समाचारं

विदेशीयमाध्यमाः : युक्रेनदेशस्य राष्ट्रपतिसल्लाहकारः कामिशेन् इत्यनेन प्रकटितं यत् युक्रेनदेशेन स्वस्य १५५ मि.मी.कैलिबरस्य तोपगोलानां उत्पादनं आरब्धम्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] युक्रेनस्य "कीव इन्डिपेण्डन्ट्" इत्यस्य अन्यमाध्यमानां च १५ दिनाङ्के प्राप्तानां समाचारानाम् अनुसारं युक्रेनदेशस्य राष्ट्रपतिसल्लाहकारः अलेक्जेण्डर् कामिशिन् मीडिया इत्यनेन सह साक्षात्कारे अवदत् यत् युक्रेनदेशेन स्वयमेव १५५ मि.मी.कैलिबरस्य तोपगोलानां उत्पादनं आरब्धम्।

कामेशिन्, आँकडा मानचित्र, स्रोत: विदेशीय माध्यम

"कीव इन्डिपेण्डन्ट्" इति पत्रिकायां उक्तं यत् युक्रेनदेशस्य राष्ट्रपतिस्य सल्लाहकाररूपेण नियुक्तेः पूर्वं कामिशिन् युक्रेनस्य सामरिकउद्योगमन्त्रीरूपेण कार्यं कृतवान् प्रतिवेदनानुसारं कामिश्हिन् साक्षात्कारे उक्तवान् यत् सामरिक-उद्योगमन्त्रीरूपेण तस्य कार्यकाले युक्रेनदेशस्य सैन्यसामग्रीणां उत्पादनं वर्धितम्। "अस्मिन् वर्षे अन्ते उत्पादनं त्रिगुणं भविष्यति। वयं निरन्तरं परिश्रमं कुर्मः।"

"कीव इन्डिपेण्डन्ट्" इति पत्रिकायाः ​​अपि उक्तं यत् युक्रेनदेशः पाश्चात्यसाझेदारानाम् उपरि निर्भरतां न्यूनीकर्तुं दीर्घकालं यावत् घरेलुगोलाबारूदस्य उत्पादनं वर्धयितुं प्रयतते। युक्रेनदेशस्य स्वतन्त्रसमाचारसंस्थायाः सूचना अस्ति यत् कामेशिन् अपि साक्षात्कारे अवदत् यत्, "अहं बहु किमपि प्रकाशयितुं न शक्नोमि, परन्तु वयं स्वयमेव १५५ मि.मी.-कैलिबरस्य तोपगोलानां उत्पादनं आरब्धवन्तः" इति

ज्ञातव्यं यत् स्थानीयसमये सितम्बर्-मासस्य १४ दिनाङ्के युक्रेन-देशस्य राष्ट्रपतिः जेलेन्स्की-इत्यनेन अमेरिका-सहितैः प्रासंगिकदेशैः युक्रेन-देशाय सैन्यसहायतां दातुं विलम्बं न कर्तुं आह्वानं कृत्वा एकं वीडियो-भाषणं कृतम् “अस्माभिः कृताः सम्झौताः देशाः विशेषतः अमेरिका इत्यादयः देशाः यथार्थतया शीघ्रं च कार्यान्विताः भवेयुः इति महत्त्वपूर्णम्” इति ज़ेलेन्स्की अवदत् “सैन्यसहायतायोजनानां कार्यान्वयनस्य प्रत्येकं विलम्बः अग्रपङ्क्तौ प्रतिकूलप्रभावं जनयिष्यति (सैन्यसहायतायाः) समये द्रुतगतिना च प्रावधानेन सकारात्मकः प्रभावः भविष्यति।"

अस्मिन् मासे प्रारम्भे ज़ेलेन्स्की इत्यनेन युक्रेन-सेनायाः स्वस्य शस्त्र-उत्पादनस्य विषये अपि सूचनाः प्रकाशिताः । युक्रेनदेशस्य स्वतन्त्रसमाचारसंस्थायाः अन्यमाध्यमानां च ७ दिनाङ्के प्राप्तानां समाचारानुसारं इटलीदेशे आर्थिकमञ्चस्य समये ज़ेलेन्स्की इत्यनेन प्रकटितं यत् युक्रेनदेशः भूमिगतशस्त्रकारखानस्य निर्माणं कुर्वन् अस्ति तथा च युक्रेनदेशस्य सेना भूमिगतसुविधासु शस्त्रनिर्माणं आरभेत येन युक्रेनदेशस्य सेना there are weapons for सहभागिना शस्त्रस्य विलम्बिते सति आत्मरक्षणम् ।

२०२२ तमस्य वर्षस्य फेब्रुवरीमासे यदा रूसदेशेन युक्रेनदेशस्य विरुद्धं विशेषसैन्यकार्यक्रमः आरब्धः तदा आरभ्य अमेरिकादेशः, अनेके पाश्चात्त्यदेशाः च युक्रेनदेशाय शस्त्राणि उपकरणानि च प्रदत्तवन्तः, येन रूसदेशे असन्तुष्टिः उत्पन्ना अधुना यदा युक्रेनसेना रूसदेशं प्रविशति तदा युक्रेनसेनाद्वारा प्रदत्तानां शस्त्राणां प्रयोगे प्रतिबन्धान् शिथिलं करिष्यन्ति वा इति पाश्चात्त्यदेशाः ध्यानं आकर्षितवन्तः। आरआईए नोवोस्टी इत्यादीनां मीडिया-समाचारानाम् अनुसारं रूस-राष्ट्रपतिः व्लादिमीर् पुटिन् अस्मिन् मासे १२ दिनाङ्के उक्तवान् यत् रूस-युक्रेन-सङ्घर्षे नाटो-सङ्घस्य, अमेरिका-देशस्य, यूरोपीय-देशानां च प्रत्यक्ष-हस्तक्षेपेण द्वन्द्वस्य स्वरूपं पूर्णतया परिवर्तयिष्यति, यत् रूसदेशेन सह युद्धं गमिष्यन्ति इति अर्थः भविष्यति।" रूसदेशः सम्मुखीभूतानां धमकीनां विषये "उचितनिर्णयान् कुरुत" इति आधारेण भविष्यति। रायटर्-पत्रिकायाः ​​कथनमस्ति यत्, युक्रेन-देशस्य विदेशीय-सहायता-दीर्घदूर-शस्त्र-प्रयोगे नाटो-संस्थायाः प्रतिबन्धान् उत्थापयितुं अद्यावधि एतत् पुटिन्-महोदयस्य “सशक्ततमं वचनम्” अस्ति रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः १३ दिनाङ्के अवदत् यत्, "राष्ट्रपतिपुटिन् इत्यस्य वक्तव्यं प्राप्तकर्त्रे प्रसारितम् इति अस्माकं कोऽपि संदेहः नास्ति" इति । पेस्कोवः अपि अवदत् यत्, "राष्ट्रपतिपुटिन् इत्यनेन निर्गतं वक्तव्यं अतीव महत्त्वपूर्णं, अतीव स्पष्टं, निर्विवादं च अस्ति, तस्य द्विविधव्याख्या न भवितुमर्हति" इति ।