समाचारं

युक्रेन-सेनायाः दक्षिणं पश्यितुं समयः नासीत्, अतः रूसीसेनायाः पूर्वीयसमूहः घोरं आक्रमणं कर्तुं अवसरं स्वीकृतवान् ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्तमानस्य रूसी-युक्रेन-युद्धक्षेत्रस्य मुख्यकेन्द्रद्वयं कुर्स्क-रङ्गमण्डपः अस्ति, यत्र युक्रेन-सेनायाः बृहत्तमं चल-दलं निवेशितम् अस्ति;

यतो हि अधिकांशः अभिजातवर्गस्य युद्धसम्पदः च उपर्युक्तयोः स्थानयोः निवेशः भवति, अन्येषु नाट्यगृहेषु युक्रेनसेना यत् समर्थनं प्राप्तुं शक्नोति तत् बहु दुर्बलं भविष्यति, येन रूसीसेनायाः कृते कतिपयानि परिस्थितयः सृज्यन्ते

अवश्यं, एतादृशी स्थितिः केवलं एतत् अर्थं दातुं शक्नोति यत् युद्धं पूर्वापेक्षया युद्धं सुलभं भवति, विजयः च सुलभः इति दूरम् अस्ति, परन्तु कदाचित् युद्धं केवलं तत् किञ्चित् दुष्टतरं भवति, यदि च एतादृशः किञ्चित् परिवर्तनः भवति; तस्य स्पर्शार्थं बहवः युद्धाः पर्याप्ताः सन्ति।

यथा, पूर्वीयसमूहः, यः अधुना "मौने भाग्यं करोति" पूर्वं प्रायः शिरसा युद्धं कृतवान्, केचन परिणामान् प्राप्तुं बहु हानिम् अपि प्राप्नोत्, कदाचित् रक्ताभं शिरः अपि प्राप्नोत् किमपि लाभं लब्धुं न शक्नुवन्ति .

यथा, २०२३ तमस्य वर्षस्य आरम्भे पूर्वीयसमूहस्य फ्लेडा-नगरे आक्रमणे ते विनाशकारीपराजयेन सह प्रत्यागतवन्तः इति वक्तुं अतिशयोक्तिः न भवति, ते च प्रत्यक्षतया युक्रेन-सेनायाः ७२ तमे मोटरयुक्त-पदाति-दलस्य समीपं गतवन्तः

परन्तु विगतमासद्वये वा त्रयः वा युक्रेन-सेनायाः अधिकांशः युद्धसम्पदः अन्यदिशि निवेशितः अस्ति पूर्वीयसमूहः पदे पदे अतिक्रमणं कुर्वन् अस्ति, परिणामाः च शनैः शनैः विशेषतः फ्लेडा-दिशि बहिः आगच्छन्ति

यदा पूर्वीयसमूहः फ्लेडा-नगरे आक्रमणं कृतवान् तदा तेषां मुख्यं ध्यानं "हृदयं खनन् व्याघ्रः" आसीत्

फलतः नगरक्षेत्रं कब्जितुं न शक्यते स्म, आक्रमणकाले तेषां महती हानिः अभवत्, ते प्रायः अनेकेषु राजमार्गेषु आगच्छन्तं युक्रेन-बल-बलं पश्यन्ति स्म, अन्ते ते प्रति-आक्रमणं कर्तुं स्तब्धाः अभवन्

इदानीं पूर्वीयसमूहः स्वस्य पाठं पूर्णतया ज्ञातवान् अस्ति, न तु फ्लोडा-नगरं त्यक्त्वा उभयपक्षेषु रक्ताधानरेखासु आक्रमणं कर्तुं आरब्धवान्, यस्य महत् परिणामः अभवत् ।

व्लाडा-नगरस्य पश्चिमपार्श्वे यूक्रेन-सेना वेलिको नोवोसिल्का-नगरात् टी-०५०९-राजमार्गेण सह ज़ोलोटा-निवा-प्लेहिस्टिव्का-ग्रामयोः माध्यमेन व्लडा-नगरेण सह सम्बद्धा भवितुम् अर्हति स्म

किञ्चित्कालपूर्वं रूसीसेनायाः पूर्वीयसमूहः आकस्मिकप्रहारद्वारा पु ग्रामं सहजतया गृहीतवान्, अधुना फ्लेडातः वेलिकी नोवोसिल्कापर्यन्तं क्षेत्रस्य अर्धं भागं पश्चिमदिशि निपीडयति, यत् प्रायः ३० किलोमीटर् दूरे अस्ति इदानीं रूसीसेनायाः हस्ते पतितः।

फ्लुडा इत्यस्य पश्चिमपक्षे रक्ताधानरेखा मूलतः भग्नवती आसीत् ।

पूर्वभागे युक्रेन-सेना मूलतः सम्पूर्णं टी-०५२४ राजमार्गरेखां नियन्त्रयति स्म, तथैव रेखायाः पूर्वदिशि कतिपयेषु किलोमीटर्-दूरे स्थितानां विशालं स्थानक्षेत्रं च नियन्त्रयति स्म

परन्तु रूसीसेना मार्गस्य पूर्वदिशि स्थितं युक्रेन-सेनायाः बृहत्तमं बस्तीं नोवी मिखाइलिव्का इति ग्रहीतुं दीर्घकालं व्ययञ्च व्ययितवती ततः परं मार्गस्य पूर्वदिशि युक्रेन-सेनायाः स्थानानि संपीडयति स्म

विशेषतः कोन्स्टन्टिनोव्का-ग्रामे आक्रमणं मूलतः एकमासे एव सम्पन्नम् अस्मिन् समये कुर्स्क्-नगरे, रेड आर्मी-नगरे च प्रमुखौ युद्धौ प्रवृत्तौ, युक्रेन-सेनायाः नान्टोन्-नगरस्य दिशां सुदृढं कर्तुं समयः नासीत्

पूर्वीयसमूहः एतत् अवसरं स्वीकृत्य टी-०५२४ राजमार्गे सर्वशक्त्या आक्रमणं कृतवान्, अन्ततः राजमार्गरेखां प्राप्तवान् ।

अनेन फ्लोडा इत्यस्य पूर्वपक्षस्य रक्ताधानरेखा निष्प्रयोजना अभवत् ।

परन्तु अस्मिन् समये फ्लेडायाः रक्षाव्यवस्था शिथिला न अभवत्, यतः यतः सा व्यवस्था इति वक्तुं शक्यते, तस्मात् सा कदापि केवलं फ्लेडायाः शरीरं न भविष्यति ।

फ्लेडा स्वयं उच्चभूमिषु राजमार्गेषु च "दशसहस्राणां जनानां नगरम्" अस्ति, प्रायः सम्पूर्णं नगरं उच्चैः भवनैः निर्मितम् अस्ति, "उच्चतरं उच्चतरं च तदतिरिक्तं नगरीयभवनानि अत्यन्तं ठोसरूपेण सन्ति, येन नगरं क प्रमुख दुर्ग।

नगरस्य पूर्वदिशि विलाक्षेत्रं, दक्षिणदिशि पावलिव्का-नगरस्य औद्योगिकक्षेत्रं च अस्ति ।

पूर्वपश्चिमपक्षेषु रक्ताधानरेखाः उपयोगात् बहिः अभवन् ततः परं फ्लोडा अद्यापि पृष्ठतः रक्ताधानरेखाभिः सह युद्धं कर्तुं शक्नोति स्म, दक्षिणडोन्बास्, वोदानीग्रामे दक्षिणग्रामउद्योगे च प्रथमक्रमाङ्कस्य, तृतीयक्रमाङ्कस्य च खानिषु च the northeast of the city अयं क्षेत्रः अद्यापि फ्लोडा इत्यस्य कृते पार्श्वबाधारूपेण कार्यं कर्तुं शक्नोति, नगरे अन्तिमसञ्चाररेखायाः दृढतया रक्षणं करोति ।

यतो हि रूसीसेना व्लाडा-नगरे आक्रमणं कर्तुं सुकरं न भविष्यति इति ज्ञात्वा अधुना तस्य पक्षच्छेदनस्य रणनीतिं स्वीकृतवती, तस्मात् प्रथमं खननक्षेत्रद्वयं, वोडानी-ग्रामं च आक्रमयिष्यति

अपरपक्षे यदि युक्रेन-सेना फ्लेडा-नगरं स्थापयितुम् इच्छति तर्हि उपर्युक्तक्षेत्राणि नियन्त्रयितुं प्रयत्नः करणीयः ।

यदि युक्रेन-सेनायाः समीपे पर्याप्तं सैनिकं, उपकरणं, गोलाबारूदं च सन्ति तर्हि रूसीसेनायाः कृते उपर्युक्तेषु कस्मिन् अपि स्थाने आक्रमणं कर्तुं वस्तुतः कठिनं भविष्यति तथापि अधुना युक्रेन-सेना नान्टोन्-नगरे बहु संसाधनं निवेशयितुं न शक्नोति

अतः रूसीसेना महत् मूल्यं न दत्त्वा वोडानी-ग्रामं दक्षिण-डोन्बास्-नगरस्य प्रथमक्रमाङ्कस्य खानिं च अधः त्वरितवती, येन नगरं प्रायः अर्ध-वेरण-स्थितौ स्थापितं

यदि रूसीसेना फ्लोडा इत्यस्य रसदरेखां अधिकं कटयितुम् इच्छति तर्हि दक्षिण डोन्बास् इत्यस्मिन् तृतीयक्रमाङ्कस्य खानिं ग्रहीतुं आवश्यकम् इति स्पष्टम्।

इदानीं यदा रूसी-कमाण्डो-जनाः ३ क्रमाङ्कस्य खानि-मध्ये सफलतया प्रवेशं कृतवन्तः तदा ते क्षेत्रं ग्रहीतुं शक्नुवन्ति वा इति आगामिषु कतिपयेषु दिनेषु निकट-युद्धस्य परिणामे निर्भरं भवति

यदि एतत् खननक्षेत्रं गृहीतं भवति तर्हि फ्लेडा-नगरस्य परितः पक्षाः मूलतः च्छिन्नाः भविष्यन्ति, एकमात्रं रसद-रेखा अपि गम्भीररूपेण संकटग्रस्तं भविष्यति, भविष्ये च सम्भवतः अत्यन्तं कठिनं भविष्यति