान-प्रदानं सर्वदा बहु ध्यानं आकर्षयति । १४ सितम्बर् दिनाङ्के सैन्यविज्ञान-अकादमीयाः पूर्व-उपाध्यक्षः लेफ्टिनेंट जनरल् हे लेइ इत्यनेन बीजिंग-दैनिक-पत्रिकायाः ​​संवाददात्रे चेन् सिमाओ इत्यनेन सह स्वस्य अन्तरक्रियायाः विषये उक्तम्


हे लेई अमेरिकीप्रतिनिधिमण्डलस्य प्रमुखाय, अमेरिकीरक्षाविभागस्य रक्षाविभागस्य उपसहायकसचिवाय च चेन् सिमाओ इत्यस्मै चीनीयजनमुक्तिसेनायाः सैन्यविज्ञानस्य अकादमीयाः बिल्लां प्रदत्तवान्


गतवर्षे १० तमे बीजिंग क्षियाङ्गशान् मञ्चे,सः लेई अमेरिकीप्रतिनिधिमण्डलस्य प्रमुखेन अमेरिकीसहायकरक्षासचिवस्य चीनकार्यनिदेशकेन च कार्लिस्ले इत्यनेन सह संवादं कृत्वा चीनीजनमुक्तिसेनायाः सैन्यविज्ञानस्य अकादमीतः बाहुपट्टिकां प्रदत्तवान्चीनस्य, चीनस्य सैन्यस्य च शान्तिपूर्णं दर्शनं ज्ञातुं तस्याः साहाय्यं कुर्वन्तु।


अस्मिन् मञ्चे हे लेइ इत्यनेन मञ्चस्य प्रथमदिने सेप्टेम्बर्-मासस्य १२ दिनाङ्के प्रकाशितं यत् अस्मिन् वर्षे अमेरिकी-प्रतिनिधिमण्डलाय उपहाराः अपि सज्जीकृताः, ये गतवर्षात् भिन्नाः आसन्


परदिने सेप्टेम्बर्-मासस्य १३ दिनाङ्के हे लेइ-इत्यनेन अमेरिकीप्रतिनिधिमण्डलस्य प्रमुखेन चेन् सिमाओ-इत्यनेन सह आयोजनस्थले काफी-दुकाने सङ्गमः कृतः । सः चेन् सिमाओ इत्यनेन सह हस्तं पातुं उपक्रमं कृतवान् तथा च अवदत् यत् - "आशासे यत् मञ्चस्य समये भवान् अधिकं श्रोतुं, अधिकं द्रष्टुं, अधिकं वार्तालापं कर्तुं च शक्नोति येन भवान् अस्माकं चीनीयसैन्यं ज्ञातुं शक्नोति तथा च चेन् सिमाओ इत्यनेन प्रतिक्रिया दत्ता “चीनदेशस्य राष्ट्ररक्षानीतेः विषये मम किञ्चित् अवगमनम् अस्ति।”


सः लेई अमेरिकीप्रतिनिधिमण्डलाय सैन्यविज्ञान-अकादमीयाः प्रतीकस्य अर्थं परिचितवान् ।


तत्पश्चात् तत्क्षणमेव, २.सः लेई स्वस्य सज्जीकृतं स्मृतिचिह्नं बहिः कृतवान्, यत् सैन्यविज्ञान-अकादमीयाः बिल्ला आसीत् ।सः लेई इत्यनेन बिल्लायां महाप्राचीरं दर्शयित्वा चेन् सिमाओ इत्यनेन पृष्टं यत्, महाप्राचीरः किं प्रतिनिधियति? चेन् सिमाओ इत्ययं तस्य विषये बहु न जानाति इति चिन्तयित्वा हे लेइ इत्यनेन तस्य परिचयः कृतः यत्,महाप्राचीरः रक्षायाः प्रतिनिधित्वं करोति चीनदेशः रक्षात्मकं राष्ट्रियरक्षानीतिं अनुसृत्य कस्यापि देशस्य सक्रियरूपेण आक्रमणं न करोति ।


महाप्राचीरस्य अर्थस्य परिचयं कृत्वा हे लेई चेन् सिमाओ इत्यनेन पृष्टवान् यत्, चिह्नस्य परितः जैतुनस्य शाखानां किं अर्थः? अस्मिन् समये हे लेई अधिकं न व्याख्यातवान्, परन्तु स्थगितवान्, चेन् सिमाओ इत्यस्मै स्वस्य कृते वक्तुं दत्तवान् ।


चेन् सिमाओ अतीव सम्यक् जानाति स्म इति सः अवदत्"शान्तिं प्रतिनिधियति।"


"आम्, एतत् शान्तिस्य प्रतिनिधित्वं करोति।" तथा विश्वशान्तिः " इति ।


सः लेई चेन् सिमाओ-समूहं च अवदत् यत् सः आशास्ति यत् मञ्चस्य समये भवान् चीनदेशे सुखदं वासं करिष्यति, किमपि प्राप्स्यति, चीन-अमेरिका-देशयोः, सैन्यदलयोः च मैत्रीसम्बन्धं वर्धयितुं अधिकं योगदानं करिष्यति इति। विश्वस्य क्षेत्रीयशान्तिस्य च कृते अमेरिकादेशः अधिकं यथायोग्यं योगदानं दास्यति इति अपि वयम् आशास्महे।


चीनीजनमुक्तिसेनायाः सैन्यविज्ञान-अकादमीयाः प्रतीकम्


आदानप्रदानस्य अन्ते हे लेई द्वौ छायाचित्रौ बहिः कृतवान्, यत् गतवर्षे १० तमे बीजिंग क्षियाङ्गशान् मञ्चे तस्य कार्लेस् च गृहीतौ।सः लेई चेन् सिमाओ इत्यस्मै तस्य दलाय च तत् फोटो दत्त्वा चीनदेशं प्रत्यागत्य कार्लेस् इत्यस्मै तत् फोटों प्रसारयितुं पृष्टवान् ।चेन् सिमाओ तस्य सहकारिणः च छायाचित्रं दृष्ट्वा अतीव आश्चर्यचकिताः अभवन् ।


"अस्मिन् वर्षे कार्लेस् न आगतः इति दुःखदम्। परन्तु कोऽपि आगच्छति चेदपि वयं तस्य स्वागतं कुर्मः। आशासे यत् अद्यकाले भवान् यथार्थतया मञ्चात् किमपि प्राप्तुं शक्नोति।"


स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : बाई बो